![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे
एकोनत्रिंशोऽध्यायः शङ्खचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनम् -
शंखचूडका राज्यपदपर अभिषेक, उसके द्वारा देवोंपर विजय, दुखी देवोंका ब्रह्माजीके साथ वैकुण्ठगमन, विष्णुद्वारा शंखचूडके पूर्वजन्मका वृत्तान्त बताना और विष्णु तथा ब्रह्माका शिवलोक-गमन - सनत्कुमार उवाच स्वगेहमागते तस्मिन् शङ्खचूडे विवाहिते । तपः कृत्वा वरं प्राप्य मुमुदुर्दानवादयः ॥ १ ॥ सनत्कुमार बोले-[हे व्यास !] तपस्या करके वर प्राप्त करनेके उपरान्त विवाह किये हुए उस शंखचूडके घर आनेपर दानव आदि अत्यन्त प्रसन्न हो गये ॥ १ ॥ स्वलोकादाशु निर्गत्य गुरुणा स्वेन संयुताः । सर्वे सुराः संमिलिताः समाजग्मुस्तदन्तिकम् ॥ २ ॥ प्रणम्य तं सविनयं संस्तुत्य विविधादरात् । स्थितास्तत्रैव सुप्रीत्या मत्वा तेजस्विनं विभुम् ॥ ३ ॥ सोपि दम्भात्मजो दृष्ट्वाऽऽगतं कुल गुरुं च तम् । प्रणनाम महाभक्त्या साष्टाङ्गं परमादरात् ॥ ४ ॥ अपने लोकसे शीघ्र निकलकर सभी असुर एकत्रित हो अपने गुरु शुक्राचार्यको साथ लेकर उसके पास आये और विनयपूर्वक उसे प्रणाम करके आदरपूर्वक उसकी स्तुति करते हुए उसको समर्थ एवं तेजस्वी मानकर प्रसन्नतापूर्वक वहींपर स्थित हो गये । दम्भके पुत्र शंखचूडने भी अपने घर आये हुए उन कुलगुरुको देखकर बड़े आदरसे महाभक्तिपूर्वक उन्हें साष्टांग प्रणाम किया ॥ २-४ ॥ अथ शुक्रः कुलाचार्यो दृष्ट्वाशिषमनुत्तमम् । वृत्तान्तं कथयामास देवदानवयोस्तदा ॥ ५ ॥ स्वाभाविकं च तद्वैरमसुराणां पराभवम् । विजयं निर्जराणां च जीवसाहाय्यमेव च ॥ ६ ॥ तत्पश्चात् दैत्योंके कुलाचार्य शुक्रने उसे देखकर उत्तम आशीर्वाद प्रदान किया और देवताओं तथा दानवोंका वृत्तान्त उससे कहा । उन्होंने देवदानवके स्वाभाविक वैर, देवताओंकी विजय, असुरोंकी पराजय तथा बृहस्पतिके द्वारा देवताओंकी सहायताका वर्णन किया ॥ ५-६ ॥ ततः स सम्मतं कृत्वाऽसुरैःसर्वैः समुत्सवम् । दानवाद्यसुराणां तमधिपं विदधे गुरुः ॥ ७ ॥ तदा समुत्सवो जातोऽसुराणां मुदितात्मनाम् । उपायनानि सुप्रीत्या ददुस्तस्मै च तेऽखिलाः ॥ ८ ॥ इसके बाद गुरु शुक्राचार्यने सभी दैत्योंकी सम्मति लेकर दानवों एवं असुरोंका अधिपति बनाकर उसे राज्यपदपर अभिषिक्त किया । उस समय प्रसन मनवाले असुरोंका महान् उत्सव हुआ । उन सभीने प्रेमपूर्वक उस शंखचूडको नाना प्रकारको भेंट अर्पण की ॥ ७-८ ॥ अथ दम्भात्मजो वीरः शङ्खचूडः प्रतापवान् । राज्याभिषेकमासाद्य स रेजे सुरराट् तदा ॥ ९ ॥ स सेनां महतीं कर्षन्दैत्यदानवरक्षसाम् । रथमास्थाय तरसा जेतुं शक्रपुरीं ययौ ॥ १० ॥ गच्छन्स दानवेन्द्रस्तु तेषां सेवनकुर्वताम् । विरेजे शशिवद्भानां ग्रहाणां ग्रहराडिव ॥ ११ ॥ आगच्छन्तं शङ्खचूडमाकर्ण्याखण्डलः स्वराट् । निखिलैरमरैःसार्द्धं तेन योद्धुं समुद्यतः ॥ १२ ॥ वह वीर तथा महाप्रतापी दम्भपुत्र शंखचूड राज्यपदपर अभिषिक्त होकर अत्यन्त शोभित होने लगा । वह दैत्यों, दानवों एवं राक्षसोंकी बहुत बड़ी सेना लेकर रथपर आरूढ़ होकर इन्द्रपुरीको जीतनेके लिये वेगपूर्वक चल पड़ा । उस समय [विजययात्राके लिये] जाता हुआ वह दानवेन्द्र उन दैत्योंके बीच ताराओंके मध्यमें चन्द्रमाकी भाँति तथा ग्रहोंके मध्यमें ग्रहराज सूर्यके समान सुशोभित हो रहा था । शंखचूडको आता हुआ सुनकर उससे युद्ध करनेके लिये देवराज इन्द्र सम्पूर्ण देवताओंके साथ उद्यत हो गये ॥ ९-१२ ॥ तदाऽसुरैःसुराणां च सङ्ग्रामस्तुमुलो ह्यभूत् । वीराऽऽनन्दकरः क्लीबभयदो रोमहर्षणः ॥ १३ ॥ महान्कोलाहलो जातो वीराणां गर्जतां रणे । वाद्यध्वनिस्तथा चाऽऽसीत्तत्र वीरत्ववर्द्धिनी ॥ १४ ॥ देवाः प्रकुप्य युयुधुरसुरैर्बलवत्तराः । पराजयं च सम्प्रापुरसुरा दुद्रुवुर्भयात् ॥ १५ ॥ पलायमानास्तान्दृष्ट्वा शङ्खचूडः स्वयं प्रभुः । युयुधे निर्जरैःसाकं सिंहनादं प्रगर्ज्य च ॥ १६ ॥ उस समय देवता और असुरोंमें रोमांचकारी घोर युद्ध छिड़ गया, जो वीरोंको आनन्द देनेवाला तथा कायरोंको भय देनेवाला था । उस युद्ध में गरजते हुए वीरोंका महान् कोलाहल उत्पन्न हुआ और वीरताको बढ़ानेवाली वाद्यध्वनि होने लगी । अति बलवान् देवगण क्रुद्ध होकर असुरोंके साथ युद्ध करने लगे । असुर पराजित हुए और भयके कारण भागने लगे । उन्हें भागते देखकर दैत्यराज शंखचूड सिंहनादके समान गर्जना करके देवताओंके साथ स्वयं युद्ध करने लगा ॥ १३-१६ ॥ तरसा सहसा चक्रे कदनं त्रिदिवौकसाम् । प्रदुद्रुवुः सुराः सर्वे तत्सुतेजो न सेहिरे ॥ १७ ॥ यत्र तत्र स्थिता दीना गिरीणां कन्दरासु च । तदधीना न स्वतन्त्रा निष्प्रभाः सागरा यथा ॥ १८ ॥ वह बड़े वेगसे सहसा देवताओंको नष्ट करने लगा, कोई भी देवता उसके तेजको न सह सके और भागने लगे । वे दीन होकर पर्वतोंकी कन्दराओंमें जहाँ-तहाँ छिप गये और कुछ देवताओंने स्वतन्त्र न रहकर उसकी अधीनता स्वीकार कर ली तथा सगरपुत्रोंके समान प्रभाहीन हो गये ॥ १७-१८ ॥ सोपि दम्भात्मजः शूरो दानवेन्द्रः प्रतापवान् । सुराधिकारान्सञ्जह्रे सर्वाँल्लोकान्विजित्य च ॥ १९ ॥ त्रैलोक्यं स्ववशञ्चक्रे यज्ञभागांश्च कृत्स्नशः । स्वयमिन्द्रो बभूवापि शासितं निखिलं जगत् ॥ २० ॥ इस प्रकार वीर तथा प्रतापशाली दम्भपुत्र दानवेन्द्र शंखचूडने सारे लोकोंको जीतकर समस्त देवताओंका अधिकार हरण कर लिया । उसने तीनों लोकोंको तथा सम्पूर्ण यज्ञभागोंको अपने वशमें कर लिया, वह स्वयं इन्द्र बन गया और सारे जगत्पर शासन करने लगा ॥ १९-२० ॥ कौबेरमैन्दवं सौर्यमाग्नेयं याम्यमेव च । कारयामास वायव्यमधिकारं स्वशक्तितः ॥ २१ ॥ देवानामसुराणां च दानवानां च रक्षसाम् । गन्धर्वाणां च नागानां किन्नराणां रसौकसाम् ॥ २२ ॥ त्रिलोकस्य परेषां च सकलानामधीश्वरः । स बभूव महावीरः शङ्खचूडो महाबली ॥ २३ ॥ उसने अपनी शक्तिसे कुबेर, चन्द्रमा, सूर्य, अग्नि, यम तथा वायुका अधिकार छीन लिया । वह महान् वीर तथा महाबली शंखचूड देव, असुर, दानव, राक्षस, गन्धर्व, नाग, किन्नर, मनुष्य तथा अन्य सभी लोगों तथा तीनों लोकोंका अधिपति बन गया ॥ २१-२३ ॥ एवं स बुभुजे राज्यं राजराजेश्वरो महान् । सर्वेषां भुवनानां च शङ्खचूडश्चिरं समाः ॥ २४ ॥ इस प्रकार राजाओंके भी राजा उस महान् शंखचूडने बहुत वर्षपर्यन्त सभी भुवनोंपर राज्य किया ॥ २४ ॥ तस्य राज्ये न दुर्भिक्षं न मारी नाऽशुभग्रहाः । आधयो व्याधयो नैव सुखिन्यश्च प्रजाः सदा ॥ २५ ॥ अकृष्टपच्या पृथिवी ददौ सस्यान्यनेकशः । ओषध्यो विविधाश्चासन्सफलाःसरसाः सदा ॥ २६ ॥ मण्याकराश्च नितरां रत्नखन्यश्च सागराः । सदा पुष्पफला वृक्षा नद्यस्तु सलिलावहाः ॥ २७ ॥ उसके राज्यमें दुर्भिक्ष, महामारी, अशुभ ग्रह, आधि, व्याधि-ये नहीं थे, सभी प्रजाएँ सर्वदा सुखी रहती थी । पृथ्वी बिना जोते ही नाना प्रकारके धान्य उत्पन्न करती थी । फलों तथा रसोंसे युक्त नाना प्रकारकी औषधियाँ सर्वदा उत्पन्न होती थीं । खानोंसे मणियाँ तथा समुद्रसे रत्न निरन्तर निकलते थे । वृक्ष सदैव फल-फूलसे हरे-भरे रहते थे और नदियाँ मधुर जल बहाती रहती थीं ॥ २५-२७ ॥ देवान् विनाखिला जीवाः सुखिनो निर्विकारकाः । स्वस्वधर्मा स्थिताः सर्वे चतुर्वर्णाश्रमाः परे ॥ २८ ॥ [उस समय] देवताओंको छोड़कर सारे जीव सुखी तथा विकाररहित थे । चारों वर्ण एवं आश्रमके सभी लोग अपने-अपने धर्ममें स्थित थे ॥ २८ ॥ तस्मिन् शासति त्रैलोक्ये न कश्चिद् दुःखितोऽभवत् । भ्रातृवैरत्वमाश्रित्य केवलं दुःखिनोऽमराः ॥ २९ ॥ इस प्रकार उसके शासनकालमें कोई भी दुखी नहीं था, भ्रातृ-वैरको लेकर केवल देवता ही दुखी थे ॥ २९ ॥ स शङ्खचूडः प्रबलः कृष्णस्य परमः सखा । कृष्णभक्तिरतः साधुः सदा गोलोकवासिनः ॥ ३० ॥ पूर्वशापप्रभावेण दानवीं योनिमाश्रितः । न दानवमतिःसोभूद्दानवत्वेऽपि वै मुने ॥ ३१ ॥ वह महाबली शंखचूड गोलोकवासी श्रीकृष्णका परम सखा था, साधुस्वभाववाला वह श्रीकृष्णकी भक्तिमें सदा निरत रहता था । हे मुने ! वह तो पूर्वजन्मके शापके प्रभावसे दानवयोनिको प्राप्त हुआ था, दानवकुलमें जन्म होनेपर भी वह दानवोंकी-सी बुद्धिवाला नहीं था ॥ ३०-३१ ॥ ततः सुरगणाः सर्वे हृतराज्या पराजिताः । संमन्त्र्य सर्षयस्तात प्रययुर्ब्रह्मणःसभाम् ॥ ३२ ॥ तत्र दृष्ट्वा विधातारं नत्वा स्तुत्वा विशेषतः । ब्रह्मणे कथयामासुः सर्वं वृत्तान्तमाकुलाः ॥ ३३ ॥ हे तात ! तत्पश्चात् राज्यसे वंचित तथा पराजित सभी देवता आपसमें मन्त्रणाकर और ऋषियोंको साथ लेकर ब्रह्माको सभामें गये । उन्होंने वहाँ ब्रह्माजीको देखकर उन्हें प्रणामकर तथा विशेषरूपसे उनकी स्तुति करके व्याकुल होकर ब्रह्माजीसे सारा वृत्तान्त निवेदन किया ॥ ३२-३३ ॥ ब्रह्मा तदा समाश्वास्य सुरान् सर्वान्मुनीनपि । तैश्च सार्द्धं ययौ लोके वैकुण्ठं सुखदं सताम् ॥ ३४ ॥ ददर्श तत्र लक्ष्मीशं ब्रह्मा देवगणैःसह । किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ३५ ॥ शङ्खचक्रगदापद्मधरं देवं चतुर्भुजम् । सनन्दनाद्यैः सिद्धैश्च सेवितं पीतवाससम् ॥ ३६ ॥ दृष्ट्वा विष्णुं सुराःसर्वे ब्रह्माद्याः समुनीश्वराः । प्रणम्य तुष्टुवुर्भक्त्या बद्धाञ्जलिकरा विभुम् ॥ ३७ ॥ तदनन्तर ब्रह्मा उन सभी देवताओं एवं मुनियोंको सान्त्वना देकर उनके साथ सजनोंको सुख देनेवाले वैकुण्ठलोक गये । ब्रह्माने देवगणोंके साथ वहाँ जाकर किरीट-कुण्डलधारी, वनमालासे विभूषित, शंख-चक्रगदा-पद्म धारण किये हुए, चतुर्भुज, पीतवस्त्रधारी तथा सनन्दन आदि सिद्धोंसे सेवित लक्ष्मीपति भगवान् विष्णुको देखा । मुनीश्वरोंसहित ब्रह्मा आदि सभी देवता विभु विष्णुको देखकर उन्हें प्रणाम करके भक्तिपूर्वक हाथ जोड़कर उनकी स्तुति करने लगे ॥ ३४-३७ ॥ देवा ऊचु देवदेव जगन्नाथ वैकुण्ठाधिपते प्रभो । रक्षास्मान् शरणापन्नान् श्रीहरे त्रिजगद्गुरो ॥ ३८ ॥ त्वमेव जगतां पाता त्रिलोकेशाच्युत प्रभो । लक्ष्मीनिवास गोविन्द भक्तप्राण नमोऽस्तु ते ॥ ३९ ॥ देवता बोले-हे देवदेव ! हे जगन्नाथ ! हे वैकुण्ठाधिपति ! हे प्रभो ! हे त्रिजगद्गुरो ! हे श्रीहरे ! हम शरणागतोंकी रक्षा कीजिये । हे त्रिलोकेश ! हे अच्युत ! हे प्रभो ! हे लक्ष्मीनिवास ! हे गोविन्द ! आप ही संसारके रक्षक हैं । हे भक्तप्राण ! आपको नमस्कार है ॥ ३८-३९ ॥ इति स्तुत्वा सुराः सर्वे रुरुदुः पुरतो हरेः । तच्छ्रुत्वा भगवान्विष्णुर्ब्रह्माणमिदमब्रवीत् ॥ ४० ॥ इस प्रकार स्तुतिकर सभी देवता नारायणके आगे रुदन करने लगे । यह सुनकर भगवान् विष्णुने ब्रह्मासे यह कहा- ॥ ४० ॥ विष्णुरुवाच किमर्थमागतोसि त्वं वैकुण्ठं योगिदुर्लभम् । किं कष्टं ते समुद्भूतं तत्त्वं वद ममाग्रतः ॥ ४१ ॥ विष्णु बोले-[हे ब्रह्मन् !] योगियोंके लिये भी दुर्लभ इस वैकुण्ठमें आप किस उद्देश्यसे आये हैं, आपको कौन-सा कष्ट आ पड़ा है ? उसे आप मेरे सामने कहिये ॥ ४१ ॥ सनत्कुमार उवाच इति श्रुत्वा हरेर्वाक्यं प्रणम्य च मुहुर्मुहुः । बद्धाञ्जलिपुटो भूत्वा विनयानतकन्धरः ॥ ४२ ॥ वृत्तान्तं कथयामास शङ्खचूडकृतं तदा । देवकष्टसमाख्यानं पुरो विष्णोः परात्मनः ॥ ४३ ॥ सनत्कुमार बोले-नारायणका यह वचन सुनकर ब्रह्माजीने बारंबार उन्हें प्रणाम करके हाथ जोड़कर बड़े विनयके साथ सिर झुकाकर शंखचूडके द्वारा देवताओंको दिये गये दुःखसे सम्बन्धित सारा वृत्तान्त परमात्मा विष्णुके सामने कह सुनाया । ४२-४३ ॥ हरिस्तद्वचनं श्रुत्वा सर्वतः सर्वभाववित् । प्रहस्योवाच भगवांस्तद्रहस्यं विधिं प्रति ॥ ४४ ॥ तब सब प्रकारसे सबके भावोंको जाननेवाले भगवान् विष्णु उनका वचन सुनकर हँस करके ब्रह्माजीसे उसका रहस्य इस प्रकार कहने लगे- ॥ ४४ ॥ श्रीभगवानुवाच शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज । मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ४५ ॥ । श्रीभगवान् बोले-हे ब्रह्मदेव ! मैं पूर्वजन्मके अपने परम भक्त महातेजस्वी गोप शंखचूडका सारा वृत्तान्त जानता हूँ ॥ ४५ ॥ शृणुतःसर्ववृत्तान्तमितिहासं पुरातनम् । सन्देहो नैव कर्तव्यः शं करिष्यति शङ्करः ॥ ४६ ॥ आप उसका प्राचीन इतिहासयुक्त वृत्तान्त सुनिये, इसमें सन्देह न कीजिये, शंकरजी मंगल करेंगे ॥ ४६ ॥ सर्वोपरि च यस्यास्ति शिवलोकः परात्परः । यत्र संराजते शम्भुः परब्रह्म परेश्वरः ॥ ४७ ॥ प्रकृतेः पुरुषस्यापि योऽधिष्ठाता त्रिशक्तिधृक् । निर्गुणःसगुणःसोपि परं ज्योतिः स्वरूपवान् ॥ ४८ ॥ यस्याङ्गजास्तु वै ब्रह्मंस्त्रयःसृष्ट्यादिकारकाः । सत्त्वादिगुणसम्पन्ना विष्णुब्रह्महराभिधाः ॥ ४९ ॥ स एव परमात्मा हि विहरत्युमया सह । यत्र मायाविनिर्मुक्तो नित्यानित्य प्रकल्पकः ॥ ५० ॥ तत्समीपे च गोलोको गोशाला शंकरस्य वै । तस्येच्छया च मद्रूपः कृष्णो वसति तत्र ह ॥ ५१ ॥ जिनका परात्पर शिवलोक सभी लोकोंके ऊपर स्थित है, जहाँ शंकरजी स्वयं परब्रह्म परमेश्वरके रूपमें विराजमान हैं, तीनों शक्तियोंको धारण करनेवाले जो प्रकृति एवं पुरुषके भी अधिष्ठाता हैं, जो निर्गुण, सगुण तथा परम ज्योतिःस्वरूप हैं और हे ब्रह्मन् ! सृष्टि आदिके करनेवाले तथा सत्त्व आदि गुणोंसे युक्त विष्णु, ब्रह्मा एवं महेश्वर नामक तीन देव जिनके अंगसे उत्पन्न हुए हैं, मायासे सर्वथा मुक्त एवं नित्यानित्यके व्यवस्थापक वे ही परमात्मा उमाके साथ जहाँ विहार करते हैं, उसीके समीप गोलोक है और वहीं शिवजीकी गोशाला है, उन्हींकी इच्छासे वहाँपर मेरे स्वरूपमें स्थित श्रीकृष्ण निवास करते हैं । ४७-५१ ॥ तद्गवां रक्षणार्थाय तेनाज्ञप्तः सदा सुखी । तत्सम्प्राप्तसुखः सोऽपि सङ्क्रीडति विहारवित् ॥ ५२ ॥ शंकरने अपनी गौओंकी रक्षाके लिये उन श्रीकृष्णको नियुक्त किया है । वे भी गौओंकी रक्षासे सुखी होकर विहार करते हुए वहाँ क्रीड़ा करते हैं ॥ ५२ ॥ तस्य नारी समाख्याता राधेति जगदम्बिका । प्रकृतेः परमा मूर्तिः पञ्चमी सुविहारिणी ॥ ५३ ॥ प्रकृतिको पाँचवीं परम मूर्ति जगदम्बा राधा, जो उनकी स्त्री कही गयी हैं, वे भी वहाँ निवास करती हैं ॥ ५३ ॥ बहुगोपाश्च गोप्यश्च तत्र सन्ति तदङ्गजाः । सुविहारपरा नित्यं राधाकृष्णानुवर्तिनः ॥ ५४ ॥ स एव लीलया शम्भोरिदानीं मोहितोऽनया । सम्प्राप्तो दानवीं योनिं मुधा शापात्स्वदुःखदाम् ॥ ५५ ॥ वहींपर उनके अंगसे उत्पन्न हुए अनेक गोप एवं गोपियाँ हैं, जो उन राधा-कृष्णके अनुवर्ती रहकर सदा विहार करते हैं । उन्होंमेंसे यह गोप (शंखचूड) शंकरकी इस लीलासे मोहित होकर राधाके शापसे दुःखदायी दानवी योनिको व्यर्थ ही प्राप्त हो गया है ॥ ५४-५५ ॥ रुद्रशूलेन तन्मृत्यु कृष्णेन विहितः पुरा । ततःस्वदेहमुत्सृज्य पार्षदः स भविष्यति ॥ ५६ ॥ इति विज्ञाय देवेश न भयं कर्तुमर्हसि । शंकर शरणं यावःस सद्यः शं विधास्यति ॥ ५७ ॥ अहं त्वं चामराःसर्वे तिष्ठन्तीह विसाध्वसाः ॥ ५८ ॥ श्रीकृष्णने उसकी मृत्यु रुद्रके त्रिशूलसे पहले ही निश्चित की है, उसके बाद वह अपने देहका त्यागकर श्रीकृष्णका पार्षद होगा । हे देवेश ! ऐसा जानकर आप भय मत कीजिये, शंकरकी शरणमें जाइये, वे शीघ्र कल्याण करेंगे । मैं, आप एवं सभी देवता भयरहित होकर यहाँ निवास करें । ५६-५८ ॥ सनत्कुमार उवाच इत्युक्त्वा सविधिर्विष्णुः शिवलोकं जगाम ह । संस्मरन्मनसा शम्भुं सर्वेशं भक्तवत्सलम् ॥ ५९ ॥ सनत्कुमार बोले-ऐसा कहकर विष्णुजी भक्तवत्सल सर्वेश शिवका मनसे स्मरण करते हुए ब्रह्माजीके साथ शिवलोक गये ॥ ५९ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शङ्खचूडवधोपाख्याने शङ्खचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुजसंहिताके पंचम युद्धखण्डमें शंखचूडवधोपाख्यानमें शंखचूडराज्य-करणवर्णनपूर्वक उसका पूर्वभववृत्तचरित्रवर्णन नामक उनतीसवाँ अध्याय पूर्ण हुआ ॥ २९ ॥ श्रीगौरीशंकरार्पणमस्तु |