![]() |
॥ श्रीसीतारामचंद्राभ्यां नमः ॥
॥ श्रीवाल्मीकिरामायणम् ॥
बालकाण्डम् ॥ सप्तविंशः सर्गः ॥ [ Right click to 'save audio as' for downloading Audio ] विश्वामित्रेण श्रीरामाय दिव्यास्त्राणां दानम् -
विश्वामित्रद्वारा श्रीरामको दिव्यास्त्र-दान - अथ तां रजनीमुष्य विश्वामित्रो महायशाः । प्रहस्य राघवं वाक्यं उवाच मधुरस्वरम् ॥ १ ॥ ताटकावनमें वह रात बिताकर महायशस्वी विश्वामित्र हँसते हुए मीठे स्वरमें श्रीरामचन्द्रजीसे बोले ॥ १ ॥ परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥ 'महायशस्वी राजकुमार ! तुम्हारा कल्याण हो । ताटकावधके कारण मैं तुमपर बहुत संतुष्ट हूँ; अत: बड़ी प्रसन्नताके साथ तुम्हें सब प्रकारके अस्त्र दे रहा हूँ ॥ २ ॥ देवासुरगणान् वापि सगंधर्वोरगान् भुवि । यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३ ॥ 'इनके प्रभावसे तुम अपने शत्रुओंको–चाहे वे देवता, असुर, गन्धर्व अथवा नाग ही क्यों न हों, रणभूमिमें बलपूर्वक अपने अधीन करके उनपर विजय पाजाओगे ॥ ३ ॥ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः । दण्डचक्रं महदिव्यं तव दास्यामि राघव ॥ ४ ॥ धर्मचक्रं ततो वीर कालचक्रं तथैव च । विष्णुचक्रं तथात्युग्रं ऐंद्रं अस्त्रं तथैव च ॥ ५ ॥ 'रघुनन्दन ! तुम्हारा कल्याण हो । आज मैं तुम्हें वे सभी दिव्यास्त्र दे रहा हूँ । वीर ! मैं तुमको दिव्य एवं महान् दण्डचक्र, धर्मचक्र, कालचक्र, विष्णुचक्र तथा अत्यन्त भयंकर ऐन्द्रचक्र दूंगा ॥ ४-५ ॥ वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥ ६ ॥ ददामि ते महाबाहो ब्राह्मं अस्त्रं अनुत्तमम् । 'नरश्रेष्ठ राघव ! इन्द्रका वज्रास्त्र, शिवका श्रेष्ठ त्रिशूल तथा ब्रह्माजीका ब्रह्मशिर नामक अस्त्र भी दूंगा । महाबाहो ! साथ ही तुम्हें ऐषीकास्त्र तथा परम उत्तम ब्रह्मास्त्र भी प्रदान करता हूँ ॥ ६ १/२ ॥ गदे द्वे चैव काकुत्स्थ मोदकी शिखरी शुभे ॥ ७ ॥ प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥ ८ ॥ 'ककुत्स्थकुलभूषण ! इनके सिवा दो अत्यन्त उज्ज्वल और सुन्दर गदाएँ, जिनके नाम मोदकी और शिखरी हैं, मैं तुम्हें अर्पण करता हूँ । पुरुषसिंह राजकुमार राम ! धर्मपाश, कालपाश और वरुणपाश भी बड़े उत्तम अस्त्र हैं । इन्हें भी आज तुम्हें अर्पित करता हूँ ॥ ७-८ ॥ वारुणं पाशमस्त्रं च ददाम्यहं अनुत्तमम् । अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनंदन ॥ ९ ॥ ददामि चास्त्रं पैनाकं अस्त्रं नारायणं तथा । 'रघुनन्दन ! सूखी और गीली दो प्रकारकी अशनि तथा पिनाक एवं नारायणास्त्र भी तुम्हें दे रहा हूँ ॥ ९ १/२ ॥ आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥ १० ॥ वायव्यं प्रथनं नाम ददामि तव चानघ । 'अग्निका प्रिय आग्नेय-अस्त्र, जो शिखरास्त्रके नामसे भी प्रसिद्ध है, तुम्हें अर्पण करता हूँ । अनघ ! अस्त्रोंमें प्रधान जो वायव्यास्त्र है, वह भी तुम्हें दे रहा हूँ ॥ १० १/२ ॥ अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥ ११ ॥ शक्तिद्वयं च काकुत्स्थ ददामि तव राघव । 'ककुत्स्थकुलभूषण राघव ! हयशिरा नामक अस्त्र, क्रौञ्च-अस्त्र तथा दो शक्तियोंको भी तुम्हें देता हूँ । ॥ ११ १/२ ॥ कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम् ॥ १२ ॥ वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः । 'कङ्काल, घोर मूसल, कपाल तथा किङ्किणी आदि सब अस्त्र, जो राक्षसोंके वधमें उपयोगी होते हैं, तुम्हें दे रहा हूँ ॥ १२ १/२ ॥ वैद्याधरं महास्त्रं च नंदनं नाम नामतः ॥ १३ ॥ असिरत्नं महाबाहो ददामि नृवरात्मज । 'महाबाहु राजकुमार ! नन्दन नामसे प्रसिद्ध विद्याधरोंका महान् अस्त्र तथा उत्तम खड्ग भी तुम्हें अर्पित करता हूँ ॥ १३ १/३ ॥ गांधर्वमस्त्रं दयितं मोहनं नाम नामतः ॥ १४ ॥ प्रस्वापन प्रशमनं दद्मि सौम्यं च राघव । 'रघुनन्दन ! गन्धाका प्रिय सम्मोहन नामक अस्त्र, प्रस्वापन, प्रशमन तथा सौम्य-अस्त्र भी देता हूँ ॥ १४ १/२ ॥ वर्षणं शोषणं चैव संतापनविलापने ॥ १५ ॥ मादनं चैव दुर्धर्षं कंदर्पदयितं तथा । गांधर्वमस्त्रं दयितं मानवं नाम नामतः ॥ १६ ॥ पैशाचमस्त्रं दयितं मोहनं नाम नामतः । प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥ १७ ॥ 'महायशस्वी पुरुषसिंह राजकुमार ! वर्षण, शोषण, संतापन, विलापन तथा कामदेवका प्रिय दुर्जय अस्त्र मादन, गन्धाका प्रिय मानवास्त्र तथा पिशाचोंका प्रिय मोहनास्त्र भी मुझसे ग्रहण करो ॥ १५–१७ ॥ तामसं नरशार्दूल सौमनं च महाबलम् । संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मजः ॥ १८ ॥ सत्यमस्त्रं महाबाहो तथा मायामयं परम् । सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ १९ ॥ 'नरश्रेष्ठ राजपुत्र महाबाहु राम ! तामस, महाबली सौमन, संवर्त, दुर्जय, मौसल, सत्य और मायामय उत्तम अस्त्र भी तुम्हें अर्पण करता हूँ । सूर्यदेवताका तेज:प्रभ नामक अस्त्र, जो शत्रुके तेजका नाश करनेवाला है, तुम्हें अर्पित करता हूँ ॥ १८-१९ ॥ सौमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् । दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ २० ॥ 'सोम देवताका शिशिर नामक अस्त्र, त्वष्टा (विश्वकर्मा) का अत्यन्त दारुण अस्त्र, भगदेवताका भी भयंकर अस्त्र तथा मनुका शीतेषु नामक अस्त्र भी तुम्हें देता हूँ ॥ २० ॥ एतान् राम महाबाहो कामरूपान् महाबलान् । गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥ २१ ॥ 'महाबाहु राजकुमार श्रीराम ! ये सभी अस्त्र इच्छानुसार रूप धारण करनेवाले, महान् बलसे सम्पन्न तथा परम उदार हैं । तुम शीघ्र ही इन्हें ग्रहण करो' ॥ २१ ॥ स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा । ददौ रामाय सुप्रीतो मंत्रग्रामं अनुत्तमम् ॥ २२ ॥ ऐसा कहकर मुनिवर विश्वामित्रजी उस समय स्नान आदिसे शुद्ध हो पूर्वाभिमुख होकर बैठ गये और अत्यन्त प्रसन्नताके साथ उन्होंने श्रीरामचन्द्रजीको उन सभी उत्तम अस्त्रोंका उपदेश दिया ॥ २२ ॥ सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् । तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ २३ ॥ जिन अस्त्रोंका पूर्णरूपसे संग्रह करना देवताओंके लिये भी दुर्लभ है, उन सबको विप्रवर विश्वामित्रजीने श्रीरामचन्द्रजीको समर्पित कर दिया ॥ २३ ॥ जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः । उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ २४ ॥ ऊचुश्च मुदिताः रामं सर्वे प्राञ्जलयस्तदा । इमे च परमोदार किङ्करास्तव राघव ॥ २५ ॥ यद् यद् इच्छसि भद्रं ते तत्सर्वं करवाम वै । बुद्धिमान् विश्वामित्रजीने ज्यों ही जप आरम्भ किया त्यों ही वे सभी परम पूज्य दिव्यास्त्र स्वत: आकर श्रीरघुनाथजीके पास उपस्थित हो गये और अत्यन्त हर्षमें भरकर उस समय श्रीरामचन्द्रजीसे हाथ जोड़कर कहने लगे 'परम उदार रघुनन्दन ! आपका कल्याण हो । हम सब आपके किङ्कर हैं । आप हमसे जो-जो सेवा लेना चाहेंगे, वह सब हम करनेको तैयार रहेंगे' ॥ २४-२५ १/२ ॥ ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥ २६ ॥ प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना । मानसा मे भविष्यध्वं मिति तान्यभ्यचोदयत् ॥ २७ ॥ उन महान् प्रभावशाली अस्त्रोंके इस प्रकार कहनेपर श्रीरामचन्द्रजी मन-ही-मन बहुत प्रसन्न हुए और उन्हें ग्रहण करनेके पश्चात् हाथसे उनका स्पर्श करके बोले- 'आप सब मेरे मन में निवास करें ॥ २६-२७ ॥ ततः प्रीतमना रामो विश्वामित्रं महामुनिम् । अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २८ ॥ तदनन्तर महातेजस्वी श्रीरामने प्रसन्नचित्त होकर महामुनि विश्वामित्रको प्रणाम किया और आगेकी यात्रा आरम्भ की ॥ २८ ॥ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये श्रीमद् बालकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें सत्ताईसवाँ सर्ग पूरा हुआ ॥ २७ ॥ श्रीसीतारामचंद्रार्पणमस्तु |