![]() |
॥ श्रीसीतारामचंद्राभ्यां नमः ॥
॥ श्रीवाल्मीकिरामायणम् ॥
बालकाण्डम् ॥ द्विचत्वारिंशः सर्गः ॥ [ Right click to 'save audio as' for downloading Audio ] अंशुमतो भगिरथस्य च तपस्या, ब्रह्मणा भगीरथस्य अभीष्टं वरं प्रदाय गङ्गां धारयितुं शिवस्य प्रसादनार्थं प्रययितुं तस्मै सम्मतिदानम् -
अंशमान और भगीरथकी तपस्या, ब्रह्माजीका भगीरथको अभीष्ट वर देकर गंगाजीको धारण करने के लिये
भगवान् शङ्करको राजी करनेके निमित्त प्रयत्न करनेकी सलाह देना - कालधर्मं गते राम सगरे प्रकृतीजनाः । राजानं रोचयामासुः अंशुमंतं सुधार्मिकम् ॥ १ ॥ श्रीराम ! सगरकी मृत्यु हो जानेपर प्रजाजनोंने परम धर्मात्मा अंशुमान्को राजा बनानेकी रुचि प्रकट की ॥ १ ॥ स राजा सुमहानसीद् अंशुमान् रघुनंदन । तस्य पुत्रो महान् आसीद् दिलीप इति विश्रुतः ॥ २ ॥ रघुनन्दन ! अंशुमान् बड़े प्रतापी राजा हुए । उनके पुत्रका नाम दिलीप था । वह भी एक महान् पुरुष था ॥ २ ॥ तस्मिन् राज्यं समादिश्य दिलीपे रघुनंदन । हिमवत् शिखरे रम्ये तपस्तेपे सुदारुणम् ॥ ३ ॥ रघुकुलको आनन्दित करनेवाले वीर ! अंशुमान् दिलीपको राज्य देकर हिमालयके रमणीय शिखरपर चले गये और वहाँ अत्यन्त कठोर तपस्या करने लगे ॥ ३ ॥ द्वात्रिंशत् शतसाहस्रं वर्षाणि सुमहायशाः । तपोवनगतो राजा स्वर्गं लेभे तपोधनः ॥ ४ ॥ महान् यशस्वी राजा अंशुमान्ने उस तपोवनमें जाकर बत्तीस हजार वर्षांतक तप किया । तपस्याके धनसे सम्पन्न हुए उस नरेशने वहीं शरीर त्यागकर स्वर्गलोक प्राप्त किया ॥ ४ ॥ दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ ५ ॥ अपने पितामहोंके वधका वृत्तान्त सुनकर महातेजस्वी दिलीप भी बहुत दु:खी रहते थे । अपनी बुद्धिसे बहुत सोचने-विचारनेके बाद भी वे किसी निश्चयपर नहीं पहुँच सके ॥ ५ ॥ कथं गङ्गावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैतान् इति चिंतापरोऽभवत् ॥ ६ ॥ वे सदा इसी चिन्तामें डूबे रहते थे कि किस प्रकार पृथ्वीपर गंगाजीका उतरना सम्भव होगा ? कैसे गंगाजलद्वारा उन्हें जलाञ्जलि दी जायेगी और किस प्रकार मैं अपने उन पितरोंका उद्धार कर सकूँरुगा ॥ ६ ॥ तस्य चिंतयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ ७ ॥ प्रतिदिन इन्हीं सब चिन्ताओंमें पड़े हुए राजा दिलीपको, जो अपने धर्माचरणसे बहुत विख्यात थे, भगीरथ नामक एक परम धर्मात्मा पुत्र प्राप्त हुआ ॥ ७ ॥ दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद् वर्षसहस्राणि राजा राज्यमकारयत् ॥ ८ ॥ महातेजस्वी दिलीपने बहुत-से यज्ञोंका अनुष्ठान तथा तीस हजार वर्षांतक राज्य किया ॥ ८ ॥ अगत्वा निश्चयं राजा तेषां उद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्मं उपेयिवान् ॥ ९ ॥ पुरुषसिंह ! उन पितरोंके उद्धारके विषयमें किसी निश्चयको न पहुँचकर राजा दिलीप रोगसे पीड़ित हो मृत्युको प्राप्त हो गये ॥ ९ ॥ इंद्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रं अभिषिच्य नरर्षभः ॥ १० ॥ पुत्र भगीरथको राज्यपर अभिषिक्त करके नरश्रेष्ठ राजा दिलीप अपने किये हुए पुण्यकर्मके प्रभावसे इन्द्रलोकमें गये ॥ १० ॥ भगीरथस्तु राजर्षिः धार्मिको रघुनंदन । अनपत्यो महातेजाः प्रजाकामः स च प्रजाः ॥ ११ ॥ मंत्रिष्वाधाय तद्राज्यं गङ्गावतरणे रतः । स तपो दीर्घं समातिष्ठद् गोकर्णे रघुनंदन ॥ १२ ॥ रघुनन्दन ! धर्मात्मा राजर्षि महाराज भगीरथके कोई संतान नहीं थी । वे संतान-प्राप्तिकी इच्छा रखते थे तो भी प्रजा और राज्यकी रक्षाका भार मन्त्रियोंपर रखकर गंगाजीको पृथ्वीपर उतारनेके प्रयत्नमें लग गये और गोकर्णतीर्थमें बड़ी भारी तपस्या करने लगे ॥ ११-१२ ॥ ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेंद्रियः । तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥ १३ ॥ अतीतानि महाबाहो तस्य राज्ञो महात्मनः । महाबाहो ! वे अपनी दोनों भुजाएँ ऊपर उठाकर पञ्चाग्निका सेवन करते और इन्द्रियोंको काबूमें रखकर एक-एक महीनेपर आहार ग्रहण करते थे । इस प्रकार घोर तपस्यामें लगे हुए महात्मा राजा भगीरथके एक हजार वर्ष व्यतीत हो गये ॥ १३ १/२ ॥ सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रभुरीश्वरः ॥ १४ ॥ ततः सुरगुणैः सार्धं उपागम्य पितामहः । भगीरथं महात्मानं तप्यमानं अथाब्रवीत् ॥ १५ ॥ इससे प्रजाओंके स्वामी भगवान् ब्रह्माजी उनपर बहुत प्रसन्न हुए । पितामह ब्रह्माने देवताओंके साथ वहाँ आकर तपस्यामें लगे हुए महात्मा भगीरथसे इस प्रकार कहा— ॥ १४-१५ ॥ भगीरथ महाभाग प्रीतस्तेऽहं जनाधिप । तपसा च सुतप्तेन वरं वरय सुव्रत ॥ १६ ॥ 'महाराज भगीरथ ! तुम्हारी इस उत्तम तपस्यासे मैं बहुत प्रसन्न हूँ । श्रेष्ठ व्रतका पालन करनेवाले नरेश्वर ! तुम कोई वर माँगो' ॥ १६ ॥ तमुवाच महातेजाः सर्वलोक पितामहम् । भगीरथो महाभाहुः कृताञ्जलिपुटः स्थितः ॥ १७ ॥ तब महातेजस्वी महाबाहु भगीरथ हाथ जोड़कर उनके सामने खड़े हो गये और उन सर्वलोकपितामह ब्रह्मासे इस प्रकार बोले— ॥ १७ ॥ यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥ १८ ॥ 'भगवन् ! यदि आप मुझपर प्रसन्न हैं और यदि इस तपस्याका कोई उत्तम फल है तो सगरके सभी पुत्रोंको मेरे हाथसे गंगाजीका जल प्राप्त हो ॥ १८ ॥ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्गं गच्छेयुरत्यंतं सर्वे च प्रपितामहाः ॥ १९ ॥ 'इन महात्माओंकी भस्मराशिके गंगाजीके जलसे भीग जानेपर मेरे उन सभी प्रपितामहोंको अक्षय स्वर्गलोक मिले ॥ १९ ॥ देव याचे ह संतत्यै नावसीदेत् कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥ २० ॥ 'देव ! मैं संततिके लिये भी आपसे प्रार्थना करता हूँ । हमारे कुलकी परम्परा कभी नष्ट न हो । भगवन् ! मेरे द्वारा माँगा हुआ उत्तम वर सम्पूर्ण इक्ष्वाकुवंशके लिये लागू होना चाहिये' ॥ २० ॥ उक्तवाक्यं तु राजानं सर्वलोकपितामहः । प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥ २१ ॥ राजा भगीरथके ऐसा कहनेपर सर्वलोकपितामह ब्रह्माजीने मधुर अक्षरोंवाली परम कल्याणमयी मीठी वाणीमें कहा— ॥ २१ ॥ मनोरथो महानेष भगीरथ महारथ । एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥ २२ ॥ 'इक्ष्वाकुवंशकी वृद्धि करनेवाले महारथी भगीरथ ! तुम्हारा कल्याण हो । तुम्हारा यह महान् मनोरथ इसी रूपमें पूर्ण हो ॥ २२ ॥ इयं हैमवती ज्येष्ठा गङ्गा हिमवतः सुता । तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ २३ ॥ 'राजन् ! ये हैं हिमालयकी ज्येष्ठ पुत्री हैमवती गंगाजी । इनको धारण करनेके लिये भगवान् शङ्करको तैयार करो ॥ २३ ॥ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति । तां वै धारयितुं राजन् नान्यं पश्यामि शूलिनः ॥ २४ ॥ 'महाराज ! गंगाजीके गिरनेका वेग यह पृथ्वी नहीं सह सकेगी । मैं त्रिशूलधारी भगवान् शङ्करके सिवा और किसीको ऐसा नहीं देखता, जो इन्हें धारण कर सके ॥ २४ ॥ तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवैः सर्वैः सह मरुद्गणैः ॥ २५ ॥ राजासे ऐसा कहकर लोकस्रष्टा ब्रह्माजीने भगवती गंगासे भी भगीरथपर अनुग्रह करनेके लिये कहा । इसके बाद वे सम्पूर्ण देवताओं तथा मरुद्गणोंके साथ स्वर्गलोकको चले गये ॥ २५ ॥ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये श्रीमद् बालकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें बयालीसवाँ सर्ग पूरा हुआ ॥ ४२ ॥ श्रीसीतारामचंद्रार्पणमस्तु |