Menus in CSS Css3Menu.com




॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ प्रथमोऽध्यायः ॥

मैत्रेय उवाच
कथिता गुरूणा सम्यग्भूसमुद्रादिसंस्थितिः ।
सूर्यादिनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥ १ ॥
श्रीमैत्रेयजी बोले-हे गुरुदेव ! आपने पृथिवी और समुद्र आदिकी स्थिति तथा सूर्य आदि ग्रहगणके संस्थानका मुझसे भली प्रकार अति विस्तारपूर्वक वर्णन किया ॥ १ ॥

देवादीनां तथा सृष्टिर्ऋषीणां चापि वर्णिता ।
चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥ २ ॥
आपने देवता आदि और ऋषिगणोंकी सृष्टि तथा चातुर्वर्ण्य एवं तिर्यक् योनिगत जीवोंकी उत्पत्तिका भी वर्णन किया ॥ २ ॥

ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् ।
मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥ ३ ॥
मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् ।
भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ ४ ॥
ध्रुव और प्रहादके चरित्रोंको भी आपने विस्तारपूर्वक सुना दिया । अतः हे गुरो ! अब मैं आपके मुखारविन्दसे सम्पूर्ण मन्वन्तर तथा इन्द्र और देवताओंके सहित मन्वन्तरोंके अधिपति समस्त मनुओंका वर्णन सुनना चाहता हूँ [आप वर्णन कीजिये] ॥ ३-४ ॥

श्रीपराशर उवाच
अतीतानागतानीह यानि मन्वन्तराणि वै ।
तान्यहं भवतः सम्यक्कथयामि यथा क्रमम् ॥ ५ ॥
श्रीपराशरजी बोले-भूतकालमें जितने मन्वन्तर हुए हैं तथा आगे भी जो-जो होंगे, उन सबका मैं तुमसे क्रमश: वर्णन करता हूँ ॥ ५ ॥

स्वायम्भुवो मनुः पूर्वं परः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ६ ॥
प्रथम मनु स्वायम्भुव थे । उनके अनन्तर क्रमशः स्वारोचिष, उत्तम, तामस, रैवत और चाक्षुष हुए ॥ ६ ॥

षडेते मनवोऽतीताःसाम्प्रतं तु रवेःसुतः ।
वैवस्वतेयं यस्त्वेतत्सप्तमं वर्ततेन्तरम् ॥ ७ ॥
ये छः मनु पूर्वकालमें हो चुके हैं । इस समय सूर्यपुत्र वैवस्वत मनु हैं, जिनका यह सातवाँ मन्वन्तर वर्तमान है ॥ ७ ॥

स्वायम्भुवं तु कथितं कल्पादावन्तरं मया ।
देवाः सप्तर्षयश्चैव यथावत् कथिता मया ॥ ८ ॥
कल्पके आदिमें जिस स्वायम्भुव-मन्वन्तरके विषयमें मैंने कहा है, उसके देवता और सप्तर्षिोंका तो मैं पहले ही यथावत् वर्णन कर चुका हूँ ॥ ८ ॥

अत ऊर्ध्वं प्रवक्ष्यामि मनोःस्वारोचिषस्य तु ।
मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस्तथा ॥ ९ ॥
अब आगे मैं स्वारोचिष मनुके मन्वन्तराधिकारी देवता, ऋषि और मनुपुत्रोंका स्पष्टतया वर्णन करूँगा ॥ ९ ॥

पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ।
विपश्चत्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ १० ॥
हे मैत्रेय ! स्वारोचिषमन्वन्तरमें पारावत और तुषितगण देवता थे, महाबली विपश्चित् देवराज इन्द्र थे ॥ १० ॥

ऊर्जः स्तम्भस्तथा प्राणो वातोऽथ पृषभस्तथा ।
निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥ ११ ॥
कर्ज, स्तम्भ, प्राण, वात, पृषभ, निरय और परीवान्-ये उस समय सप्तर्षि थे ॥ ११ ॥

चैत्रकिम्पुरुषाद्याश्च सुताःस्वारोचिषस्य तु ।
द्वितीयमेतद्‌व्याख्यातमन्तरं शृणु चोत्तमम् ॥ १२ ॥
तथा चैत्र और किम्पुरुष आदि स्वारोचिषमनुके पुत्र थे । इस प्रकार तुमसे द्वितीय मन्वन्तरका वर्णन कर दिया । अब उत्तम मन्वन्तरका विवरण सुनो ॥ १२ ॥

तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः ।
सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुरेश्वरः ॥ १३ ॥
हे ब्रह्मन् ! तीसरे मन्वन्तरमें उत्तम नामक मनु और सुशान्ति नामक देवाधिपति इन्द्र थे ॥ १३ ॥

सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः ।
वशवर्तिश्च पञ्चैते गणा द्वादशकाःस्मृताः ॥ १४ ॥
उस समय सुधाम, सत्य, जप, प्रतर्दन और वशवर्ती-ये पाँच बारह-बारह देवताओंके गण थे ॥ १४ ॥

वसिष्ठतनया ह्योते सप्त सप्तर्षयोऽभवन् ।
अजः परशुदीप्ताद्यास्तथोत्तममनोःसुताः ॥ १५ ॥
तथा वसिष्ठजीके सात पुत्र सप्तर्षिगण और अज, परशु एवं दीप्त आदि उत्तममनुके पुत्र थे ॥ १५ ॥

तामसस्यान्तरे देवाःसुपारा हरयस्तथा ।
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ १६ ॥
तामस-मन्वन्तरमें सुपार, हरि, सत्य और सुधिये चार देवताओंके वर्ग थे और इनमेंसे प्रत्येक वर्गमें सत्ताईस सत्ताईस देवगण थे ॥ १६ ॥

शिबिरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षणः ।
सप्तर्षयश्च ये तेषां तेषां नामानि मे शृणु ॥ १७ ॥
सौ अश्वमेधयज्ञवाला राजा शिबि इन्द्र था, तथा उस समय जो सप्तर्षिगण थे उनके नाम मुझसे सुनो- ॥ १७ ॥

ज्योतिर्धामा पुथुः काव्यश्चैत्रोऽग्निर्वनकस्तथा ।
पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ १८ ॥
ज्योतिर्धामा, पृथु, काव्य, चैत्र, अग्नि, वनक और पीवर-ये उस मन्वन्तरके सप्तर्षि थे ॥ १८ ॥

नरः ख्यातिः केतुरूपो जानुजङ्‍घादयस्तथा ।
पुत्रास्तु तामसस्यासन् राजानःसुमहाबलाः ॥ १९ ॥
तथा नर, ख्याति, केतुरूप और जानुजंध आदि तामसमनुके महाबली पुत्र ही उस समय राज्याधिकारी थे ॥ १९ ॥

पञ्चमे वापि मैत्रेय रैवतो नाम नामतः ।
मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥ २० ॥
हे मैत्रेय ! पाँचवें मन्वन्तरमें रैवत नामक मनु और विभु नामक इन्द्र हुए तथा उस समय जो देवगण हुए उनके नाम सुनो- ॥ २० ॥

अमिताभा भूतरया वैकुण्ठासःसुमेधसः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ २१ ॥
इस मन्वन्तरमें चौदह-चौदह देवताओंके अमिताभ, भूतरय, वैकुण्ठ और सुमेधा नामक गण थे ॥ २१ ॥

हिरण्यरोमा वेदाश्रीरूर्ध्वबाहुस्तथापरः ।
वेदबाहुःसुधामा च पर्जन्यश्च महामुनिः ।
एते सप्तर्षयो विप्र तत्रासन् रैवतेऽन्तरे ॥ २२ ॥
हे विप्र ! इस रैवत-मन्वन्तरमें हिरण्यरोमा, वेदश्री, ऊर्ध्वबाहु, वेदवाहु, सुधामा, पर्जन्य और महामुनि-ये सात सप्तर्षिगण थे ॥ २२ ॥

बलबन्धुश्च सम्भाव्यःसत्यकाद्याश्च तत्सुताः ।
नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥ २३ ॥
हे मुनिसत्तम ! उस समय रैवतमनुके महावीर्यशाली पुत्र बलबन्धु, सम्भाव्य और सत्यक आदि राजा थे ॥ २३ ॥

स्वारोचिषश्तोत्तमश्च तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवःस्मृताः ॥ २४ ॥
हे मैत्रेय ! स्वारोचिष, उत्तम, तामस और रैवतये चार मनु, राजा प्रियव्रतके वंशधर कहे जाते हैं ॥ २४ ॥

विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः ।
मन्वन्तराधिपानेताँल्लम्ब्धवानात्मवंशजान् ॥ २५ ॥
राजर्षि प्रियव्रतने तपस्याद्वारा भगवान् विष्णुकी आराधना करके अपने वंशमें उत्पन्न हुए इन चार मन्वन्तराधिोको प्राप्त किया था ॥ २५ ॥

षष्ठे मन्वन्तरे चासीच्चाक्षुषाख्यस्तथा मनुः ।
मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥ २६ ॥
छठे मन्वन्तरमें चाक्षुष नामक मनु और मनोजव नामक इन्द्र थे । उस समय जो देवगण थे उनके नाम सुनो- ॥ २६ ॥

आप्याः प्रसूता भव्याश्च पृथुकाश्च दिवौकसः ।
महानुभावा लखाश्च पञ्चैते ह्यष्टका गणाः ॥ २७ ॥
उस समय आप्य, प्रसूत, भव्य, पृथुक और लेख-ये पाँच प्रकारके महानुभाव देवगण वर्तमान थे और इनमेंसे प्रत्येक गणमें आठ-आठ देवता थे ॥ २७ ॥

सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ २८ ॥
उस मन्वन्तरमें सुमेधा, विरजा, हविष्मान् , उत्तम, मधु, अतिनामा और सहिष्णु-ये सात सप्तर्षि थे ॥ २८ ॥

ऊरुः पूरुः शतध्युम्नप्रमुखाःसुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ २९ ॥
तथा चाक्षुषके अति बलवान् पुत्र ऊरु, पूरु और शतद्युम्न आदि राज्याधिकारी थे ॥ २९ ॥

विवस्वतःसुतो विप्र श्राद्धदेवो महाद्युतिः ।
मनुःसंवर्तते धीमान् साम्प्रतं सप्तमेन्तरे ॥ ३० ॥
हे विप्र ! इस समय इस सातवें मन्वन्तरमें । सूर्यके पुत्र महातेजस्वी और बुद्धिमान् श्राद्धदेवजी मनु हैं ॥ ३० ॥

आदित्यवसुरुद्राद्या देवाश्चात्र महामुने ।
पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥ ३१ ॥
हे महामुने ! इस मन्वन्तरमें आदित्य, वसु और रुद्र आदि देवगण हैं तथा पुरन्दर नामक इन्द्र है ॥ ३१ ॥

वशिष्ठः काश्यपोऽथात्रिर्जमदग्निःसगौतमः ।
विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ ३२ ॥
इस समय वसिष्ठ, काश्यप, अत्रि, जमदग्नि, गौतम, विश्वामित्र और भरद्वाज-ये सात सप्तर्षि हैं ॥ ३२ ॥

इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागोऽरिष्ट एव च ॥ ३३ ॥
करूषश्च पृषध्रश्च सुमहाँल्लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥ ३४ ॥
तथा वैवस्वत मनुके इक्ष्वाकु, नृग, धृष्ट, शर्याति, नरिष्यन्त, नाभाग, अरिष्ट, करूष और पृषध्र-ये अत्यन्त लोकप्रसिद्ध और धर्मात्मा नौ पुत्र हैं ॥ ३३-३४ ॥

विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता ।
मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ ३५ ॥
समस्त मन्वन्तरों में देवरूपसे स्थित भगवान् विष्णुकी अनुपम और सत्त्वप्रधाना शक्ति ही संसारकी स्थितिमें उसकी अधिष्ठात्री होती है ॥ ३५ ॥

अंशेन तस्या जज्ञेऽसौ यज्ञःस्वायम्भुवेन्तरे ।
आकूत्यां मानसो देव उत्पन्नः प्रथमेऽन्तरे ॥ ३६ ॥
सबसे पहले स्वायम्भुव मन्वन्तरमें मानसदेव यज्ञपुरुष उस विष्णुशक्तिके अंशसे ही आकृतिके गर्भसे उत्पन्न हुए थे ॥ ३६ ॥

ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे ।
तुषितायां समुत्पन्नो ह्याजिषस्तुषितैः सह ॥ ३७ ॥
फिर स्वारोचिष-मन्वन्तरके उपस्थित होनेपर वे मानसदेव श्रीअजित ही तुषित नामक देवगणोंके साथ तुषितासे उत्पन्न हुए ॥ ३७ ॥

औत्तमेऽप्यन्तरे देवस्तुषितस्तु पुनःस वै ।
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः ॥ ३८ ॥
फिर उत्तम-मन्वन्तरमें वे तुषितदेव ही देवश्रेष्ठ सत्यगणके सहित सत्यरूपसे सत्याके उदरसे प्रकट हुए ॥ ३८ ॥

तामसस्यान्तरे चैव सम्प्राप्तो पुनरेव हि ।
हर्यायां हरिभिःसार्धं हरिरेव बभूव ह ॥ ३९ ॥
तामस-मन्वन्तरके प्राप्त होनेपर वे हरि-नाम देवगणके सहित हरिरूपसे हांके गर्भसे उत्पन्न हुए ॥ ३९ ॥

रैवतेप्यन्तरे देवःसम्भूत्यां मानसो हरिः ।
सम्भूतो रैवतैःसार्ध देवैर्देववरो हरिः ॥ ४० ॥
तत्पश्चात् वे देव श्रेष्ठ हरि, रैवतमन्वन्तरमें तत्कालीन देवगणके सहित सम्भूतिके उदरसे प्रकट होकर मानस नामसे विख्यात हुए ॥ ४० ॥

चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ ४१ ॥
तथा चाक्षुष-मन्वन्तरमें वे पुरुषोत्तम भगवान् वैकुण्ठ नामक देवगणोंके सहित विकुण्ठासे उत्पन्न होकर वैकुण्ठ कहलाये ॥ ४१ ॥

मन्वन्तरेऽत्र सम्प्राप्ते तथा वैवस्वते द्विज ।
वामनः काश्यपाद्विष्णुरदित्यां सम्बभूव ह ॥ ४२ ॥
और हे द्विज ! इस वैवस्वत मन्वन्तरके प्राप्त होनेपर भगवान् विष्णु कश्यपजीद्वारा अदितिके गर्भसे वामनरूप होकर प्रकट हुए । ॥ ४२ ॥

त्रिभिः क्रमैरिमाँल्लोकाञ्जित्वा येन महात्मना ।
पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ ४३ ॥
उन महात्मा वामनजीने अपनी तीन डगोंसे सम्पूर्ण लोकोंको जीतकर यह निष्कण्टक त्रिलोकी इन्द्रको दे दी थी ॥ ४३ ॥

इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै ।
सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः ॥ ४४ ॥
हे विप्र ! इस प्रकार सातों मन्वन्तरोंमें भगवानकी ये सात मूर्तियाँ प्रकट हुईं, जिनसे (भविष्यमें) सम्पूर्ण प्रजाकी वृद्धि हुई ॥ ४४ ॥

यस्माद्‌विष्टमिदं विश्वं यस्य शक्त्या महात्मनः ।
तस्मात्स प्रोच्यते विष्णुर्विशेर्धातोः प्रवेशनात् ॥ ४५ ॥
यह सम्पूर्ण विश्व उन परमात्माकी ही शक्तिसे व्याप्त है; अतः वे 'विष्णु' कहलाते हैं, क्योंकि 'विश्' धातुका अर्थ प्रवेश करना है ॥ ४५ ॥

सर्वे च देवा मनवःसमस्ता-     स्सप्तर्षयो ये मनुसूनवश्च ।
इन्द्रश्च योऽयं त्रिदशेशभूतो     विष्णोरशोषास्तु विभूतयस्ताः ॥ ४६ ॥
समस्त देवता, मनु, सप्तर्षि तथा मनुपुत्र और देवताओंके अधिपति इन्द्रगण-ये सब भगवान् विष्णुकी ही विभूतियाँ हैं ॥ ४६ ॥

इति श्रीविष्णुमहापुराणे तृतीयांशे प्रथमोऽध्यायः (१)
इति श्रीविष्णुपुराणे तृतीयेऽशे प्रथमोऽध्यायः ॥ १ ॥



GO TOP