Menus in CSS Css3Menu.com



श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
त्रिंशोऽध्यायः

[ Right click to 'save audio as' for downloading Audio ]


यमेन कर्मविपाककथनम् -
दिव्य लोकोंकी प्राप्ति करानेवाले पुण्यकर्मोंका वर्णन -


सावित्र्युवाच
प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम ।
मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १ ॥
सावित्री बोली-हे यम ! जिस कर्मके प्रभावसे पुण्यवान् मनुष्य स्वर्ग आदि अन्य लोकोंमें जाते हैं, उसे मुझे बतानेकी कृपा कीजिये ॥ १ ॥

धर्मराज उवाच
अन्नदानं च विप्राय यः करोति च भारते ।
अन्नप्रमाणवर्षं च शिवलोके महीयते ॥ २ ॥
अन्नदानं महादानमन्येभ्योऽपि करोति यः ।
अन्नदानप्रमाणं च शिवलोके महीयते ॥ ३ ॥
अन्नदानात्परं दानं न भूतं न भविष्यति ।
नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ ४ ॥
धर्मराज बोले-[हे साध्वि !] जो भारतवर्षमें विप्रको अन्नका दान करता है, वह दान दिये गये अन्नकी संख्याके बराबर वर्षांतक शिवलोकमें प्रतिष्ठित होता है । अन्नदान महादान है । जो अन्य लोगोंको भी अन्नदान करता है, वह भी अन्नके दानोंकी संख्याके बराबर वर्षांतक शिवलोकमें प्रतिष्ठा प्राप्त करता है । अन्नदानसे बढ़कर न कोई दान हुआ है और न होगा । इस दानमें पात्र-परीक्षा अथवा समय-सम्बन्धी नियमकी कोई आवश्यकता नहीं होती है ॥ २-४ ॥

देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि ।
महीयते विष्णुलोके वर्षाणामयुतं सति ॥ ५ ॥
हे साध्वि ! यदि कोई मनुष्य देवताओं अथवा ब्राह्मणोंको आसनका दान करता है, तो वह दस हजार वर्षांतक विष्णुलोकमें निवास करता है ॥ ५ ॥

यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ६ ॥
जो मनुष्य ब्राह्मणको दूध देनेवाली दिव्य गाय प्रदान करता है, वह उस गायके शरीरमें विद्यमान रोमोंकी संख्याके बराबर वर्षातक विष्णुलोकमें प्रतिष्ठित रहता है ॥ ६ ॥

चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् ।
दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत् ॥ ७ ॥
[साधारण दिनोंकी अपेक्षा] पुण्य-दिनमें दिये गये गोदानका फल चार गुना, तीर्थमें सौ गुना और नारायणक्षेत्रमें गोदानका फल करोड़ गुना होता है ॥ ७ ॥

गां यो ददाति विप्राय भारते भक्तिपूर्वकम् ।
वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥ ८ ॥
जो मनुष्य भारतवर्षमें भक्तिपूर्वक ब्राह्मणको गाय प्रदान करता है, वह दस हजार वर्षांतक चन्द्रलोकमें निवास करता है ॥ ८ ॥

यश्चोभयमुखीदानं करोति ब्राह्मणाय च ।
तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ९ ॥
जो व्यक्ति किसी ब्राह्मणको उभयमुखी (प्रसव करती हुई) गायका दान करता है, वह उस गायके शरीरमें विद्यमान रोमोंकी संख्याके बराबर वर्षों तक विष्णुलोकमें प्रतिष्ठित होता है ॥ ९ ॥

यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् ।
वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ १० ॥
जो मनुष्य ब्राह्मणको स्वच्छ तथा मनोहर छत्र प्रदान करता है, वह दस हजार वर्षातक वरुणलोकमें आनन्दित रहता है ॥ १० ॥

विप्राय पीडिताङ्‌गाय वस्त्रयुग्मं ददाति च ।
महीयते वायुलोके वर्षाणामयुतं सति ॥ ११ ॥
हे साध्वि ! जो मनुष्य पीड़ित शरीरवाले दुःखी ब्राह्मणको एक जोड़ा वस्त्र प्रदान करता है, वह दस हजार वर्षांतक वायुलोकमें प्रतिष्ठा प्राप्त करता है । ११ ॥

यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् ।
महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ १२ ॥
जो व्यक्ति किसी ब्राह्मणको वस्वसहित शालग्रामका अर्पण करता है, वह चन्द्रमा तथा सूर्यकी स्थितिपर्यन्त वैकुण्ठमें प्रतिष्ठा प्राप्त करता है ॥ १२ ॥

यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् ।
महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ १३ ॥
जो मनुष्य किसी ब्राह्मणको दिव्य तथा मनोहर शय्याका दान करता है, वह चन्द्रमा तथा सूर्यके स्थिति-कालतक चन्द्रलोकमें प्रतिष्ठित होता है ॥ १३ ॥

यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च ।
यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते ॥ १४ ॥
जो देवताओं तथा ब्राह्मणोंको दीपकका दान करता है, वह मन्वन्तरपर्यन्त अग्निलोकमें वास करता है ॥ १४ ॥

करोति गजदानं च यदि विप्राय भारते ।
यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत् ॥ १५ ॥
भारतवर्षमें जो मनुष्य ब्राह्मणको हाथीका दान करता है, वह इन्द्रकी आयुपर्यन्त उनके आधे आसनपर विराजमान रहता है ॥ १५ ॥

भारते योऽश्वदानं च करोति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १६ ॥
भारतवर्ष में जो मनुष्य ब्राह्मणको अश्वका दान करता है, वह जबतक चौदहों इन्द्रोंकी स्थिति बनी रहती है, तबतक वरुणलोकमें आनन्द प्राप्त करता है ॥ १६ ॥

प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च ।
मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १७ ॥
जो व्यक्ति ब्राह्मणके लिये उत्तम शिबिकाका दान करता है, वह भी चौदह इन्द्रोंकी स्थितितक वरुणलोकमें प्रतिष्ठा प्राप्त करता है ॥ १७ ॥

प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च ।
महीयते वायुलोके यावन्मन्वन्तरं सति ॥ १८ ॥
हे साध्वि ! जो मनुष्य ब्राह्मणको उत्तम वाटिका प्रदान करता है, वह मन्वन्तरपर्यन्त वायुलोकमें प्रतिष्ठित होता है ॥ १८ ॥

यो ददाति च विप्राय व्यजनं श्वेतचामरम् ।
महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ १९ ॥
जो व्यक्ति ब्राह्मणको पंखा तथा श्वेत चंवरका दान करता है, वह निश्चितरूपसे दस हजार वर्षांतक वायुलोकमें प्रतिष्ठा प्राप्त करता है ॥ १९ ॥

धान्यं रत्‍नं यो ददाति चिरञ्जीवी भवेत्सुधीः ।
दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ २० ॥
जो मनुष्य धान्य तथा रत्नका दान करता है, वह दीर्घायु तथा विद्वान् होता है । दान देनेवाला तथा लेनेवाला-वे दोनों निश्चय ही वैकुण्ठलोकमें चले जाते हैं ॥ २० ॥

सततं श्रीहरेर्नाम भारते यो जपेन्नरः ।
स एव चिरजीवी च ततो मृत्युः पलायते ॥ २१ ॥
जो मनुष्य भारतवर्षमें निरन्तर भगवान् श्रीहरिके नामका जप करता है, वह दीर्घजीवी होता है और मृत्यु उससे सदा दूर रहती है ॥ २१ ॥

यो नरो भारते वर्षे दोलनं कारयेत्सुधीः ।
पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ २२ ॥
इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् ।
निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ २३ ॥
फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् ।
कल्पान्तजीवी स भवेदित्याह कमलोद्‍भवः ॥ २४ ॥
भारतवर्षमें जो विद्वान् पुरुष पूर्णिमाकी रातके कुछ शेष रहनेपर दोलोत्सव कराता है, वह जीवन्मुक्त होता है, इस लोकमें सुख भोगकर वह अन्तमें विष्णुके धामको प्राप्त होता है और वहाँ सौ मन्वन्तरकी अवधितक निश्चितरूपसे निवास करता है । उत्तराफाल्गुनी नक्षत्रमें यह उत्सव मनानेपर उससे भी दुगुना फल प्राप्त होता है और वह व्यक्ति कल्पपर्यन्त जीवित रहता है-ऐसा ब्रह्माजीने कहा है ॥ २२-२४ ॥

तिलदानं ब्राह्मणाय यः करोति च भारते ।
तिलप्रमाणवर्षं च मोदते शिवमन्दिरे ॥ २५ ॥
ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी ।
ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत् ॥ २६ ॥
भारतवर्षमें जो मनुष्य ब्राह्मणको तिलका दान करता है, वह तिलोंको संख्याके बराबर वर्षांतक शिवजीके धाममें आनन्द प्राप्त करता है । वहाँसे पुनः उत्तम योनिमें जन्म पाकर वह दीर्घकालतक जीवित रहते हुए सुख भोगता है । तिलसे परिपूर्ण ताँबेके पात्रका दान करनेसे उससे भी दूना फल प्राप्त होता है ॥ २५-२६ ॥

सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् ।
यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥ २७ ॥
महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश ।
तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम् ॥ २८ ॥
ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् ।
दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ २९ ॥
ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् ।
सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ ३० ॥
भारतमें जो मनुष्य उपभोग करनेयोग्य पतिव्रता तथा सुन्दर कन्याको अलंकारों तथा वस्त्रोंसे विभूषित करके उसे किसी ब्राह्मणको भार्याके रूपमें अर्पण करता है, वह चौदहों इन्द्रोंकी स्थितिपर्यन्त चन्द्रलोकमें प्रतिष्ठा प्राप्त करता है और वहाँपर स्वर्गकी अप्सराओंके साथ दिन-रात आनन्द प्राप्त करता रहता है । उसके बाद वह निश्चय ही गन्धर्वलोकमें दस हजार वर्षांतक निवास करता है और वहाँपर उर्वशीके साथ क्रीडा करते हुए दिन-रात आनन्द प्राप्त करता है । तत्पश्चात् उसे हजारों जन्मतक सुन्दर, साध्वी, सौभाग्यवती, कोमल तथा प्रिय सम्भाषण करनेवाली भार्या प्राप्त होती है ॥ २७-३० ॥

प्रददाति फलं चारु ब्राह्मणाय च यो नरः ।
फलप्रमाणवर्षं च शक्रलोके महीयते ॥ ३१ ॥
पुनः सुयोनिं सम्प्राप्य लभते सुतमुत्तमम् ।
सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ॥ ३२ ॥
केवलं फलदानं वा ब्राह्मणाय ददाति च ।
सुचिरं स्वर्गवासं च कृत्वा याति च भारते ॥ ३३ ॥
जो मनुष्य ब्राह्मणको सुन्दर फल प्रदान करता है, वह जितने फल दिये गये होते हैं; उतने वर्षातक इन्द्रलोकमें प्रतिष्ठा प्राप्त करता है । इसके बाद वह उत्तम योनिमें जन्म लेकर श्रेष्ठ पुत्र प्राप्त करता है । फलवाले वृक्षोंके दानका फल उससे भी हजार गुना अधिक बताया गया है । जो मनुष्य ब्राह्मणको केवल फलदान करता है, वह भी दीर्घ कालतक स्वर्गमें निवास करके पुनः भारतवर्षमें जन्म ग्रहण करता है ॥ ३१-३३ ॥

नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् ।
ददाति यश्च विप्राय भारते विपुलं गृहम् ॥ ३४ ॥
सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् ।
ततः सुयोनिं सम्प्राप्य स महाधनवान्भवेत् ॥ ३५ ॥
भारतवर्षमें जो मनुष्य अनेक प्रकारके द्रव्योंसे युक्त तथा नानाविध धान्योंसे परिपूर्ण विशाल भवन ब्राह्मणको प्रदान करता है, वह सौ मन्वन्तरतक देवलोकमें निवास करता है । तदनन्तर उत्तम योनिमें जन्म पाकर वह महान् धनाढ्य हो जाता है ॥ ३४-३५ ॥

यो नरः सस्यसंयुक्तां भूमिं च रुचिरां सति ।
ददाति भक्त्या विप्राय पुण्यक्षेत्रे च भारते ॥ ३६ ॥
महीयते च वैकुण्ठे मन्वन्तरशतं ध्रुवम् ।
पुनः सुयोनिं सम्प्राप्य महांश्च भूमिपो भवेत् ॥ ३७ ॥
तं न त्यजति भूमिश्च जन्मनां शतकं परम् ।
श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ॥ ३८ ॥
हे साध्वि ! पुण्यक्षेत्र भारतवर्षमें जो मनुष्य हरीभरी फसलोंसे सम्पन्न सुन्दर भूमि भक्तिपूर्वक ब्राह्मणको अर्पण करता है, वह निश्चितरूपसे सौ मन्वन्तरतक वैकुण्ठलोकमें प्रतिष्ठित होता है । तत्पश्चात् पुनः उत्तम योनिमें जन्म लेकर वह बहुत महान् राजा होता है । सौ जन्मोंतक भूमि उसका त्याग नहीं करती और वह श्रीयुक्त, धनवान् तथा पुत्रवान् राजा होता है ॥ ३६-३८ ॥

यो व्रजं च प्रकृष्टं च ग्रामं दद्याद्‌ द्विजाय च ।
लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ॥ ३९ ॥
पुनः सुयोनिं सम्प्राप्य ग्रामलक्षसमन्वितम् ।
न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥ ४० ॥
जो व्यक्ति उत्तम गोशाला तथा गाँव ब्राह्मणको प्रदान करता है, वह एक लाख मन्वन्तरतक वैकुण्ठलोकमें प्रतिष्ठित होता है । तत्पश्चात् श्रेष्ठ कुलमें जन्म पाकर वह लाखों गाँवोंसे सम्पन्न हो जाता है और लाख जन्मोतक भूमि उसका साथ नहीं छोड़ती ॥ ३९-४० ॥

सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम् ।
नानापुष्करिणीवृक्षफलवल्लीसमन्वितम् ॥ ४१ ॥
नगरं यश्च विप्राय ददाति भारते भुवि ।
महीयते स कैलासे दशलक्षेन्द्रकालकम् ॥ ४२ ॥
पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् ।
नगराणां च नियुतं स लभेन्नात्र संशयः ॥ ४३ ॥
धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् ।
परमैश्वर्यनियुतो भवेदेव महीतले ॥ ४४ ॥
भारतभूमिपर जो मनुष्य ब्राह्मणको उत्तम प्रजाओंसे युक्त, उत्कृष्ट, पकी हुई फसलोंसे सम्पन्न तथा अनेक प्रकारके कमलयुक्त जलाशयों, वृक्षों, फलों और लताओंसे सुशोभित नगर प्रदान करता है; वह दस लाख इन्द्रोंकी स्थितिपर्यन्त कैलासमें सप्रतिष्ठित होता है । इसके बाद वह भारतवर्षमें उत्तम योनिमें जन्म लेकर राजेश्वर होता है और लाखों नगर प्राप्त करता है, इसमें सन्देह नहीं है । दस हजार वर्षांतक धरा उस मनुष्यका साथ नहीं छोड़ती और वह निश्चितरूपसे पृथ्वीतलपर सर्वदा महान् ऐश्वर्यसे सम्पन्न रहता है ॥ ४१-४४ ॥

नगराणां च शतकं देशं यो हि द्विजातये ।
सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च ॥ ४५ ॥
वापीतडागसंयुक्तं नानावृक्षसमन्वितम् ।
महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ॥ ४६ ॥
पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् ।
परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि ॥ ४७ ॥
मही तं न जहात्येव जन्मनां कोटिमेव च ।
कल्पान्तजीवी स भवेद्‌राजराजेश्वरो महान् ॥ ४८ ॥
जो मनुष्य अत्यन्त उत्तम अथवा मध्यम श्रेणीवाले, प्रजाओंसे परिपूर्ण, बावली-तड़ागसे युक्त तथा अनेक प्रकारके वृक्षोंसे सम्पन्न एक सौ नगरोंका दान किसी द्विजको करता है, वह करोड़ मन्वन्तरकी अवधितक वैकुण्ठलोकमें प्रतिष्ठा प्राप्त करता है । वह फिरसे उत्तम वंशमें जन्म लेकर जम्बूद्वीपका अधिपति होता है और जैसे इन्द्र स्वर्गमें सुशोभित होते हैं, वैसे ही वह परम ऐश्वर्यवान् होकर पृथ्वीलोकमें शोभा प्राप्त करता है । करोड़ों जन्मोंतक पृथ्वी उसका साथ नहीं छोड़ती और वह महान् राजराजेश्वरके रूपमें प्रतिष्ठित होकर कल्पके अन्ततक जीवित रहता है ॥ ४५-४८ ॥

स्वाधिकारं समग्रं च यो ददाति द्विजातये ।
चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः ॥ ४९ ॥
जो मनुष्य ब्राहाणको अपना सम्पूर्ण अधिकार दे देता है, उसे अन्तमें चौगुना फल प्राप्त होता है, इसमें संशय नहीं है ॥ ४९ ॥

जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने ।
फलं शतगुणं चान्ते भवेत्तस्य न संशयः ॥ ५० ॥
जो व्यक्ति तपस्वी ब्राह्मणको जम्बूद्वीपका दान देता है, वह अन्तमें सौ गुना फल प्राप्त करता है, इसमें सन्देह नहीं है ॥ ५० ॥

जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः ।
सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः ॥ ५१ ॥
सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च ।
अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः ॥ ५२ ॥
जम्बूदीपकी भूमिका दान करनेवाले, समस्त तीर्थोंमें निवास करनेवाले, सभी तपस्याओंमें रत रहनेवाले, सम्पूर्ण श्रेष्ठ स्थानोंमें निवास करनेवाले, अपना सर्वस्व दान करनेवाले तथा समस्त प्रकारकी सिद्धियोंको प्राप्त किये हुए महेश्वरी जगदम्बाके भक्तको पुन: संसारमें जन्म नहीं लेना पड़ता ॥ ५१-५२ ॥

असंख्यब्रह्मणां पातं पश्यन्ति भुवनेशितुः ।
निवसन्ति मणिद्वीपे श्रीदेव्याः परमे पदे ॥ ५३ ॥
भगवती जगदम्बाके उपासकोंके समक्ष असंख्य ब्रह्माओंका लय हो जाता है, किंतु वे भगवती भुवनेश्वरीके परम धाम मणिद्वीपमें निवास करते रहते हैं ॥ ५३ ॥

देवीमन्त्रोपासकाश्च विहाय मानवीं तनुम् ।
विभूतिं दिव्यरूपं च जन्ममृत्युजराहरम् ॥ ५४ ॥
लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते ।
पश्यन्ति ते मणिद्वीपे सखण्डं लोकसंक्षयम् ॥ ५५ ॥
भगवतीके मन्त्रकी उपासना करनेवाले पुरुष मानव शरीर त्यागनेके अनन्तर जन्म, मृत्यु एवं जरारहित ऐश्वर्यमय दिव्यरूप धारण करके उन भगवतीकी सारूप्यमुक्ति प्राप्तकर उनकी सेवामें सदा संलग्न रहते हैं । वे मणिद्वीपमें निवास करते हुए खण्डप्रलयका अवलोकन करते रहते हैं ॥ ५४-५५ ॥

नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च ।
देवीभक्ता न नश्यन्ति जन्ममृत्युजराहराः ॥ ५६ ॥
देवता, सिद्ध तथा समग्र विश्व एक निश्चित अवधिपर नष्ट हो जाते हैं । किंतु जन्म, मृत्यु और जरासे रहित देवीभक्त विनाशको प्राप्त नहीं होते ॥ ५६ ॥

कार्तिके तुलसीदानं करोति हरये च यः ।
युगत्रयप्रमाणं च मोदते हरिमन्दिरे ॥ ५७ ॥
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद्‌ ध्रुवम् ।
जितेन्द्रियाणां प्रवरः स भवेद्‍भारते भुवि ॥ ५८ ॥
जो मनुष्य कार्तिक महीने में भगवान् श्रीहरिको तुलसी अर्पण करता है, वह श्रीहरिके धाममें तीन युगोंतक आनन्दपूर्वक निवास करता है । तदनन्तर उत्तम कलमें जन्म लेकर वह निश्चितरूपसे भगवान्की भक्ति प्राप्त करता है और इस भारतभूमिमें रहनेवाले जितेन्द्रिय पुरुषों में अति श्रेष्ठ हो जाता है ॥ ५७-५८ ॥

मध्ये यः स्नाति गङ्‌गायामरुणोदयकालतः ।
युगषष्टिसहस्राणि मोदते हरिमन्दिरे ॥ ५९ ॥
पुनः सुयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद्‌ ध्रुवम् ।
त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ॥ ६० ॥
नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले ।
करोति हरिदास्यं च तथा सारूप्यमेव च ॥ ६१ ॥
जो व्यक्ति अरुणोदयके समय गंगाके मध्य स्नान करता है, वह साठ हजार युगोंतक भगवान् श्रीहरिके धाममें आनन्द प्राप्त करता है । वह श्रेष्ठ कुलमें जन्म पाकर विष्णुमन्त्रकी सिद्धि करता है और अन्तमें पुनः मानवशरीर त्यागकर भगवान् श्रीहरिके धाममें चला जाता है । उस वैकुण्ठधामसे फिर पृथ्वीतलपर उसका दुबारा जन्म नहीं होता । भगवान्का सारूप्य प्राप्त करके वह सदा उनकी सेवामें संलग्न रहता है ॥ ५९-६१ ॥

नित्यस्नायी च गङ्‌गायां स पूतः सूर्यवद्‌भुवि ।
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ६२ ॥
तस्यैव पादरजसा सद्यःपूता वसुन्धरा ।
मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ ६३ ॥
पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद्‌ ध्रुवम् ।
जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत् ॥ ६४ ॥
स्वधर्मनिरतः शुद्धो विद्वांश्च स जितेन्द्रियः ।
जो व्यक्ति प्रतिदिन गंगामें स्नान करता है, वह सूर्यकी भाँति पृथ्वीलोकमें पवित्र माना जाता है और उसे पग-पगपर अश्वमेधयज्ञका फल मिलता है, यह सर्वथा निश्चित है । उसकी चरण-रजसे पृथ्वी तत्काल पवित्र हो जाती है । अन्तमें वह वैकुण्ठधाम पहुँचकर सूर्य तथा चन्द्रमाको स्थितिपर्यन्त वहाँ आनन्द प्राप्त करता है । तदनन्तर उत्तम कुलमें पुनः जन्म लेकर उसे अवश्य ही भगवान् श्रीहरिकी भक्ति सुलभ होती है । वह जीवन्मुक्त, परम तेजस्वी, तपस्वियोंमें श्रेष्ठ, स्वधर्मपरायण, निर्मलहृदय, विद्वान् तथा जितेन्द्रिय होता है ॥ ६२-६४.५ ॥

मीनकर्कटयोर्मध्ये गाढं तपति भास्करः ॥ ६५ ॥
भारते यो ददात्येव जलमेव सुवासितम् ।
स मोदते च कैलासे यावदिन्द्राश्चतुर्दश ॥ ६६ ॥
पुनः सुयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् ।
शिवभक्तश्च तेजस्वी वेदवेदाङ्‌गपारगः ॥ ६७ ॥
मीन और कर्कराशिपर रहते समय सूर्य अत्यधिक तपते हैं । जो पुरुष उस समय भारतमें सुवासित जलका दान करता है, वह चौदहों इन्द्रोंकी स्थितिपर्यन्त कैलासमें आनन्द भोगता है । तत्पश्चात् उत्तम योनिमें जन्म पाकर रूपवान्, सुखी, शिवभक्त, तेजस्वी तथा वेद-वेदांगका पारगामी विद्वान् होता है । ६५-६७ ॥

वैशाखे सक्तुदानं च यः करोति द्विजातये ।
सक्तुरेणुप्रमाणाब्दं मोदते शिवमन्दिरे ॥ ६८ ॥
जो मनुष्य वैशाख महीनेमें ब्राह्मणको सत्तूका दान करता है, वह उस सत्तूके कणोंकी संख्याके बराबर वर्षांतक शिवलोकमें आनन्दपूर्वक निवास करता है ॥ ६८ ॥

करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् ।
शतजन्मकृतं पापं मुच्यते नात्र संशयः ॥ ६९ ॥
वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद्‌ ध्रुवम् ॥ ७० ॥
भारतवर्षमें जो मनुष्य श्रीकृष्ण जन्माष्टमीका व्रत करता है, वह अपने सौ जन्मों में किये गये पापोंसे छूट जाता है, इसमें सन्देह नहीं है । जबतक चौदहों इन्द्रोंकी स्थिति बनी रहती है, तबतक वह वैकुण्ठलोकमें आनन्दका भोग करता है । इसके बाद वह पुन: उत्तम योनिमें जन्म लेकर निश्चितरूपसे भगवान् श्रीकृष्णकी भक्ति प्राप्त करता है ॥ ६९-७० ॥

इहैव भारते वर्षे शिवरात्रिं करोति यः ।
मोदते शिवलोके स सप्तमन्वन्तरावधि ॥ ७१ ॥
इस भारतवर्षमें जो मनुष्य शिवरात्रिका व्रत करता है, वह सात मन्वन्तरोंके कालतक शिवलोकमें आनन्दसे रहता है ॥ ७१ ॥

शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः ।
पत्रमानयुगं तत्र मोदते शिवमन्दिरे ॥ ७२ ॥
पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्‌ध्रुवम् ।
विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत् ॥ ७३ ॥
जो मनुष्य शिवरात्रिके दिन भगवान् शंकरको बिल्वपत्र अर्पण करता है, वह बिल्वपत्रोंकी जितनी संख्या है उतने वर्षोतक उस शिवलोकमें आनन्द भोगता है । पुनः श्रेष्ठ योनि प्राप्त करके वह निश्चय ही शिवभक्ति प्राप्त करता है और विद्या, पुत्र, श्री, प्रजा तथा भूमि-इन सबसे सदा सम्पन्न रहता है ॥ ७२-७३ ॥

चैत्रमासेऽथवा माघे शङ्‌करं योऽर्चयेद्‌व्रती ।
करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ ७४ ॥
मासं वाप्यर्धमासं वा दश सप्त दिनानि च ।
दिनमानयुगं सोऽपि शिवलोके महीयते ॥ ७५ ॥
जो व्रती चैत्र अथवा माघमें पूरे मासभर, आधे मास, दस दिन अथवा सात दिनतक भगवान् शंकरकी पूजा करता है और हाथमें बेंत लेकर भक्तिपूर्वक उनके सम्मुख नर्तन करता है, वह उपासनाके दिनोंकी संख्याके बराबर युगोंतक शिवलोकमें प्रतिष्ठा प्राप्त करता है । ७४-७५ ॥

श्रीरामनवमीं यो हि करोति भारते पुमान् ।
सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ ७६ ॥
पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्‌ध्रुवम् ।
जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत् ॥ ७७ ॥
जो मनुष्य भारतवर्षमें श्रीरामनवमीका व्रत सम्पन्न करता है, वह विष्णुके धाममें सात मन्वन्तरतक आनन्द करता है । पुनः उत्तम योनिमें जन्म पाकर वह निश्चय ही रामकी भक्ति प्राप्त करता है और जितेन्द्रियोंमें सर्वश्रेष्ठ तथा महान् धनी होता है ॥ ७६-७७ ॥

शारदीयां महापूजां प्रकृतेर्यः करोति च ।
महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति ॥ ७८ ॥
नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा ।
नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्‌गलम् ॥ ७९ ॥
शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि ।
पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम् ॥ ८० ॥
अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम् ।
महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥ ८१ ॥
राजराजेश्वरः सोऽपि भवेदेव न संशयः ।
हे साध्वि ! जो मनुष्य विविध प्रकारके नैवेद्यों, उपहार-सामग्रियों, धूप-दीप आदि पूजनोपचारोंके द्वारा भगवती प्रकृतिकी शारदीय महापूजा करता है तथा उस अवसरपर नृत्य, गीत, वाद्य आदिके द्वारा अनेकविध मंगलोत्सव मनाता है; वह सात मन्वन्तरोंकी अवधितक शिवलोकमें निवास करता है । पुनः उत्तम योनिमें जन्म पाकर वह मनुष्य निर्मल बुद्धि, अपार सम्पत्ति तथा पुत्र-पौत्रोंकी अभिवृद्धि प्राप्त करता है । वह हाथी, घोड़े आदि वाहनोंसे सम्पन्न तथा महान् प्रभावशाली राजराजेश्वर हो जाता है, इसमें कोई सन्देह नहीं है ॥ ७८-८१.५ ॥

ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ॥ ८२ ॥
नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते ।
दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ॥ ८३ ॥
गोलोके च वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
पुनः सुयोनिं सम्प्राप्य राजराजेश्वरो भवेत् ॥ ८४ ॥
शारदीय नवरात्रकी शुक्लाष्टमी तिथिसे प्रारम्भ करके एक पक्षतक नित्य पवित्र भारतभूमिपर जो मनुष्य भक्तिपूर्वक उत्तम षोडशोपचार अर्पित करके भगवती महालक्ष्मीकी पूजा करता है, वह चौदह इन्द्रोंके कालपर्यन्त गोलोकमें वास करता है । तत्पश्चात् उत्तम कुलमें जन्म लेकर वह राजराजेश्वर बनता है ॥ ८२-८४ ॥

कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् ।
गोपानां शतकं कृत्वा गोपीनां शतकं तथा ॥ ८५ ॥
शिलायां प्रतिमायां च श्रीकृष्णं राधया सह ।
भारते पूजयेद्‍भक्त्या चोपचाराणि षोडश ॥ ८६ ॥
गोलोके वसते सोऽपि यावद्वै ब्रह्मणो वयः ।
भारतं पुनरागत्य कृष्णे भक्तिं लभेद्‌दृढाम् ॥ ८७ ॥
क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरहो ।
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥ ८८ ॥
ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत् ।
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ॥ ८९ ॥
जो भारतवर्ष में कार्तिक पूर्णिमाको सैकड़ों गोपों तथा गोपियोंको साथ लेकर रासमण्डल-सम्बन्धी उत्सव मनाकर शिलापर या प्रतिमा सोलहों प्रकारके पूजनोपचारोंसे भक्तिपूर्वक राधासहित श्रीकृष्णकी पूजा सम्पन्न करता है, वह ब्रह्माजीके स्थितिपर्यन्त गोलोकमें निवास करता है । पुनः भारतवर्ष में जन्म पाकर वह श्रीकृष्णकी स्थिर भक्ति प्राप्त करता है । भगवान् श्रीहरिकी क्रमशः सुदृढ़ भक्ति तथा उनका मन्त्र प्राप्त करके देह त्यागके अनन्तर वह पुनः गोलोक चला जाता है । वहाँ श्रीकृष्णके समान रूप प्राप्त करके वह उनका प्रमुख पार्षद बन जाता है । पुनः वहाँसे उसका पतन नहीं होता, वह जरा तथा मृत्युसे सर्वथा रहित हो जाता है । ८५-८९ ॥

शुक्लां वाप्यथवा कृष्णां करोत्येकादशीं च यः ।
वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ॥ ९० ॥
भारते पुनरागत्य कृष्णभक्तिं लभेद्‌ध्रुवम् ।
क्रमेण भक्तिं सुदृढां करोत्येकां हरेरहो ॥ ९१ ॥
देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ।
ततः कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत् ॥ ९२ ॥
पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ।
जो व्यक्ति शुक्ल अथवा कृष्णपक्षकी एकादशीका व्रत करता है, वह ब्रह्माके आयुपर्यन्त वैकुण्ठलोकमें आनन्दका भोग करता है । पुन: भारतवर्ष में जन्म लेकर वह निश्चय ही श्रीकृष्णकी भक्ति प्राप्त करता है और वह क्रमशः एकमात्र श्रीहरिके प्रति अपनी भक्तिको सुदृढ़ करता जाता है । अन्तमें मानव देह त्यागकर वह पुनः गोलोक चला जाता है और वहाँपर श्रीकृष्णका सारूप्य प्राप्त करके उनका पार्षद बन जाता है । वहाँसे पुनः संसारमें उसका आगमन नहीं होता और वह सदाके लिये जरा तथा मृत्युसे मुक्त हो जाता है । ९०-९२.५ ॥

भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः ॥ ९३ ॥
षष्टिवर्षसहस्राणि शक्रलोके महीयते ।
रविवारे च संक्रान्त्यां सप्तम्यां शुक्लपक्षके ॥ ९४ ॥
सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते ।
महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश ॥ ९५ ॥
भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् ।
जो मनुष्य भाद्रपद मासके शुक्लपक्षकी द्वादशी तिथिको इन्द्रकी पूजा करता है, वह साठ हजार वर्षांतक इन्द्रलोकमें सम्मानित होता है । जो भारतवर्ष में रविवार, संक्रान्ति अथवा शुक्लपक्षकी सप्तमी तिथिको सूर्यकी पूजा करके भोजनमें हविष्यान्न ग्रहण करता है, वह चौदहों इन्द्रोंके आयुपर्यन्त सूर्यलोकमें सुप्रतिष्ठित होता है । इसके बाद भारतवर्ष में फिरसे जन्म लेकर वह आरोग्ययुक्त तथा श्रीसम्पन्न होता है ॥ ९३-९५.५ ॥

ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत् ॥ ९६ ॥
महीयते ब्रह्मलोके सप्तमन्वन्तरावधि ।
पुनर्महीं समागत्य श्रीमानतुलविक्रमः ॥ ९७ ॥
चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः ।
जो मनुष्य ज्येष्ठ मासके कृष्णपक्षकी चतुर्दशी तिथिको भगवती सावित्रीका पूजन करता है, वह सात मन्वन्तरोंकी अवधितक ब्रह्मलोकमें प्रतिष्ठित होता है । पुनः पृथ्वीपर लौटकर वह श्रीमान्, अतुल पराक्रमी, चिरंजीवी, ज्ञानवान् तथा सम्पदासम्पन्न हो जाता है । ९६-९७.५ ॥

माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ॥ ९८ ॥
संयतो भक्तितो दत्त्वा चोपचाराणि षोडश ।
महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम् ॥ ९९ ॥
सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः ।
जो मनुष्य माघ महीनेके शुक्लपक्षकी पंचमी तिथिको भक्तिपूर्वक सोलहों प्रकारके पूजनोपचारोंको अर्पणकर सरस्वतीकी पूजा करता है, वह ब्रह्माके आयुपर्यन्त मणिद्वीपमें दिन-रात प्रतिष्ठा प्राप्त करता है और पुनः जन्म ग्रहणकर महान् कवि तथा पण्डित होता है ॥ ९८-९९.५ ॥

गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ॥ १०० ॥
नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते ।
गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ॥ १०१ ॥
मोदते हरिणा सार्धं क्रीडाकौतुकमङ्‌गलैः ।
तदन्ते पुनरागत्य राजराजेश्वरो भवेत् ॥ १०२ ॥
श्रीमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी ।
भारतवर्षमें जो जीवनभर भक्तिसे सम्पन्न होकर ब्राह्मणको नित्य गौ और सुवर्ण आदि प्रदान करता है, वह उस गौके शरीरमें जितने रोम होते हैं, उससे भी दुगुने वर्षांतक विष्णुलोकमें वास करता है और वहाँ भगवान् श्रीहरिके साथ मंगलमय क्रीड़ा तथा उत्सव करते हुए आनन्दका भोग करता है । तत्पश्चात् पुनः भारतवर्षमें जन्म पाकर श्रीसम्पन्न, पुत्रवान्, विद्वान्, ज्ञानवान् तथा हर प्रकारसे सुखी राजराजेश्वरके रूपमें प्रतिष्ठित होता है ॥ १००-१०२.५ ॥

भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ॥ १०३ ॥
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे ।
ततः पुनरिहागत्य सुखी च धनवान्भवेत् ॥ १०४ ॥
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः ।
भारतवर्षमें जो मनुष्य ब्राह्मणोंको मिष्टान्नका भोजन कराता है, वह उस ब्राह्मणके शरीरमें जितने रोम होते हैं, उतने वर्षोंतक विष्णुलोकमें आनन्द प्राप्त करता है । तत्पश्चात् वहाँसे पुन: इस लोकमें जन्म लेकर वह सुखी, धनवान्, विद्वान्, दीर्घजीवी, श्रीमान् तथा अतुलनीय पराक्रमवाला होता है । १०३-१०४.५ ॥

यो वक्ति वा ददात्येव हरेर्नामानि भारते ॥ १०५ ॥
युगं नाम प्रमाणं च विष्णुलोके महीयते ।
ततः पुनरिहागत्य स सुखी धनवान्भवेत् ॥ १०६ ॥
भारतवर्षमें जो मनुष्य भगवान् श्रीहरिके नामका स्वयं कीर्तन करता है अथवा इसके लिये दूसरेको प्रेरणा देता है, वह जपे गये नार्मोकी संख्याके बराबर युगातक विष्णुलोकमें प्रतिष्ठित होता है और वहाँसे पुन: इस लोकमें आकर वह सुखी तथा धनवान् होता है ॥ १०५-१०६ ॥

यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।
नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ॥ १०७ ॥
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्‌ध्रुवम् ।
न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते ॥ १०८ ॥
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् ।
विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात् ॥ १०९ ॥
यदि भगवानका नामजप नारायणक्षेत्रमें किया जाय तो उसका फल करोड़ों गुना अधिक होता है । जो मनुष्य नारायणक्षेत्रमें भगवान् श्रीहरिके नामका एक करोड़ जप करता है, वह सम्पूर्ण पापोंसे रहित होकर जीवन्मुक्त हो जाता है-यह सत्य है । उसका पुनर्जन्म नहीं होता, वह वैकुण्ठलोकमें प्रतिष्ठित होता है । वह भगवान् विष्णुका सारूप्य प्राप्त कर लेता है और वहाँसे उसका पतन नहीं होता है । इस प्रकार वह भगवान् विष्णुकी परम भक्ति सुलभ कर लेता है और अन्ततः उसे भगवान् विष्णुकी सारूप्यमुक्ति प्राप्त हो जाती है ॥ १०७-१०९ ॥

शिवं यः पूजयेन्नित्यं कृत्वा लिङ्‌गं च पार्थिवम् ।
यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ ११० ॥
मृदो रेणुप्रमाणाब्दं शिवलोके महीयते ।
ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ॥ १११ ॥
जो मनुष्य प्रतिदिन पार्थिव लिंग बनाकर शिवकी पूजा करता है और जीवनपर्यन्त इस नियमका पालन करता है, वह शिवलोकको प्राप्त होता है और उस पार्थिव लिंगमें विद्यमान रजकोंकी संख्याके बराबर वर्षांतक शिवलोकमें प्रतिष्ठित होता है । वहाँसे पुनः भारतवर्षमें जन्म लेकर वह महान् राजा होता है ॥ ११०-१११ ॥

शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति ।
महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम् ॥ ११२ ॥
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् ।
महीयते विष्णुलोके न तस्य पतनं भवेत् ॥ ११३ ॥
जो मनुष्य प्रतिदिन शालग्रामका पूजन करता है और शालग्रामशिलाके जलका पान करता है, वह सौ ब्रह्माकी आयुतक वैकुण्ठलोकमें प्रतिष्ठा प्राप्त करता है । उसके बाद फिरसे जन्म लेकर भगवान् श्रीहरिकी दुर्लभ भक्ति प्राप्त करता है और पुनः विष्णुलोकमें सप्रतिष्ठित होता है और उसका पतन नहीं होता ॥ ११२-११३ ॥

तपांसि चैव सर्वाणि व्रतानि निखिलानि च ।
कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश ॥ ११४ ॥
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् ।
ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥ ११५ ॥
जो मनुष्य समस्त तपों तथा व्रतोंको सम्पन्न कर लेता है, वह चौदह इन्द्रोंके कालपर्यन्त वैकुण्ठमें निवास करता है । वहाँसे पुनः भारतवर्षमें जन्म ग्रहणकर वह महान् सम्राट् होता है । तदनन्तर वह मुक्त हो जाता है और फिर उसे दुबारा जन्म नहीं लेना पड़ता ॥ ११४-११५ ॥

यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् ।
स तु निर्वाणतां याति न च जन्म भवेद्‌भुवि ॥ ११६ ॥
जो सभी तीर्थोंमें स्नान तथा पृथ्वीकी प्रदक्षिणा कर लेता है, वह निर्वाणपदको प्राप्त होता है और पुनः पृथ्वीलोकमें उसका जन्म नहीं होता है ॥ ११६ ॥

पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च ।
अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत् ॥ ११७ ॥
जो पुण्यक्षेत्र भारतवर्ष में अश्वमेधयज्ञ करता है, वह उस अश्वके शरीरमें जितने रोएँ होते हैं उतने वर्षोंतक इन्द्रके आधे आसनपर विराजमान रहता है । राजसूययज्ञ करनेसे मनुष्य इससे भी चार गुना फल प्राप्त करता है ॥ ११७ ॥

चतुर्गुणं राजसूये फलमाप्नोति मानवः ।
सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः ॥ ११८ ॥
विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने ।
शङ्‌करेण महेशेन त्रिपुरासुरनाशने ॥ ११९ ॥
शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि ।
नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते ॥ १२० ॥
भगवतीका यज्ञ सभी यज्ञोंसे भी श्रेष्ठ कहा गया है । हे वरानने ! विष्णु और ब्रह्माने पूर्वकालमें इस यज्ञको किया था और त्रिपुरासुरका वध करनेके लिये महादेव शंकरजीने भी इस यज्ञको सम्पन्न किया था । हे सुन्दरि ! यह शक्ति-यज्ञ सम्पूर्ण यज्ञोंमें प्रधान है; तीनों लोकोंमें इस यज्ञके समान कोई भी यज्ञ नहीं है ॥ ११८-१२० ॥

दक्षेण च कृतः पूर्वं महान्संवादसंयुतः ।
बभूव कलहो यत्र दक्षशङ्‌करयोः सति ॥ १२१ ॥
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः ।
यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः ॥ १२२ ॥
हे साध्वि ! पूर्व कालकी बात है, दक्षप्रजापतिने महान् उत्सवके साथ भगवतीका यज्ञ किया था, जिसमें दक्ष प्रजापति तथा शंकरमें परस्पर कलह हो गया । क्रोधमें आकर ब्राह्मणोंने नन्दीको तथा नन्दीने ब्राह्मणोंको शाप दे दिया । इसलिये चन्द्रमाको मस्तकपर धारण करनेवाले शिवने दक्षके यज्ञका विध्वंस कर डाला ॥ १२१-१२२ ॥

चकार देवीयज्ञं स पुरा दक्षः प्रजापतिः ।
धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ॥ १२३ ॥
स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः ।
शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ॥ १२४ ॥
प्राचीन कालमें दक्षप्रजापति, धर्म, कश्यप, शेषनाग, मुनि कर्दम, स्वायम्भुव मनु, उनके पुत्र प्रियव्रत, शिव, सनत्कुमार, कपिल तथा ध्रुव-ये सभी लोग भगवतीयज्ञ सम्पन्न कर चुके हैं ॥ १२३-१२४ ॥

राजसूयसहस्राणां फलमाप्नोति निश्चितम् ।
देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥ १२५ ॥
देवीयज्ञ करनेवाला पुरुष हजारों राजसूययज्ञोंका फल निश्चित रूपसे प्राप्त कर लेता है । देवीयज्ञसे बढ़कर फल प्रदान करनेवाला कोई यज्ञ नहीं हैऐसा वेदमें कहा गया है ॥ १२५ ॥

वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्‌ध्रुवम् ।
ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ॥ १२६ ॥
देवीयज्ञ करनेवाला सौ वर्षतक जीवित रहकर अन्तमें जीवन्मुक्त हो जाता है, यह सत्य है । वह इस लोकमें ज्ञान तथा तपमें साक्षात् भगवान् विष्णुके तुल्य हो जाता है ॥ १२६ ॥

देवानां च यथा विष्णुर्वैष्णवानां च नारद ।
शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा ॥ १२७ ॥
तीर्थानां च यथा गङ्‌गा पवित्राणां शिवो यथा ।
एकादशी व्रतानां च पुष्पाणां तुलसी यथा ॥ १२८ ॥
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा ।
यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा ॥ १२९ ॥
शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा ।
प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः ॥ १३० ॥
वृन्दावनं वनानां च वर्षाणां भारतं यथा ।
श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ १३१ ॥
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका ।
देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि ॥ १३२ ॥
हे वत्से ! हे भामिनि ! जिस प्रकार देवताओंमें विष्णु, विष्णुभक्तोंमें नारद, शास्त्रोंमें वेद, वर्णोंमें ब्राह्मण, तीर्थों में गंगा, पुण्यात्मा पवित्रोंमें शिव, व्रतोंमें एकादशी, पुष्पोंमें तुलसी, नक्षत्रों में चन्द्रमा, पक्षियोंमें गरुड, स्त्रियोंमें मूलप्रकृति; राधा; सरस्वती तथा पृथिवी, शीघ्रगामी तथा चंचल इन्द्रियोंमें मन, प्रजापतियोंमें ब्रह्मा, प्रजाओंमें राजा, वनोंमें वृन्दावन, वर्षों में भारतवर्ष, श्रीमान् लोगोंमें श्री, विद्वानों में सरस्वती, पतिव्रताओंमें भगवती दुर्गा और सौभाग्यवती श्रीकृष्ण-भार्याओंमें राधा सर्वोपरि हैं, उसी प्रकार समस्त यज्ञोंमें देवीयज्ञ श्रेष्ठ है ॥ १२७-१३२ ॥

अश्वमेधशतेनैव शक्रत्वं च लभेद्‌ध्रुवम् ।
सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च ॥ १३३ ॥
एक सौ अश्वमेधयज्ञ करनेसे मनुष्य इन्द्रपद पा जाता है । एक हजार अश्वमेध करके राजा पृथुने विष्णुपद प्राप्त किया था ॥ १३३ ॥

स्नानं च सर्वतीर्थानां सर्वयज्ञेषु दीक्षणम् ।
सर्वेषां च व्रतानां च तपसां फलमेव च ॥ १३४ ॥
पाठे चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा ।
फलभूतमिदं सर्वं मुक्तिदं शक्तिसेवनम् ॥ १३५ ॥
सम्पूर्ण तीर्थोके स्नान, समस्त यज्ञोंकी दीक्षा, सभी व्रतों, तपों तथा चारों वेदोंके पाठोंका पुण्य और पृथ्वीकी प्रदक्षिणा-इन सभी साधनोंके फलस्वरूप शक्तिस्वरूपा भगवती जगदम्बाकी सेवा सुलभ हो जाती है, जो प्राणीको मोक्ष प्रदान कर देती है ॥ १३४-१३५ ॥

पुराणेषु च वेदेषु चेतिहासेषु सर्वतः ।
निरूपितं सारभूतं देवीपादाम्बुजार्चनम् ॥ १३६ ॥
तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् ।
तत्स्तोत्रस्मरणं चैव वन्दनं जपमेव च ॥ १३७ ॥
तत्पादोदकनैवेद्यं भक्षणं नित्यमेव च ।
सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ॥ १३८ ॥
पुराणों, वेदों तथा इतिहासोंमें सर्वत्र भगवतीके चरणकमलकी उपासनाको ही सारभूत बताया गया है । उन भगवतीके चरित्रका वर्णन, उनका ध्यान, उनके नाम तथा गुणोंका कीर्तन, उनके स्तोत्रोंका स्मरण, उनकी वन्दना, उनका नाम-जप, उनके चरणोदक तथा नैवेद्यका ग्रहण-यह सब नित्य सम्पादित करना चाहिये । हे साध्वि । यह सर्वसम्मत तथा सभीके लिये अभीष्ट भी है ॥ १३६-१३८ ॥

भज नित्यं परं ब्रह्म निर्गुणं प्रकृतिं पराम् ।
गृहाण स्वामिनं वत्से सुखं वस च मन्दिरे ॥ १३९ ॥
अयं ते कथितः कर्मविपाको मङ्‌गलो नृणाम् ।
सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः ॥ १४० ॥
हे वत्से ! तुम निर्गुण परब्रह्मस्वरूपिणी पराम्बा भगवती मूलप्रकृतिकी उपासना करो । अब तुम अपने पतिको ग्रहण करो और सुखपूर्वक अपने भवनमें निवास करो । मनुष्योंका यह मंगलमय कर्मविपाक मैंने तुमसे कह दिया, यह प्रसंग सबके लिये अभीष्ट, सर्वसम्मत, श्रेष्ठ तथा तत्त्वज्ञान प्रदान करनेवाला है ॥ १३९-१४० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या
संहितायां नवमस्कन्धे यमेन
कर्मविपाककथनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
इति श्रीमदेवीभागवत महापुराणेऽष्टादशसाहस्रयां संहितायां नवमस्कन्धे यमेन कर्मविपाककथनं नाम त्रिंशोऽध्यायः ॥ ३० ॥


GO TOP