Menus in CSS Css3Menu.com



श्रीमद्‌देवीभागवत महापुराण
एकादशः स्कन्धः
एकादशोऽध्यायः

[ Right click to 'save audio as' for downloading Audio ]


त्रिविधभस्ममाहात्म्यवर्णनम् -
भस्म-धारणकी विधि -


नारद उवाच
त्रिविधत्वं कथं चास्य भस्मनः परिकीर्तितम् ।
एतत्कथय मे देव महत्कौतूहलं मम ॥ १ ॥
नारदजी बोले-हे देव ! यह भस्म तीन प्रकारका कैसे कहा गया है ? यह मुझे आप बताइये; क्योंकि इस विषयमें मुझे बहुत कौतूहल हो रहा है ॥ १ ॥

श्रीनारायण उवाच
त्रिविधत्वं प्रवक्ष्यामि देवर्षे भस्मनः शृणु ।
महापापक्षयकरं महाकीर्तिकरं परम् ॥ २ ॥
नारायण बोले-हे देवर्षे ! मैं भस्मके तीन प्रकारोंका वर्णन करूँगा, आप सुनिये । यह महान् पापोंको नष्ट करनेवाला तथा विपुल कीर्ति प्रदान करनेवाला है ॥ २ ॥

गोमयं योनिसम्बद्धं तद्धस्तेनैव गृह्यते ।
ब्राह्मैर्मन्त्रैस्तु सन्दग्धं तच्छान्तिकृदिहोच्यते ॥ ३ ॥
जो गोमय (गोबर) योनिसे सम्बद्ध अर्थात् योनिसे अलग होनेके पूर्व हाथपर ग्रहण कर लिया गया हो, उस गोमयको [सद्योजात. आदि] ब्राह्ममन्त्रोंसे दग्ध करनेपर जो भस्म बनती है, उसे शान्तिक भस्म कहा जाता है ॥ ३ ॥

सावधानस्तु गृह्णीयान्नरो वै गोमयं तु यत् ।
अन्तरिक्षे गृहीत्वा तत्षडङ्‌गेन दहेदतः ॥ ४ ॥
पौष्टिकं तत्समाख्यातं कामदं च ततः शृणु ।
प्रासादेन दहेदेतत्कामदं भस्म कीर्तितम् ॥ ५ ॥
जिस गोमयको [जमीनपर गिरनेसे पूर्व] अन्तरिक्षमें ही सावधानीपूर्वक हाथपर ले लिया गया हो, उस गोमयको षडंगमन्त्रसे दग्ध करनेपर जो भस्म बनती है, उसे पौष्टिक भस्म कहा गया है । [हे देवर्षे !] अब इसके बाद कामद भस्मके विषयमें सुनिये । प्रासादमन्त्र (हौम्)-से दग्ध करनेपर जो भस्म बनती है, उसे कामद भस्म कहा गया है ॥ ४-५ ॥

प्रातरुत्थाय देवर्षे भस्मव्रतपरः शुचिः ।
गवां गोष्ठेषु गत्वा तु नमस्कृत्य तु गोकुलम् ॥ ६ ॥
गवां वर्णानुरूपाणां गृह्णीयाद्‌गोमयं शुभम् ।
ब्राह्मणस्य च गौः श्वेता रक्ता गौः क्षत्रियस्य च ॥ ७ ॥
पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कथ्यते ।
पौर्णमास्याममावास्यामष्टम्यां वा विशुद्धधीः ॥ ८ ॥
प्रासादेन तु मन्त्रेण गृहीत्वा गोमयं शुभम् ।
हृदयेन तु मन्त्रेण पिण्डीकृत्य तु गोमयम् ॥ ९ ॥
रविरश्मिसुसन्तप्तं शुचौ देशे मनोहरे ।
तुषेण वा बुसैर्वापि प्रासादेन तु निक्षिपेत् ॥ १० ॥
हे देवर्षे ! भस्मव्रतपरायण मनुष्यको प्रात:काल उठकर [नित्यकर्मसे] पवित्र होनेके पश्चात् गोशालामें जाकर गोवृन्दको नमस्कार करके वर्णानुरूप गायोंका शुद्ध गोमय लेना चाहिये । ब्राह्मणके लिये श्वेत. क्षत्रियके लिये लाल, वैश्यके लिये पीले तथा शूद्रके लिये काले रंगकी गाय [श्रेयस्कर] कही जाती है । विशुद्ध बुद्धिवाले व्यक्तिको पूर्णिमा, अमावास्या अथवा अष्टमीको प्रासाद (होम्) मन्त्रसे शुद्ध गोमय उठाकर हृदयमन्त्र (नमः)-से उस गोमयको पिण्डके आकारका बना लेनेके अनन्तर पुन: उस पिण्डको सूर्यकी किरणोंमें भलीभाँति सुखाकर उसे धानकी भूसी या [गेहूँ आदिके] भूसेसे वेष्टित करके प्रासादमन्त्रका उच्चारण करते हुए किसी सुन्दर तथा पवित्र स्थानपर रख देना चाहिये ॥ ६-१० ॥

अरण्युद्‍भवमग्निं वा श्रोत्रियागारजं तु वा ।
तदग्नौ विन्यसेत्तं च शिवबीजेन मन्त्रतः ॥ ११ ॥
तत्पश्चात् अरणिसे उत्पन्न अग्नि अथवा वैदिक ब्राह्मणके घरसे अग्नि लाकर शिवबीजमन्त्रसे उस पिण्डको अग्निमें डाल देना चाहिये ॥ ११ ॥

गृह्णीयादथ तत्राग्निकुण्डाद्‍भस्म विचक्षणः ।
नवपात्रं समादाय प्रासादेन तु निक्षिपेत् ॥ १२ ॥
केतकी पाटली तद्वदुशीरं चन्दनं तथा ।
नानासुगन्धिद्रव्याणि काश्मीरप्रभृतीनि च ॥ १३ ॥
निक्षिपेत्तत्र पात्रे तु सद्योमन्त्रेण शुद्धधीः ।
जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम् ॥ १४ ॥
पुनः बुद्धिमान् मनुष्यको चाहिये कि उस अग्निकुण्डसे भस्म निकाले और एक नया पात्र लेकर उसमें भस्मको प्रासाद-मन्त्रसे रख दे । तत्पश्चात् विशुद्ध बुद्धिवाले व्यक्तिको केवड़ा, गुलाब, खस, चन्दन और केसर आदि विविध प्रकारके सुगन्धित द्रव्योंको सद्योजात मन्त्रसे उस पात्रमें स्थित भस्ममें मिला लेना चाहिये । पहले जल-स्नान करके उसके बाद ही भस्म-स्नान करना चाहिये ॥ १२-१४ ॥

जलस्नाने त्वशक्तश्च भस्मस्नानं समाचरेत् ।
प्रक्षाल्य पादौ हस्तौ च शिरश्चेशानमन्त्रतः ॥ १५ ॥
समुद्धूल्य ततः पश्चादाननं तत्पुरुषेण तु ।
अघोरेण तु हृदयं नाभिं वामेन तत्परम् ॥ १६ ॥
सद्योमन्त्रेण सर्वाङ्‌गं समूद्धूल्य विचक्षणः ।
पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत् ॥ १७ ॥
यदि जलस्नान करनेमें किसी प्रकारकी असमर्थता हो तो केवल भस्मस्नान ही करे । हाथ-पैर धोकर 'ईशान' मन्त्रसे सिरपर भस्म लगा करके 'तत्पुरुष' मन्त्रसे मुखपर, 'अघोर' मन्त्रसे हदयपर, 'वामदेव' मन्त्रसे नाभिपर भस्म लगाये । तदनन्तर 'सद्योजात' मन्त्रसे शरीरके सभी अंगोंपर भस्म लगाकर बुद्धिमान् व्यक्तिको चाहिये कि पहलेका धारण किया हुआ वस्त्र छोड़कर शुद्ध वस्त्र पहन ले ॥ १५-१७ ॥

प्रक्षाल्य पादौ हस्तौ च पश्चादाचमनं चरेत् ।
भस्मनोद्धूलनाभावे त्रिपुण्ड्रं तु विधीयते ॥ १८ ॥
तत्पश्चात् हाथ-पैर धोकर आचमन करना चाहिये । और यदि पूरे शरीरपर भस्म न लगा सके तो केवल त्रिपुण्ड्र ही धारण कर लेनेका भी विधान है ॥ १८ ॥

मध्याह्नात्प्राग्जलैर्युक्तं परतो जलवर्जितम् ।
तर्जन्यनामिकामध्यैस्त्रिपुण्ड्रं च समाचरेत् ॥ १९ ॥
मध्याह्नके पूर्व भस्मको जलमें मिलाकर तथा इसके बाद लगाना हो तो जलरहित (सूखा) भस्मका त्रिपुण्ड्र तर्जनी, अनामिका तथा मध्यमा-इन तीनों अँगुलियोंसे धारण करना चाहिये ॥ १९ ॥

मूर्ध्नि चैव ललाटे च कर्णे कण्ठे तथैव च ।
हृदये चैव बाह्वोश्च न्यासस्थानं हि चोच्यते ॥ २० ॥
पञ्चाङ्‌गुलैर्न्यसेन्मूर्ध्नि प्रासादेन तु मन्त्रतः ।
त्र्यङ्‌गुलैर्विन्यसेद्‍भाले शिरोमन्त्रेण देशिकः ॥ २१ ॥
सद्येन दक्षिणे कर्णे वामदेवेन वामतः ।
अघोरेण तु कण्ठे च मध्याङ्गुल्या स्पृशेद्‌बुधः ॥ २२ ॥
सिर, ललाट, कान, कण्ठ, हृदय और दोनों बाहु-ये त्रिपुण्ड्र धारण करनेके स्थान बताये गये हैं । प्रासाद मन्त्रका उच्चारण करते हुए पाँचों अंगुलियोंसे सिरपर त्रिपुण्ड्र धारण करना चाहिये । साधकको चाहिये कि तीन अंगुलियों (तर्जनी, मध्यमा तथा अनामिका)-से शिरोमन्त्र (स्वाहा)-द्वारा ललाटपर त्रिपुण्ड्र लगाये । साधकको सद्योजात मन्त्रसे दाहिने कानपर, वामदेव मन्त्रसे बायें कानपर तथा अघोर मन्त्रसे कण्ठपर मध्यमा अंगुलीद्वारा भस्म लगाना चाहिये ॥ २०-२२ ॥

हृदयं हृदयेनैव त्रिभिरङ्‌गुलिभिः स्पृशेत् ।
विन्यसेद्दक्षिणे बाहौ शिखामन्त्रेण देशिकः ॥ २३ ॥
वामबाहौ न्यसेद्धीमान्कवचेन त्रियङ्‌गुलैः ।
मध्येन संस्पृशेन्नाभ्यामीशान इति मन्त्रतः ॥ २४ ॥
इसी प्रकार साधकको चाहिये कि हृदयमन्त्रसे तीनों अंगुलियोंद्वारा हृदयमें और शिखामन्त्रसे दाहिनी भुजापर त्रिपुण्ड्र धारण करे । बुद्धिमान् व्यक्तिको उन्हीं तीनों अंगुलियोंद्वारा कवचमन्त्रसे बायीं भुजापर त्रिपुण्ड्र लगाना चाहिये और मध्यमाद्वारा 'ईशानः सर्वविद्यानाम्'-इस मन्त्रसे नाभिपर भस्म धारण करना चाहिये ॥ २३-२४ ॥

ब्रह्मविष्णुमहेशानास्तिस्रो रेखा इति स्मृताः ।
आद्यो ब्रह्मा ततो विष्णुस्तदूर्ध्वं तु महेश्वरः ॥ २५ ॥
ये तीनों रेखाएँ ब्रह्मा, विष्णु तथा महेश्वरका स्वरूप मानी गयी हैं । त्रिपुण्डकी पहली रेखा ब्रह्मा, उसके बादवाली रेखा विष्णु तथा उसके ऊपरको रेखा महेश्वरका स्वरूप है ॥ २५ ॥

एकाङ्‌गुलेन न्यस्तं यदीश्वरस्तत्र देवता ।
शिरोमध्ये त्वयं ब्रह्मा ईश्वरस्तु ललाटके ॥ २६ ॥
कर्णयोरश्विनौ देवौ गणेशस्तु गले तथा ।
क्षत्रियश्च तथा वैश्यः शूद्रश्चोद्धूलनं त्यजेत् ॥ २७ ॥
सर्वेषामन्त्यजातीनां मन्त्रेण रहितं भवेत् ।
(अदीक्षितं मनुष्याणामपि मन्त्रं विना भवेत्) ॥ २८ ॥
एक अंगुली (मध्यमा) से जो भस्म लगायी जाती है, उस रेखाके देवता ईश्वर हैं । सिरमें साक्षात् ब्रह्मा, ललाटपर ईश्वर, कानोंमें दोनों अश्विनीकुमार और गलेमें गणेश विद्यमान हैं । क्षत्रिय, वैश्य तथा शूद्रको सवागमें भस्म नहीं लगाना चाहिये और समस्त अन्त्य जातियोंको मन्त्रोंका उच्चारण किये बिना ही भस्म धारण करना चाहिये । (इसी प्रकार दीक्षारहित मनुष्योंको भी मन्त्रके बिना ही भस्म लगाना चाहिये) ॥ २६-२८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां एकादशस्कन्धे
त्रिविधभस्ममाहात्म्यवर्णनं नामकादशोऽध्यायः ॥ ११ ॥
इति श्रीमद्देवीभागवत महापुराणेऽष्टादशसाहस्त्रया संहितायामेकादशस्कन्धे त्रिविधभस्ममाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥


GO TOP