श्रीनारायण बोले-हे ब्रह्मन् ! हे ब्रह्मवेत्ताओंमें श्रेष्ठ ! अग्निसे तैयार किया गया 'गौण' भस्म भी अज्ञानका नाश करनेवाला तथा ज्ञानका साधन है । इस गौण भस्मको भी आप अनेक प्रकारवाला जानिये ॥ १ ॥
अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने । औपासनसमुत्पन्नं समिदग्निसमुद्भवम् ॥ २ ॥ पचनाग्निसमुत्पन्नं दावानलसमुद्भवम् । त्रैवर्णिकानां सर्वेषामग्निहोत्रसमुद्भवम् ॥ ३ ॥ विरजानलजं चैव धार्यं भस्म महामुने । औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥ ४ ॥ समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा । शूद्राणां श्रोत्रियागारपचनाग्निसमुद्भवम्॥ ५ ॥ अन्येषामपि सर्वेषां धार्यं दावानलोद्भवम् ।
हे मुने ! अग्निहोत्राग्निजनित भस्म, उसी तरह विरजाग्निजनित भस्म, औपासनाग्निसे उत्पन्न भस्म, समिधाग्निजन्य भस्म, पचनाग्नि (भोजननिर्माण)जन्य भस्म तथा दावाग्निसे उत्पन्न भस्म गौण भस्म हैं । हे महामुने ! समस्त त्रैवर्णिकों (ब्राह्मण, क्षत्रिय तथा वैश्य)-को अग्निहोत्रजन्य तथा विरजाग्निजन्य भस्म धारण करना चाहिये । गृहस्थोंको विशेषकर औपासन-अग्निजनित भस्म तथा ब्रह्मचारीको समिधाग्निसे उत्पन्न भस्म लगाना चाहिये । शूद्रोंको वैदिक ब्राह्मणकी पाकशालामें भोजननिर्माणसे उत्पन्न भस्म तथा अन्य सभी जनोंको दावानलजनित भस्म लगाना चाहिये ॥ २-५.५ ॥
कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः ॥ ६ ॥ क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः । तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ ७ ॥ अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च । पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ॥ ८ ॥ शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः ।
[हे ब्रह्मन् ! अब मैं विरजाग्निजन्य भस्मकी उत्पत्तिके विषयमें बता रहा हूँ] चित्रा नक्षत्रयुक्त पूर्णिमाकी तिथि तथा अपना निवासस्थान ही इसके निर्माणके लिये समीचीन है । इसके अतिरिक्त खेत, बाग तथा वन भी इस विरजाहोमके लिये शुभ लक्षणोंवाले तथा प्रशस्त हैं । पूर्णिमा तिथिके पूर्व त्रयोदशीको विधिवत् स्नान करके सन्ध्या आदि नित्य कर्म सम्पादितकर अपने आचार्यसे आज्ञा लेकर उनकी पूजा करे तथा उन्हें प्रणाम करे । तदनन्तर उनकी विशिष्ट पूजा करके स्वयं श्वेत वस्त्र धारणकर शुद्ध यज्ञोपवीत पहनकर श्वेत माला धारण करे तथा चन्दनादि लगाये ॥ ६-८.५ ॥
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ ९ ॥ प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः । ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ १० ॥ व्रतमेतत्करोमीति भवेत्सङ्कल्पदीक्षितः । यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ११ ॥ तदर्धं वा तदर्धं वा मासद्वादशकं तु वा । तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ १२ ॥ दिनद्वादशकं वापि दिनषट्कमथापि वा । तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ १३ ॥
तत्पश्चात् कुशके आसनपर बैठकर हाथकी मुट्ठीमें कुश लेकर पूर्व अथवा उत्तर दिशाकी ओर मुख करके तीन बार प्राणायाम करना चाहिये । पुनः महादेव तथा महादेवीका ध्यान करके उनके द्वारा निर्दिष्ट रीतिके अनुसार इस प्रकार निवेदन करके संकल्पमें दीक्षित होना चाहिये-'मैं इस शिरोव्रतको इस शरीरकी समाप्तितक अथवा बारह वर्षतक अथवा छ: वर्षतक अथवा तीन वर्षतक अथवा बारह मासतक अथवा छ: मासतक अथवा तीन मासतक अथवा एक मासतक अथवा बारह दिनतक अथवा छः दिनतक अथवा तीन दिनतक अथवा एक दिनकी अवधितक अनुष्ठित करनेके लिये यह व्रत-संकल्प ग्रहण करता हूँ' ॥ ९-१३ ॥
अग्निमाधाय विधिवद्विरजाहोमकारणात् । हुत्वाऽऽज्येन समिद्भिश्च चरुणा च यथाविधि ॥ १४ ॥ पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् । जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ १५ ॥ तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् । पश्चाद्भूतादितन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ १६ ॥ ज्ञानकर्मविभेदेन पञ्च पञ्च विभागशः । त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ १७ ॥ मनो बुद्धिरहङ्कारो गुणाः प्रकृतिपूरुषौ । रागो विद्या कला चैव नियतिः काल एव च ॥ १८ ॥ माया च शुद्धविद्या च महेश्वरसदाशिवौ । शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ १९ ॥
इसके बाद विरजाहोमके लिये विधिपूर्वक (अपनी शाखाके गृह्यसूत्रकी विधिसे) अग्न्याधान करके घृत, समिधा तथा चरुसे विधिवत् हवन करना चाहिये । पुनः इस पवित्र दिनके बाद चतुर्दशीको अपने तत्त्वोंकी शुद्धिके उद्देश्यसे मूलमन्त्रका उच्चारण करते हुए उन्हीं समिधा आदि द्रव्योंसे आहुति प्रदान करनी चाहिये । मेरे शरीरमें ये तत्त्व शद्धताको प्राप्त हो जाये-ऐसी भावना करते हुए आहुति डालनी चाहिये । पंचमहाभूत (पृथ्वी, जल, तेज, वायु, आकाश), पंचतन्मात्राएँ (गन्ध, रस, रूप, स्पर्श, शब्द), पाँच कर्मेन्द्रियाँ (हाथ, पैर, वाक्, पायु, उपस्थ), पाँच ज्ञानेन्द्रियाँ (नेत्र, कान, नासिका, जीभ, त्वचा), सात धातुएँ (रस, रक्त, मांस, मेद, अस्थि, मज्जा, वीर्य) प्राण आदि पाँच वायु (प्राण, अपान, व्यान, उदान, समान), मन, बुद्धि, अहंकार, तीनों गुण (सत्त्व, रज, तम), प्रकृति, पुरुष, राग, विद्या, कला, नियति, काल, माया, शुद्ध विद्या, महेश्वर, सदाशिव, शक्ति तथा शिवतत्त्व-ये क्रमशः तत्त्व कहे गये हैं ॥ १४-१९ ॥
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् । अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ॥ २० ॥ न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन् हविष्यभुक् । प्रभाते च चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ २१ ॥
विरजामन्त्रोंसे आहुति प्रदान करके वह होता निष्पाप हो जाता है । इसके बाद गायका गोबर लेकर उसका पिण्ड बनाकर उसे [पंचाक्षरमन्त्रसे] अभिमन्त्रित करके पुन: उसे अग्निमें रखकर उसका संरक्षण करता रहे । उस दिन केवल हविष्यान्न ग्रहण करे । चतुर्दशीको प्रात:काल पूर्वोक्त विधिसे [नित्यकर्म तथा हवन आदि] समस्त कार्य सम्पन्न करके उस दिन निराहार रहकर सम्पूर्ण समय व्यतीत करे ॥ २०-२१ ॥
तस्मिन्दिने निराहारः कालशेषं समापयेत् । प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ॥ २२ ॥ उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः । ततश्च जटिलो मुण्डः शिखैकजट एव च ॥ २३ ॥ भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्स्याद्दिगम्बरः । अन्यः काषायवसनश्चर्मचीराम्बरोऽथवा ॥ २४ ॥ एकाम्बरो वल्कलवान्भवेद्दण्डी च मेखली । प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ २५ ॥ सङ्कलीकृत्य तद्भस्म विरजानलसम्भवम् । अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ॥ २६ ॥ विमृज्याङ्गानि मूर्धादिचरणान्तं च तैः स्पृशेत् । ततस्तेन क्रमेणैव समुद्धूल्य च भस्मना ॥ २७ ॥ सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा । ततश्च पुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ २८ ॥
तत्पश्चात् पूर्णिमाके दिन प्रातःकाल नित्यकर्म करके हवन करे और होमके अनन्तर रुद्राग्निका विसर्जन करके सावधानीके साथ भस्म ग्रहण कर ले । तदनन्तर जटाधारी, मुण्डी अथवा शिखारूपी एक जटावाला होकर पुनः स्नान कर लेनेके अनन्तर यदि लज्जाशून्य हो गया हो तो दिगम्बर (नग्न) हो जाय, यदि नहीं तो गेरुआ वस्त्र अथवा मृगचर्म अथवा वस्त्रका एक टुकड़ा या एक वस्त्र या पेड़की छाल पहनकर हाथमें दण्ड तथा कटिप्रदेशमें मेखला धारण करे । तत्पश्चात् अपने दोनों पैर प्रक्षालित कर दो बार आचमन करके विरजाग्निजन्य उस भस्मको एकत्र करके 'अग्निरिति भस्म' आदि छः आथर्वण मन्त्रोंसे अंगोंका शोधन करके पुनः उन्हीं मन्त्रोंसे क्रमसे मस्तकसे लेकर चरणतक भस्म लगाना चाहिये । इस क्रमसे उस भस्मद्वारा उद्धृलन करके प्रणव (ॐ) मन्त्रसे या शिवमन्त्रसे सम्पूर्ण शरीरमें भस्मका अनुलेपन करना चाहिये । इसके बाद 'त्र्यायुष' संज्ञावाले मन्त्रसे त्रिपुण्ड्र धारण करे । ऐसा कर लेनेपर शिवभावको प्राप्त होकर शिवभावका ही आचरण करे ॥ २२-२८ ॥
इस प्रकार इस पाशुपतव्रतको प्रात:कालीन, मध्याह्नकालीन तथा सायंकालीन तीनों सन्ध्याओंके समय करना चाहिये । यह पाशुपतव्रत भोग तथा मोक्षको देनेवाला है और यह पशुत्वभावको दूर कर देता है । अतएव पशुत्व-विचारका त्याग करके पाशुपतव्रतका अनुष्ठान करनेके अनन्तर लिंगमूर्ति महादेव सदाशिवकी पूजा करनी चाहिये ॥ २९-३०.५ ॥
भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम् ॥ ३१ ॥ आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः । रक्षार्थं मङ्गलार्थं च सर्वसम्पत्समृद्धये ॥ ३२ ॥ भस्मस्निग्धमनुष्याणां महामारीभयं न च । शान्तिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् ॥ ३३ ॥
भस्मस्नान महान् पुण्यदायक; सभी सुखोंकी प्राप्ति करानेवाला; अतिश्रेष्ठ; आयु, बल, आरोग्य, लक्ष्मी तथा पुष्टिकी वृद्धि करनेवाला है । अतः अपनी रक्षा, कल्याण तथा सर्वविधसम्पदाकी समृद्धिके लिये मनुष्योंको भस्म धारण करना चाहिये । भस्मस्नान करनेवाले मनुष्योंको महामारीका भय नहीं रहता है । यह भस्म शान्तिक (शान्तिकारक), पौष्टिक (पुष्टिकारक) तथा कामद (सिद्धिप्रदायक)-इन तीन प्रकारका होता है ॥ ३१-३३ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे भस्ममाहात्म्ये पाशुपतव्रतवर्णनं नाम दशमोऽध्यायः ॥ १० ॥
इति श्रीमदेवीभागवते महापुराणेऽष्टादशसाहस्त्रयां संहितायामेकादशस्कन्धे भस्ममाहात्म्ये पाशुपतव्रतवर्णनं नाम दशमोऽध्यायः ॥ १० ॥