![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
षट्त्रिंशोऽध्यायः ॥ [ Right click to 'save audio as' for downloading Audio ] विष्णुवीरभद्रसंवादः
युद्धमें शिवगणोंसे पराजित हो देवताओंका पलायन, इन्द्र आदिके पूछनेपर बृहस्पतिका रुद्रदेवकी अजेयता बताना, वीरभद्रका देवताओंको युद्धके लिये ललकारना, श्रीविष्णु और वीरभद्रकी बातचीत ब्रह्मोवाच
इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा । वज्रपाणिः सुरैः सार्द्धं योद्धुकामोऽभवत्तदा ॥ १ ॥ ब्रह्माजी बोले-उस समय [शिवतत्त्वरूपी] आत्मवादमें रत विष्णुपर हंसते हुए इन्द्र हाथमें गदा धारणकर देवताओंको साथ लेकर [वीरभद्रसे] युद्ध करनेके लिये तत्पर हो गये ॥ १ ॥ तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा ।
यमो महिषमारूढो निर्ऋतिः प्रेतमेव च ॥ २ ॥ उस समय इन्द्र हाथीपर सवार हो गये, अग्नि भेंड़पर सवार हो गये, यम भैंसेपर चढ़ गये और निति प्रेतपर सवार हो गये ॥ २ ॥ पाशी च मकरारूढो मृगारूढः सदागतिः ।
कुबेरः पुष्पकारूढः संनद्धोभूदतन्द्रितः ॥ ३ ॥ तथान्ये सुरसङ्घाश्च यक्षचारणगुह्यकाः । आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ॥ ४ ॥ वरुण मकरपर, वायु मृगपर और कुबेर पुष्पक विमानपर आरूढ़ हो आलस्यरहित होकर [युद्धके लिये] तैयार हो गये । इसी प्रकार प्रतापी अन्य देवसमूह, यक्ष, चारण तथा गुह्यक भी अपने-अपने वाहनोंपर आरूढ़ होकर तैयार हो गये ॥ ३-४ ॥ तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा ।
तदन्तिकं समागत्य सकलत्रोऽभ्यभाषत ॥ ५ ॥ उन देवताओंके उद्योगको देखकर रक्तसे सने हुए मुखवाले वे दक्ष अपनी पत्नीके साथ उनके पास जाकर कहने लगे- ॥ ५ ॥ दक्ष उवाच
युष्मद्बलेनैव मया यज्ञः प्रारम्भितो महान् । सत्कर्मसिद्धये यूयं प्रमाणाः स्युर्महाप्रभाः ॥ ६ ॥ दक्ष बोले-[हे देवगणो !] मैंने आपलोगोंके ही बलसे इस यज्ञको प्रारम्भ किया है । क्योंकि महातेजस्वी आपलोग ही सत्कर्मकी सिद्धिके लिये प्रमाण हैं ॥ ६ ॥ ब्रह्मोवाच
तच्छ्रुत्वा दक्षवचनं सर्वे देवाः सवासवाः । निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः ॥ ७ ॥ अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः । शक्रादयो लोकपाला मोहिताः शिवमायया ॥ ८ ॥ ब्रह्माजी बोले-दक्षके उस वचनको सुनकर इन्द्र आदि सभी देवगण युद्ध करनेके लिये तैयार हो निकल पड़े । तदनन्तर समस्त देवगण तथा इन्द्र आदि लोकपाल शिवजीकी मायासे मोहित होकर अपनीअपनी सेनाओंको साथ लेकर युद्ध करने लगे ॥ ७-८ ॥ देवानां च गणानां च तदासीत्समरो महान् ।
तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम् ॥ ९ ॥ नेदुः शङ्खाश्च भेर्यश्च तस्मिन् रणमहोत्सवे । महादुन्दुभयो नेदुः पटहा डिण्डिमादयः ॥ १० ॥ उस समय देवताओं तथा शिवगणोंमें महान् युद्ध होने लगा । वे तीखे तोमर तथा बाणोंसे परस्पर युद्ध करने लगे । उस युद्धमहोत्सवमें शंख तथा भेरियाँ बजने लगी और बड़ी-बड़ी दुन्दुभियाँ, नगाड़े तथा डिण्डिम आदि बजने लगे ॥ ९-१० ॥ तेन शब्देन महता श्लाघ्यमानास्तदा सुराः ।
लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिङ्करान् ॥ ११ ॥ इन्द्राद्यैर्लोकपालैश्च गणाः शम्भो पराङ्मुखाः । कृताश्च मुनिशार्दूल भृगोर्मन्त्रबलेन च ॥ १२ ॥ उस महान् शब्दसे उत्साहमें भरे हुए समस्त देवगण लोकपालोंको साथ लेकर उन शिवगणोंको मारने लगे । हे मुनिश्रेष्ठ ! इन्द्र आदि देवताओं एवं लोकपालोंने भृगुके मन्त्रबलके प्रभावसे शिवजीके गणोंको पराङ्मुख कर दिया ॥ ११-१२ ॥ उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।
यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥ १३ ॥ उस समय याज्ञिक भृगुजीने दीक्षा ग्रहण किये हुए दक्षके तथा देवताओंके सन्तोषहेतु और यज्ञकी निर्विघ्न समाप्तिके लिये उन शिवगणोंका उच्चाटन कर दिया ॥ १३ ॥ पराजितान्स्वकान्दृष्ट्वा वीरभद्रो रुषान्वितः ।
भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ॥ १४ ॥ वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः । महात्रिशूलमादाय पातयामास निर्जरान् ॥ १५ ॥ इस प्रकार अपने गणोंको पराजित देखकर वीरभद्र क्रोधमें भर उठे और भूत, प्रेत तथा पिशाचोंको पीछे करके वे महाबली वीरभद्र बैलपर सवार सभी शिवगणोंको आगे करके स्वयं त्रिशूल लेकर देवताओंको गिराने लगे ॥ १४-१५ ॥ देवान् यक्षान् साध्यगणान् गुह्यकान् चारणानपि ।
शूलघातैश्च ते सर्वे गणा वेगात् प्रजघ्निरे ॥ १६ ॥ केचिद्द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः । अन्यैः शस्त्रैरपि सुरा गणैर्भिन्नास्तदाऽभवन् ॥ १७ ॥ सभी शिवगणोंने भी त्रिशूलके प्रहारोंसे शीघ्रतापूर्वक देवताओं, यक्षों, साध्यगणों, गुह्यकों तथा चारणोंको मार डाला । गणोंने तलवारोंसे कुछ देवताओंके दो टुकड़े कर दिये, कुछको मुद्गरोंसे पीट डाला और कुछको घायल कर दिया ॥ १६-१७ ॥ एवं पराजिताः सर्वे पलायनपरायणाः ।
परस्परं परित्यज्य गता देवास्त्रिविष्टपम् ॥ १८ ॥ केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः । सङ्ग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ॥ १९ ॥ इस प्रकार सभी देवता पराजित होकर भाग चले और एक-दूसरेको रणभूमिमें छोड़कर देवलोकको चले गये । उस अत्यन्त भयानक युद्धमें महाबली इन्द्र आदि लोकपाल ही धैर्य धारण करके उत्साहित होकर खड़े रहे ॥ १८-१९ ॥ सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे ।
बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ॥ २० ॥ उस समय इन्द्र आदि समस्त देवता एकत्र होकर विनयभावसे युक्त हो उस युद्धस्थलमें बृहस्पतिजीसे पूछने लगे- ॥ २० ॥ लोकपाला ऊचुः
गुरो बृहस्पते तात महाप्राज्ञ दयानिधे । शीघ्रं वद पृच्छतो नः कुतोऽस्माकं जयो भवेत् ॥ २१ ॥ लोकपाल बोले-हे गुरो ! हे बृहस्पते ! हे तात ! हे महाप्राज्ञ ! हे दयानिधे ! शीघ्र बताइये, हमलोग यह पूछते हैं कि हमारी विजय किस प्रकार होगी ? ॥ २१ ॥ ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां स्मृत्वा शम्भुं प्रयत्नवान् । बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ॥ २२ ॥ ब्रह्माजी बोले-उनकी यह बात सुनकर उपायोंको जाननेवाले बृहस्पति शम्भुका स्मरण करके ज्ञानदुर्बल महेन्द्रसे कहने लगे- ॥ २२ ॥ बृहस्पतिरुवाच
यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै । तदेव विवृणोमीन्द्र सावधानतया शृणु ॥ २३ ॥ बृहस्पति बोले-हे इन्द्र ! भगवान् विष्णुने पहले जो कहा था, वह सब आज घटित हो गया, मैं उसी बातको कह रहा हूँ, सावधानीपूर्वक सुनिये ॥ २३ ॥ अस्ति यश्चेश्वरः कश्चित् फलदः सर्वकर्मणाम् ।
कर्तारं भजते सोपि न स्वकर्तुः प्रभुर्हि सः ॥ २४ ॥ समस्त काँका फल देनेवाले जो कोई ईश्वर हैं, वे भी अपने कर्ता शिवका भजन करते हैं । वे अपने कर्ताके प्रभु नहीं हैं ॥ २४ ॥ अमन्त्रौषधयः सर्वे नाभिचारा न लौकिकाः ।
न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥ २५ ॥ अन्यान्यपि च शास्त्राणि नानावेदयुतानि च । ज्ञातुं नेशं सम्भवन्ति वदन्त्येवं पुरातनाः ॥ २६ ॥ न मन्त्र, न औषधियाँ, न समस्त आभिचारिक कर्म, न लौकिक पुरुष, न कर्म, न वेद, न पूर्वमीमांसा, न उत्तरमीमांसा तथा न अनेक वेदोंसे युक्त अन्यान्य शास्त्र ही ईश्वरको जाननेमें समर्थ होते हैं, ऐसा प्राचीन विद्वान् कहते हैं ॥ २५-२६ ॥ न स्वज्ञेयो महेशानःसर्ववेदायुतेन सः ।
भक्तेरनन्यशरणैर्नान्यथेति महाश्रुतिः ॥ २७ ॥ शान्त्या च परया दृष्ट्या सर्वथा निर्विकारया । तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः ॥ २८ ॥ अनन्यशरण भक्तोंको छोड़कर दूसरे लोग सम्पूर्ण वेदोंका दस हजार बार स्वाध्याय करके भी महेश्वरको भलीभाँति नहीं जान सकते यह महाश्रुति है । भगवान् सदाशिवके अनुग्रहसे ही सर्वथा शान्त, निर्विकार एवं उत्तम दृष्टिसे उनको जाना जा सकता है । २७-२८ ॥ परं तु संवदिष्यामि कार्याकार्य विवक्षितौ ।
सिध्यंशं च सुरेशान तं शृणु त्वं हिताय वै ॥ २९ ॥ त्वमिन्द्र बालिशो भूत्वा लोकपालैः सहाद्य वै । आगतो दक्षयज्ञं हि किं करिष्यसि विक्रमम् ॥ ३० ॥ तब भी हे सुरेश्वर ! उचित-अनुचित कार्यके निर्णयमें सबके कल्याणके लिये सिद्धिके उत्तम अंशका प्रतिपादन करूँगा, आप उसे सुनिये । हे इन्द्र ! आप लोकपालोंके साथ नादान बनकर इस समय दक्षयज्ञमें आ गये, किंतु आप कौन-सा पराक्रम करेंगे ? ॥ २९-३० ॥ एते रुद्रसहायाश्च गणाः परमकोपनाः ।
आगता यज्ञविघ्नार्थं तं करिष्यन्त्यसंशयम ॥ ३१ ॥ भगवान् रुद्रके सहायक ये गण अत्यन्त कुपित होकर यज्ञमें विघ्न डालनेके लिये आये हैं, ये अवश्य ही उसे करेंगे ॥ ३१ ॥ सर्वथा न ह्युपायोत्र केषाञ्चिदपि तत्त्वतः ।
यज्ञविघ्नविनाशार्थं सत्यं सत्यं ब्रवीम्यहम् ॥ ३२ ॥ मैं यह सत्य सत्य कह रहा हूँ कि इस यज्ञमें विघ्ननिवारणके लिये वस्तुतः किसीके भी पास सर्वथा कोई उपाय नहीं है ॥ ३२ ॥ ब्रह्मोवाच
एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः । चिन्तामापेदिरे सर्वे लोकपालाः सवासवाः ॥ ३३ ॥ ततोऽब्रवीद्वीरभद्रो महावीरगणैर्वृतः । इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शंकरम् ॥ ३४ ॥ ब्रह्माजी बोले-बृहस्पतिकी इस बातको सुनकर स्वर्गमें रहनेवाले इन्द्रसहित वे समस्त लोकपाल चिन्तामें पड़ गये । तब महावीर गणोंसे घिरे हुए वीरभद्र मनही-मन भगवान् शंकरका स्मरण करके उन इन्द्र आदि लोकपालोंसे कहने लगे- ॥ ३३-३४ ॥ वीरभद्र उवाच
सर्वे यूयं बालिशत्वादवदानार्थमागताः । अवदानं प्रयच्छामि आगच्छत ममान्तिकम् ॥ ३५ ॥ वीरभद्र बोले-आपलोग मूर्खताके कारण ही [इस यज्ञमें] अपना-अपना भाग लेनेके लिये आये हैं । अतः मेरे समीप आइये, मैं आपलोगोंको यज्ञका फल देता हूँ ॥ ३५ ॥ हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप ।
हे पाशपाणे हे वायो निर्ऋते यम शेष हे ॥ ३६ ॥ हे सुरासुरसङ्घा हीहैत यूयं हे विचक्षणाः । अवदानानि दास्यामि आतृप्त्याद्यासतां वराः ॥ ३७ ॥ हे शक्र ! हे अग्ने ! हे सूर्य ! हे चन्द्र ! हे कुबेर हे यम ! हे वरुण ! हे वायो ! हे निते ! हे शेष ! हे बुद्धिमान् देव तथा राक्षसगण ! आपलोग इधर आइये, मैं आपलोगोंको तृप्त करनेके लिये इसका फल प्रदान करूंगा ॥ ३६-३७ ॥ ब्रह्मोवाच
एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः । निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः । तैर्बाणैर्निहताःसर्वे वासवाद्याः सुरेश्वराः ॥ ३८ ॥ पलायनपरा भूत्वा जग्मुस्ते च दिशो दश । गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥ यज्ञवाटोपकण्ठे हि वीरभद्रोगमद्गणैः । ३९ ॥ ब्रह्माजी बोले-इस प्रकार कहकर गणोंमें श्रेष्ठ वीरभद्रने क्रोधमें भरकर तीक्ष्ण बाणोंसे उन सभी देवताओंको शीघ्र ही घायल कर दिया । उन बाणोंसे घायल होकर इन्द्र आदि वे समस्त सुरेश्वर भागकर दसों दिशाओंमें चले गये । लोकपालोंके चले जानेपर और देवताओंके भाग जानेपर वीरभद्र गणोंके साथ यज्ञशालाके समीप पहुँचे ॥ ३८-३९ ॥ तदा ते ऋषयः सर्वे सुभीता हि रमहेश्वरम् ।
विज्ञप्तुकामाः सहसा शीघ्रमूचुर्नता भृशम् ॥ ४० ॥ उस समय वहाँ उपस्थित समस्त ऋषि अत्यन्त भयभीत होकर रमापति श्रीहरिसे [रक्षाकी] प्रार्थना करनेके लिये सहसा विनम्र हो शीघ्र कहने लगे- ॥ ४० ॥ ऋषय ऊचुः
देवदेव रमानाथ सर्वेश्वर महाप्रभो । रक्ष यज्ञं हि दक्षस्य यज्ञोऽसि त्वं न संशयः ॥ ४१ ॥ यज्ञकर्मा यज्ञरूपो यज्ञाङ्गो यज्ञरक्षकः । रक्ष यज्ञमतो रक्ष त्वत्तोन्यो न हि रक्षकः ॥ ४२ ॥ ऋषिगण बोले-हे देवदेव ! हे रमानाथ ! हे सर्वेश्वर ! हे महाप्रभो ! दक्षके यज्ञकी रक्षा कीजिये, आप यज्ञस्वरूप हैं, इसमें संशय नहीं है । आप ही यज्ञ करनेवाले, यज्ञरूप, यज्ञके अंग और यज्ञके रक्षक हैं, अतः यज्ञकी रक्षा कीजिये-रक्षा कीजिये, आपके अतिरिक्त कोई दूसरा रक्षक नहीं है ॥ ४१-४२ ॥ ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः । योद्धुकामोऽभवद्विष्णुर्वीरभद्रेण तेन वै ॥ ४३ ॥ ब्रह्माजी बोले-[हे नारद !] उन ऋषियोंके इस वचनको सुनकर भगवान् विष्णु वीरभद्र के साथ युद्ध करनेके लिये उद्यत हो गये ॥ ४३ ॥ चतुर्भुजःसुसनद्धो चक्रायुधधरः करैः ।
महाबलोमरगणैर्यज्ञवाटात्स निर्ययौ ॥ ४४ ॥ वीरभद्रः शूलपाणिर्नानागणसमन्वितः । ददर्श विष्णुं संनद्धं योद्धुकामं महाप्रभुम् ॥ ४५ ॥ महाबली चतुर्भुज भगवान् विष्णु हाथोंमें चक्र आदि आयुध धारणकर सम्यक् सावधान होकर देवताओंके साथ यज्ञमण्डपसे बाहर निकले । अनेक गणोंसे समन्वित तथा हाथमें त्रिशूल धारण किये हुए वीरभद्रने महाप्रभु विष्णुको युद्धके लिये तैयार देखा ॥ ४४-४५ ॥ तं दृष्ट्वा वीरभद्रोभूद्भ्रुकुटीकुटिलाननः ।
कृतान्त इव पापिष्ठं मृगेन्द्र इव वारणम् ॥ ४६ ॥ उन्हें देखते ही वीरभद्र टेढ़ी भौंहोंसे युक्त मुखमण्डलवाले हो गये, जैसे पापीको देखकर यमराज और हाथीको देखकर सिंह हो जाता है ॥ ४६ ॥ तथाविधं हरिं दृष्ट्वा वीरभद्रोऽरिमर्दनः ।
अवदत् त्वरितः क्रुद्धो गणैर्वीरैः समावृतः ॥ ४७ ॥ उस प्रकार श्रीहरिको [युद्धके लिये उद्यत] देखकर वीरगणोंसे घिरे हुए शत्रुनाशक वीरभद्र कुपित होकर शीघ्रतासे कहने लगे- ॥ ४७ ॥ वीरभद्र उवाच
रे रे हरे महादेव शपथोल्लङ्घनं त्वया । कथमद्य कृतं चित्ते गर्वः किमभवत्तव ॥ ४८ ॥ तव श्रीरुद्रशपथोल्लङ्घने शक्तिरस्ति किम् । को वा त्वमसि को वा ते रक्षऽकोस्ति जगत्त्रये ॥ ४९ ॥ वीरभद्र बोले-हे हरे ! आपने आज शिवजीके शपथकी अवहेलना क्यों की ? और आपके मनमें घमण्ड क्यों हो गया है ? क्या आपमें शिवजीके शपथका उल्लंघन करनेकी शक्ति है ? आप कौन हैं ? तीनों लोकोंमें आपका रक्षक कौन है ? ॥ ४८-४९ ॥ अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे ।
दक्षस्य यज्ञपाता त्वं कथं जातोसि तद्वद ॥ ५० ॥ दाक्षायण्याकृतं यच्च तन्न दृष्टं किमु त्वया । प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया ॥ ५१ ॥ यहाँ किसलिये आये हैं, इसे हम नहीं जान पा रहे हैं । आप दक्षके यज्ञरक्षक क्यों बन गये हैं, इसे बताइये । [इस यज्ञमें] सतीने जो किया, उसे क्या आपने नहीं देखा और दधीचिने जो कहा, उसे क्या आपने नहीं सुना ? ॥ ५०-५१ ॥ त्वञ्चापि दक्षयज्ञेस्मिन्नवदानार्थमागतः ।
अवदानं प्रयच्छामि तव चापि महाभुज ॥ ५२ ॥ वक्षो विदारयिष्यामि त्रिशूलेन हरे तव । कस्तवास्ति समायातो रक्षकोऽद्य ममान्तिकम् ॥ ५३ ॥ आप दक्षके इस यज्ञमें अवदान (यज्ञभाग) प्राप्त करनेके लिये आये हुए हैं । हे महाबाहो ! मैं [शीघ्र ही] आपको अवदान देता हूँ । हे हरे ! मैं त्रिशूलसे आपका वक्षःस्थल विदीर्ण करूँगा । आपका कौन रक्षक है, वह मेरे समक्ष आये ॥ ५२-५३ ॥ पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना ।
दग्धं भवन्तमधुना पेषयिष्यामि सत्वरम् ॥ ५४ ॥ मैं आपको पृथिवीपर धराशायी करूँगा, अग्निसे जला दूंगा और पुनः दग्ध हुए आपको पीस डालूँगा ॥ ५४ ॥ रे रे हरे दुराचार महेश विमुखाधम ।
श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम् ॥ ५५ ॥ हे हरे ! हे दुराचारी ! हे महेशविमुख ! हे अधम ! क्या आप शिवजीके पावन माहात्म्यको नहीं जानते ? ॥ ५५ ॥ तथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्थितः ।
नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥ ५६ ॥ फिर भी हे महाबाहो ! आप युद्धकी कामनासे आगे स्थित हैं । यदि आप [इस युद्धभूमिमें] खड़े रह गये तो मैं आपको उस स्थानपर भेज दूंगा, जहाँसे पुनः लौटना सम्भव नहीं है ॥ ५६ ॥ ब्रह्मोवाच
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान् । उवाच विहसन् प्रीत्या विष्णुस्तत्र सुरेश्वरः ॥ ५७ ॥ ब्रह्माजी बोले-[हे नारद !] उन वीरभद्रकी इस बातको सुनकर बुद्धिमान् सुरेश्वर विष्णु प्रसन्नतापूर्वक हँसते हुए कहने लगे- ॥ ५७ ॥ विष्णुरुवाच
शृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः । न रुद्रविमुखं मां त्वं वद शंकरसेवकम् ॥ ५८ ॥ विष्णु बोले-हे वीरभद्र ! आज आपके सामने मैं जो कह रहा हूँ, उसको सुनिये । आप मुझ शंकरके सेवकको रुद्रविमुख मत कहिये ॥ ५८ ॥ अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ।
दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः ॥ ५९ ॥ कर्ममें निष्ठा रखनेवाले अज्ञानी इन दक्षने मूर्खतावश पहले मुझसे यज्ञके लिये बार-बार प्रार्थना की थी ॥ ५९ ॥ अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः ।
दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे ॥ ६० ॥ मैं भक्तके अधीन हूँ और वे भगवान् महेश्वर भी भक्तके अधीन हैं । हे तात ! दक्ष मेरे भक्त हैं, इसलिये मैं यज्ञमें आया हूँ ॥ ६० ॥ शृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्भव ।
रुद्रतेजःस्वरूपो हि सुप्रतापालय प्रभो ॥ ६१ ॥ रुद्रके कोपसे उत्पन्न होनेवाले हे वीर ! हे महान् प्रतापके आलय ! हे प्रभो ! आप रुद्रतेजस्वरूप हैं, आप मेरी प्रतिज्ञा सुनिये ॥ ६१ ॥ अहं निवारयामि त्वां त्वं च मां विनिवारय ।
तद्भविष्यति यद्भावि करिष्येऽहं पराक्रमम् ॥ ६२ ॥ मैं [यज्ञकी रक्षाके लिये] आपसे युद्ध करूँगा और आप भी [इस यज्ञके विध्वंसके लिये] मुझसे युद्ध कीजिये । जो होनहार होगा, वह होगा, मैं अवश्य ही पराक्रम प्रकट करूँगा ॥ ६२ ॥ ब्रह्मोवाच
इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः । अवदत्सुप्रसन्नोस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम् ॥ ६३ ॥ ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः । प्रश्रयावनतोवादीद्विष्णुं देवं हि तत्त्वतः ॥ ६४ ॥ ब्रह्माजी बोले-विष्णुके इस प्रकार कहनेपर महाबाहु वीरभद्रने हँसते हुए कहा-[हे विष्णो !] मैं आपको अपने प्रभु शिवका प्रिय जानकर अत्यन्त प्रसन्न हूँ । तदनन्तर गणों में श्रेष्ठ वीरभद्रने प्रसन्नतापूर्वक हँसते हुए बड़े विनयसे भगवान् विष्णुसे कहा ॥ ६३-६४ ॥ वीरभद्र उवाच
तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो । इदानीं तत्त्वतो वच्मि शृणु त्वं सावधानतः ॥ ६५ ॥ वीरभद्र बोले-हे महाप्रभो ! मैंने आपके भावकी परीक्षाके लिये ही ऐसा वचन कहा था, अब मैं यथार्थ बात कह रहा हूँ, उसको आप सावधानीपूर्वक सुनिये ॥ ६५ ॥ यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ।
इति वेदा वर्णयन्ति शिवशासनतो हरे ॥ ६६ ॥ हे हरे ! जैसे शिव हैं, वैसे आप हैं और जैसे आप हैं, वैसे शिव हैं । शिवके आदेशसे वेद ऐसा ही कहते हैं ॥ ६६ ॥ शिवाज्ञया वयं सर्वे सेवकाः शंकरस्य वै ।
तथापि च रमानाथ प्रवादोचितमादरात् ॥ ६७ ॥ हे रमानाथ ! भगवान् शिवकी आज्ञाके अनुसार हम सब लोग उनके सेवक ही हैं, तथापि मैंने जो बात कही है, वह इस वाद-विवादके अवसरके अनुकूल ही है । आप प्रत्येक बातको आदरपूर्वक ही समझें ॥ ६७ ॥ ब्रह्मोवाच
तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः । प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः ॥ ६८ ॥ ब्रह्माजी बोले-उन वीरभद्रका यह वचन सुनकर भगवान् विष्णु हँसकर और उनके लिये हितकर यह वचन कहने लगे- ॥ ६८ ॥ विष्णुरुवाच
युद्धं कुरु महावीर मया सार्द्धमशङ्कितः । तवास्त्रैः पूर्यमाणोऽहं गमिष्यामि स्वमाश्रमम् ॥ ६९ ॥ विष्णु बोले-हे महावीर ! आप नि:शंक होकर मेरे साथ युद्ध कौजिये, आपके अस्त्रोंसे शरीरके भर जानेपर ही मैं अपने आश्रमको जाऊँगा ॥ ६९ ॥ ब्रह्मोवाच
इत्युक्त्वा हि विरम्यासौ सन्नद्धोभूद्रणाय च । स्वगणैर्वीरभद्रोपि सन्नद्धोऽभून्महाबलः ॥ ७० ॥ ब्रह्माजी बोले-ऐसा कहकर वे विष्णु चुप होकर युद्धके लिये तैयार हो गये और महाबली वीरभद्र भी अपने गणोंके साथ युद्धके लिये उद्यत हो गये ॥ ७० ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे विष्णुवीरभद्रसंवादो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके द्वितीय सतीखण्डमें विष्णुवीरभद्रसंवाद-वर्णन नामक छत्तीसवाँ अध्याय पूर्ण हुआ ॥ ३६ ॥ श्रीगौरीशंकरार्पणमस्तु |