Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

सप्तत्रिंशोऽध्यायः ॥

[ Right click to 'save audio as' for downloading Audio ]


दक्षयज्ञविध्वंसः
गणोंसहित वीरभद्रद्वारा दक्षयज्ञका विध्वंस, दक्षवध, वीरभद्रका वापस कैलास पर्वतपर जाना, प्रसन्न भगवान् शिवद्वारा उसे गणाध्यक्ष पद प्रदान करना


ब्रह्मोवाच
वीरभद्रोऽथ युद्धे वै विष्णुना स महाबलः ।
संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ॥ १ ॥
आरुह्य स्यन्दनं दिव्यं सर्ववैरिविमर्दनः ।
गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥ २ ॥
ब्रह्माजी बोले-सभी शत्रुओंके विनाशक, महाबलवान् वीरभद्र भगवान् विष्णुके साथ युद्धमें सभी प्रकारके दुःखोंको दूर करनेवाले भगवान् शंकरका अपने हृदयमें ध्यान करके दिव्य रथपर आरूढ़ होकर बड़े महान् अस्त्रोंको लेकर सिंहके समान गर्जन करने लगे ॥ १-२ ॥

विष्णुश्चापि महाघोषं पाञ्चजन्याभिधं निजम् ।
दध्मौ बली महाशङ्‌खं स्वकीयान् हर्षयन्निव ॥ ३ ॥
बलशाली विष्णु भी अपने योद्धाओंको उत्साहित करते हुए महान् शब्द करनेवाले अपने पांचजन्य नामक शंखको बजाने लगे ॥ ३ ॥

तच्छ्रुत्वा शङ्‌खनिर्ह्रादं देवा ये च पलायिताः ।
रणं हित्वा गतः पूर्वं ते द्रुतं पुनराययुः ॥ ४ ॥
उस शंखकी ध्वनिको सुनकर जो देवता पहले युद्धभूमि छोड़कर भाग खड़े हुए थे, वे तत्क्षण लौटकर आ गये ॥ ४ ॥

वीरभद्र गणैस्तेषां लोकपालाः सवासवाः ।
युद्धाञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥ ५ ॥
तब सेनासहित समस्त इन्द्र आदि लोकपाल सिंहगर्जना करके वीरभद्रके गणोंके साथ युद्ध करने लगे ॥ ५ ॥

गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ।
अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥ ६ ॥
उस समय सिंहनाद करते हुए गणों एवं लोकपालोंके बीच भयंकर घनघोर द्वन्द्वयुद्ध छिड़ गया ॥ ६ ॥

नन्दिना युयुधे शक्रोऽनलो वै चाश्मनातथा ।
कुबेरोपि हि कूष्माण्डपतिना युयुधे बली ॥ ७ ॥
तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥ ८ ॥
नन्दिना च हतः शक्रस्त्रिशूलेन स्तनान्तरे ॥ ९ ॥
इन्द्र नन्दीके साथ युद्ध करने लगे, अग्नि अश्माके साथ और बलशाली कुबेर कूष्माण्डपतिके साथ युद्ध करने लगे । तब इन्द्रने सौ पर्ववाले वजसे नन्दीपर प्रहार किया । नन्दीने भी त्रिशूलसे इन्द्रकी छातीमें प्रहार किया ॥ ७-९ ॥

बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ।
नानाऽऽघातानि कुर्वन्तौ नन्दिशक्रौ जिगीषया ॥ १० ॥
बलवान् इन्द्र और नन्दी दोनों एक-दूसरेको जीतनेकी इच्छासे अनेक प्रकारके प्रहार करते हुए परस्पर प्रीतिपूर्वक लड़ने लगे ॥ १० ॥

शक्त्या जघान चाश्मानं शुचिः परमकोपनः ।
सोऽपि शूलेन तं वेगाच्छितधारेण पावकम् ॥ ११ ॥
अत्यन्त क्रोधयुक्त अग्निने अपनी शक्तिसे अश्मापर प्रहार किया तथा उसने भी अग्निपर बड़े वेगसे तीक्ष्ण धारवाले त्रिशूलसे प्रहार किया ॥ ११ ॥

यमेन सह सङ्‌ग्रामं महालोको गणाग्रणीः ।
चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥ १२ ॥
गणोंमें. श्रेष्ठ यूथपति महालोक प्रीतिपूर्वक शिवजीका ध्यान करते हुए यमराजके साथ बनघोर युद्ध करने लगे ॥ १२ ॥

नैर्ऋतेन समागम्य चण्डश्च बलवत्तरः ।
युयुधे परमास्त्रैश्च नैर्ऋतिं निविडम्बयन् ॥ १३ ॥
महान् बलशाली चण्ड आ करके निक्रतिको तिरस्कृत करते हुए बड़े-बड़े अस्त्रोंसे उनके साथ युद्ध करने लगे ॥ १३ ॥

वरुणेन समं वीरो मुण्डश्चैव महाबलः ।
युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥ १४ ॥
महाबलवान् मुण्ड भी त्रिलोकीको विस्मित करते हुए अपनी उत्तम शक्तिसे वरुणके साथ युद्ध करने लगे ॥ १४ ॥

वायुना च हतो भृङ्‌गी स्वास्त्रेण परमोजसा ।
भृङ्‌गिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥ १५ ॥
वायुने अपने परम तेजस्वी अस्त्रसे ,गीको आहत कर दिया और प्रतापी भुंगीने भी त्रिशूलसे वायुपर प्रहार किया ॥ १५ ॥

कुबेरेणैव सङ्‌गम्य कूष्माण्डपतिरादरात् ।
युयुधे बलवान्वीरो ध्यात्वा हृदि महेश्वरम् ॥ १६ ॥
वीर कूष्माण्डपतिने पहुँचकर हृदयमें आदरपूर्वक शिवजीका ध्यान करके कुबेरके साथ युद्ध करना प्रारम्भ किया ॥ १६ ॥

योगिनीचक्रसंयुक्तो भैरवीनायको महान् ।
विदार्य देवानखिलान् पपौ शोणितमद्‌भुतम् ॥ १७ ॥
महान् भैरवीपति योगिनियोंके समूहको साथ लेकर समस्त देवताओंको विदीर्ण करके विचित्र रूपसे उनका रक्त पीने लगे ॥ १७ ॥

क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुङ्‌गवान् ।
काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥ १८ ॥
क्षेत्रपाल श्रेष्ठ देवताओंका भक्षण करने लगे और काली भी उन देवताओंको विदीर्णकर रक्त पीने लगीं ॥ १८ ॥

अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ।
चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥ १९ ॥
तब शत्रुओंका संहार करनेवाले भगवान् विष्णु उनके साथ युद्ध करने लगे और उन्होंने दसों दिशाओंको दग्ध करते हुए वेगपूर्वक [अपना] चक्र फेंका ॥ १९ ॥

क्षेत्रपालःसमायान्तं चक्रमालोक्य वेगतः ।
तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥ २० ॥
चक्रको वेगपूर्वक आते हुए देखकर बलवान् क्षेत्रपालने सहसा वहाँ पहुँचकर उस चक्रको ग्रसित कर लिया ॥ २० ॥

चक्रं ग्रसितमालोक्य विष्णुः परपुरञ्जयः ।
मुखं तस्य परामृज्य तमुद्‌गालितवानरिम् ॥ २१ ॥
। शत्रुओंके नगरको जीतनेवाले भगवान् विष्णुने अपने चक्रको ग्रसित हुआ देखकर उसके मुखको मसलकर उस शत्रुके मुखसे चक्रको उगलवा लिया ॥ २१ ॥

स्वचक्रमादाय महानुभाव
     श्चुकोप चातीव भवैकभर्त्ता ।
महाबली तैर्युयुधे प्रवीरैः
     सङ्क्रुद्धनानायुधधारकोऽस्त्रैः ॥ २२ ॥
तब संसारके एकमात्र स्वामी, महानुभाव तथा महाबलवान् भगवान् विष्णु अत्यन्त कुपित हो उठे । वे क्रोधित होकर अपने चक्र तथा अनेक प्रकारके अस्त्रोंको लेकर उन अस्वोंसे उन महावीर गणोंके साथ युद्ध करने लगे ॥ २२ ॥

चक्रे महारणं विष्णुस्तैःसार्द्धं युयुधे मुदा ।
नानायुधानि सङ्‌क्षिप्य तुमुलं भीमविक्रमम् ॥ २३ ॥
विष्णुने प्रचण्ड पराक्रमके साथ भयंकर महायुद्ध किया । वे अनेक प्रकारके अस्त्र चलाकर प्रसन्नतापूर्वक उनके साथ युद्ध कर रहे थे ॥ २३ ॥

अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ।
नानास्त्राणि विमुञ्चन्तः सङ्‌कुद्धाः परमौजसा ॥ २४ ॥
वे भैरव आदि गण भी अत्यधिक क्रोधमें भरकर महान् ओजसे अनेक प्रकारके अस्त्रोंको छोड़ते हुए उनके साथ युद्ध करने लगे ॥ २४ ॥

इत्थं तेषां रणं दृष्ट्‍वा हरिणाऽतुलतेजसा ।
विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥ २५ ॥
इस प्रकार अतुलनीय तेजवाले विष्णुके साथ होते हुए उनके युद्धको देखकर बलवान् वीरभद्र लौटकर उनके पास पहुँचकर विष्णुके साथ स्वयं युद्ध करने लगे ॥ २५ ॥

अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ।
युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥ २६ ॥
उसके बाद महातेजस्वी माधव भगवान् विष्णु अपने चक्रको लेकर कुपित हो उन वीरभद्रके साथ युद्ध करने लगे ॥ २६ ॥

तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ।
महावीराब्धिपत्योस्तु नानास्त्रधरयोर्मुने ॥ २७ ॥
हे मुने ! [उस समय] अनेक प्रकारके अस्त्र धारण करनेवाले महावीर वीरभद्र तथा सागरपति विष्णु-उन दोनोंका रोमांचकारी घनघोर युद्ध होने लगा ॥ २७ ॥

विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः ।
शङ्खचक्रगदाहस्ता असङ्‌ख्याताश्च जज्ञिरे ॥ २८ ॥
विष्णुके योगबलसे उनके शरीरसे शंख, चक्र और गदा हाथोंमें धारण किये हुए असंख्य वीरगण प्रकट हो गये ॥ २८ ॥

ते चापि युयुधुस्तेन वीरभद्रेण भाषता ।
विष्णुवद्‌बलवन्तो हि नानायुधधरा गणाः ॥ २९ ॥
विष्णुके समान ही बलशाली तथा नाना प्रकारके अस्वोंको धारण किये हुए वे वीरगण वार्तालाप करते हुए वीरभद्रके साथ युद्ध करने लगे ॥ २९ ॥

तान्सर्वानपि वीरोऽसौ नारायणसमप्रभान् ।
भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ॥ ३० ॥
वीरभद्रने भगवान् शंकरका स्मरण करके विष्णुके समान तेजस्वी उन सभीको अपने त्रिशूलसे मारकर भस्म कर दिया ॥ ३० ॥

ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ।
जघान वीरभद्रो हि त्रिशूलेन महाबली ॥ ३१ ॥
तत्पश्चात् उन महाबली वीरभद्रने बुद्धभूमिमें ही लीलापूर्वक विष्णुको छातीपर त्रिशूलसे प्रहार किया ॥ ३१ ॥

तेन घातेन सहसा विहतः पुरुषोत्तमः ।
पपात च तदा भूमौ विसञ्ज्ञोभून्मुने हरिः ॥ ३२ ॥
हे मुने ! पुरुषोत्तम श्रीहरि त्रिशूलके प्रहारसे घायल होकर सहसा भूमिपर गिर पड़े और अचेत हो गये ॥ ३२ ॥

ततो जज्ञेऽद्‌भुतं तेजः प्रलयानलसन्निभम् ।
त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ॥ ३३ ॥
तब प्रलयाग्निके समान तीनों लोकोंको जला देनेवाला और वीरोंको भयभीत करनेवाला अद्धत तेज उत्पन्न हुआ ॥ ३३ ॥

क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ।
प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ॥ ३४ ॥
पुरुषश्रेष्ठ श्रीमान् भगवान् विष्णु पुनः उठकर क्रोधसे नेत्रोंको लाल किये हुए अपने चक्रको उठाकर [वीरभद्रको] मारनेके लिये खड़े हो गये ॥ ३४ ॥

तस्य चक्रं महारौद्रं कालादित्यसमप्रभम् ।
व्यष्टम्भयददीनात्मा वीरभद्रः शिवः प्रभुः ॥ ३५ ॥
तब दीनतारहित चित्तवाले शिवस्वरूप वीरभद्रने प्रलयकालीन आदित्यके समान महातेजस्वी उस चक्रको स्तम्भित कर दिया ॥ ३५ ॥

मुने शम्भोः प्रभावात्तु मायेशस्य महाप्रभोः ।
न चचाल हरेश्चक्रं करस्थं स्तम्भितं ध्रुवम् ॥ ३६ ॥
हे मुने ! मायापति महाप्रभु शंकरके प्रभावसे विष्णुके हाथमें स्थित चक्र चल नहीं पाया, वह निश्चितरूपसे स्तम्भित हो गया था ॥ ३६ ॥

अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ।
अतिष्ठत्स्तम्भितस्तेन शृङ्‌गवानिव निश्चलः ॥ ३७ ॥
तब भाषण करते हुए उन गणेश्वर वीरभद्रने विष्णुको भी स्तम्भित कर दिया और वे शिखरयुक्त पर्वतके समान खड़े रह गये ॥ ३७ ॥

ततो विष्णुः स्तम्भितो हि वीरभद्रेण नारद ।
यज्वोपमन्त्रणमनुं नीःस्तम्भनकरं जपन् ॥ ३८ ॥
हे नारद ! वीरभद्रने जब भगवान् विष्णुको स्तम्भित कर दिया, तब यह देखकर याज्ञिकोंने स्तम्भनसे मुक्त करानेवाले मन्त्रका जप करके उन्हें स्तम्भनसे मुक्त कर दिया ॥ ३८ ॥

ततःस्तम्भननिर्मुक्तः शार्ङ्‌गधन्वा रमेश्वरः ।
शार्ङ्‌गं जग्राह स क्रुद्धः स्वधनुः सशरं मुने ॥ ३९ ॥
हे मुने ! तदनन्तर स्तम्भनसे मुक्त होनेपर शाङ्‌ग नामक धनुष धारण करनेवाले रमापतिने कुपित होकर बाणसहित अपने धनुषको उठा लिया ॥ ३९ ॥

त्रिभिश्च धर्षितं बाणस्तेन शार्ङ्‌गधनुर्हरेः ।
वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ॥ ४० ॥
हे तात ! हे मुने ! उन वीरभद्रने तीन बाणोंसे विष्णुके शाङ्‌ग धनुषपर प्रहार किया और वह उसी क्षण तीन टुकड़ोंमें विभक्त हो गया ॥ ४० ॥

अथ विष्णुर्महावाण्या बोधितस्तं महागणम् ।
असह्यवर्चसं ज्ञात्वा ह्यन्तर्धातुं मनो दधे ॥ ४१ ॥
तब महावाणीद्वारा बोधित हुए विष्णुने उन महागण वीरभद्रको असह्य तेजसे सम्पन्न जानकर अन्तर्धान होनेका मनमें विचार किया ॥ ४१ ॥

ज्ञात्वा च तत्सर्वमिदं भविष्यं
     सतीकृतं दुष्प्रसहं परेषाम् ।
गताः स्वलोकं स्वगणान्वितास्तु
     स्मृत्वा शिवं सर्वपतिं स्वतन्त्रम् ॥ ४२ ॥
सतीके द्वारा किये गये आत्मदाहके समस्त परिणामको, जो शत्रुओंके लिये असह्य था, जानकर सभी लोग सबके स्वामी स्वतन्त्र शिवजीका स्मरण करके अपने गणोंके साथ अपने-अपने लोकको चले गये ॥ ४२ ॥

सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः ।
अचिन्तयं सुदुःखार्तो मया किं कार्यमद्य वै ॥ ४३ ॥
मैं भी पुत्रके शोकसे पीड़ित हो सत्यलोक चला आया और अत्यन्त दु:खसे व्याकुल होकर विचार करने लगा कि मुझे अब क्या करना चाहिये ॥ ४३ ॥

विष्णौ मयि गते चैव देवाश्च मुनिभिः सह ।
विनिर्जिता गणैः सर्वे ये ते यज्ञोपजीविनः ॥ ४४ ॥
तमुपद्रवमालक्ष्य विध्वस्तं च महामखम् ।
मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे ॥ ४५ ॥
मेरे तथा श्रीविष्णुके चले जानेपर जो भी यज्ञोपजीवी देवता थे, मुनियोंसहित उन सबको शिवगणोंने जीत लिया । उस उपद्रवको और महायज्ञको विध्वस्त हुआ देखकर यज्ञदेव अत्यन्त भयभीत हो मृगका रूप धारण करके भागने लगे ॥ ४४-४५ ॥

तं तदा मृगरूपेण धावन्तं गगनं प्रति ।
वीरभद्रःसमादाय विशिरस्कमथाकरोत् ॥ ४६ ॥
मृगरूपमें आकाशकी ओर भागते हुए उन यज्ञको वीरभद्रने पकड़कर सिरविहीन कर दिया ॥ ४६ ॥

ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ।
अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम् ॥ ४७ ॥
मुनिमाङ्‌गिरसं चैव कृशाश्वं च महागणः ।
जघान मूर्ध्नि पादेन दत्तं च मुनिपुङ्‌गवम् ॥ ४८ ॥
उसके बाद महागण वीरभद्रने प्रजापति, धर्म, कश्यप, अनेक पुत्रोंवाले मुनीश्वर अरिष्टनेमि, मुनि अंगिरा, कृशाश्व तथा महामुनि दत्तके सिरपर पैरसे प्रहार किया । ४७-४८ ॥

सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च ।
चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान् ॥ ४९ ॥
ततोन्यानपि देवादीन् विदार्य पृथिवीतले ।
पातयामास सोयं वै क्रोधाक्रान्तातिलोचनः ॥ ५० ॥
प्रतापी वीरभद्रने सरस्वती तथा देवमाता अदितिकी नासिकाके अग्रभागको अपने नखाग्रसे विदीर्ण कर दिया । तत्पश्चात् क्रोधके कारण चढ़ी हुई आँखोंवाले उन वीरभद्रने अन्यान्य देवताओंको भी विदीर्णकर उन्हें पृथिवीपर गिरा दिया ॥ ४९-५० ॥

वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि ।
नाभूच्छान्तो द्रुतक्रोधः फणिराडिव मण्डितः ॥ ५१ ॥
मुख्य-मुख्य देवताओं और मुनियोंको विदीर्ण कर देनेपर भी वे शान्त नहीं हुए । महान् क्रोधसे भरे हुए वे नागराजकी भाँति सुशोभित हो रहे थे ॥ ५१ ॥

वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ।
दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ॥ ५२ ॥
जैसे सिंह वनके हाथियोंकी ओर देखता है, उसी प्रकार शत्रुओंको मारकर भी वे वीरभद्र सभी दिशाओंमें देखने लगे, कौन शत्रु कहाँ है ॥ ५२ ॥

व्यपोथयद्‌भृगुं यावन्मणिभद्रः प्रतापवान् ।
पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुञ्चनम् ॥ ५३ ॥
उसी समय प्रतापी मणिभद्रने भृगुको पटक दिया और उनकी छातीपर पैरसे प्रहार करके उनकी दाढ़ी नोंच ली ॥ ५३ ॥

चण्डश्चोत्पाटयामास पूष्णो दन्तान् प्रवेगतः ।
शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ॥ ५४ ॥
चण्डने बड़े वेगसे पूषाके दाँत उखाड़ लिये; जो पूर्वकालमें महादेवजीको [दक्षद्वारा] शाप दिये जानेपर दाँत दिखाकर हँस रहे थे ॥ ५४ ॥

नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ।
उज्जहार स दक्षमक्ष्णा यः शपन्तमसूसुचत् ॥ ५५ ॥
नन्दीने भगको रोषपूर्वक पृथ्वीपर गिरा दिया और उनकी दोनों आँखें निकाल ली; जिन्होंने [शिवको] शाप देते हुए दक्षकी ओर नेत्रसे संकेत किया था ॥ ५५ ॥

विडम्बिता स्वधा तत्र सा स्वाहा दक्षिणा तथा ।
मन्त्रास्तन्त्रास्तथा चान्ये तत्रस्था गणनायकैः ॥ ५६ ॥
गणेश्वरोंने स्वधा, स्वाहा, दक्षिणा, मन्त्र, तन्त्र तथा अन्य जो भी वहाँ उपस्थित थे, सबको तहसनहस कर दिया ॥ ५६ ॥

ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः ।
अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ॥ ५७ ॥
उन गणोंने क्रोधित होकर वितानाग्निमें विष्ठाकी वर्षा कर दी । इस प्रकार वीर गणोंने यज्ञकी ऐसी दुर्गति कर दी, जिसका वर्णन नहीं किया जा सकता ॥ ५७ ॥

अन्तर्वेद्यन्तरगतं निलीनं तद्‌भयाद्‌बलात् ।
आनिनाय समाज्ञाय वीरभद्रेः स्वभूःसुतम् ॥ ५८ ॥
ब्रह्मपुत्र दक्ष उनके भयके मारे अन्तर्वेदीके भीतर छिप गये थे, वीरभद्र पता लगाकर बलपूर्वक उन्हें खींच लाये ॥ ५८ ॥

कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ।
अभेद्यमभवत्तस्य तच्च योगप्रभावतः ॥ ५९ ॥
उनका गाल पकड़कर उन्होंने उनके मस्तकपर तलवारसे आघात किया, परंतु योगके प्रभावसे उनका सिर फटा नहीं, अभेद्य ही रह गया ॥ ५९ ॥

अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ।
करेण त्रोटयामास पद्‌भ्यामाक्रम्य चोरसि ॥ ६० ॥
तब उनके सिरको अस्त्र-शस्त्रोंसे अभेद्य समझकर उन्होंने पैरोंसे दक्षकी छातीको दबाकर हाथसे सिरको तोड़ दिया ॥ ६० ॥

तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ।
अग्निकुण्डे प्रचिक्षेप वीरभद्रो गणाग्रणीः ॥ ६१ ॥
तदनन्तर गणोंमें श्रेष्ठ वीरभद्रने उन शिवद्रोही दुष्ट दक्षके उस सिरको अग्निकुण्डमें डाल दिया ॥ ६१ ॥

रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ।
क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः ॥ ६२ ॥
उस समय वीरभद्र अपने हाथमें त्रिशूल घुमाते हुए इस प्रकार शोभित हो रहे थे, मानो युद्धभूमिमें संवर्ताग्नि सबको जलाकर क्रोधमें भरी हुई पर्वतके समान स्थित हो ॥ ६२ ॥

अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ।
ज्वालयामास सक्रोधो दीप्ताग्निः शलभानिव ॥ ६३ ॥
जिस प्रकार प्रज्वलित अग्नि पतिंगोंको जला डालती है, उसी प्रकार वीरभद्रने क्रोधित होकर बिना परिश्रम किये ही इन सबको मारकर अग्निसे जला डाला ॥ ६३ ॥

वीरभद्रस्ततो दग्धान्दृष्ट्‍वा दक्षपुरोगमान् ।
अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम् ॥ ६४ ॥
वीरश्रिया वृतस्तत्र ततो नन्दनसम्भवा ।
पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ॥ ६५ ॥
तत्पश्चात् दक्ष आदिको जलाकर वीरोंकी शोभासे युक्त, त्रिलोकीको गुंजित करते हुए वीरभद्रने भयानक अट्टहास किया । तदनन्तर वहाँ गणासहित वीरभद्रके ऊपर नन्दनवनकी दिव्य पुष्पवृष्टि होने लगी ॥ ६४-६५ ॥

ववुर्गन्धवहाः शीताः सुगन्धाः सुखदाः शनैः ।
देवदुन्दुभयो नेदुः सममेव ततः परम् ॥ ६६ ॥
शीतल, सुगन्धित तथा सुखदायक हवाएँ धीरेधीरे बहने लगी और उसीके साथ देवताओंकी दुन्दुभियाँ बजने लगीं ॥ ६६ ॥

कैलासं स ययौ वीरः कृतकार्यस्ततः परम् ।
विनाशितदृढध्वान्तो भानुमानिव सत्वरम् ॥ ६७ ॥
तदनन्तर घोर अन्धकारका नाश करनेवाले सूर्यकी भाँत वे वीरभद्र दक्ष और उनके यज्ञका विनाश करके कृतकार्य हो तुरंत कैलासपर्वतपर चले गये ॥ ६७ ॥

कृतकार्यं वीरभद्रं दृष्ट्‍वा सन्तुष्टमानसः ।
शम्भुर्वीरगणाध्यक्षं चकार परमेश्वरः ॥ ६८ ॥
कार्यको पूर्ण किये हुए वीरभद्रको देखकर परमेश्वर शिवजी मन-ही-मन प्रसन्न हुए और उन्होंने वीरभद्रको गणोंका अध्यक्ष बना दिया ॥ ६८ ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये
सतीखण्डे यज्ञविध्वंसवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके द्वितीय सतीखण्डमें बज्ञविध्वंसवर्णन नामक सैंतीसवाँ अध्याय पूर्ण हुआ ॥ ३७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP