![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
सप्तमोऽध्यायः ॥ तारकेण सहेन्द्रादिदेवानां युद्धवर्णनम् -
तारकासुरसे सम्बद्ध देवासुर संग्राम ब्रह्मोवाच हर्यादयःसुरास्ते च दृष्ट्वा तच्चरितं विभोः । सुप्रसन्ना बभूवुर्हि विश्वासासक्तमानसाः ॥ १ ॥ वल्गन्तः कुर्वतो नादं भाविताः शिवतेजसा । कुमारन्ते पुरस्कृत्य तारकं हन्तुमाययुः ॥ २ ॥ ब्रह्माजी बोले-विभु कार्तिकेयके इस चरित्रको देखकर विष्णु आदि देवताओंके मनमें विश्वास हो गया और वे परम प्रसन्न हो गये । शिवजीके तेजसे प्रभावित होकर वे उछलते तथा सिंहनाद करते हुए कुमारको आगेकर तारकासुरका वध करनेहेतु चल पड़े ॥ १-२ ॥ देवानामुद्यमं श्रुत्वा तारकोऽपि महाबलः । सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३ ॥ देवा दृष्ट्वा समायान्तं तारकस्य महाबलम् । बलेन बहुकुर्वन्तः सिंहनादं विसिस्मियुः ॥ ४ ॥ तदा नभोऽऽङ्गना वाणीं जगादोपरि सत्वरम् । शङ्करप्रेरिता सद्यो हर्यादीनखिलान् सुरान् ॥ ५ ॥ महाबली तारकासुरने भी देवताओंके उद्योगको सुनकर बड़ी सेनाके साथ देवताओंसे युद्ध करनेके लिये शीघ्र प्रस्थान किया । देवगणने तारकासुरकी बहुत बड़ी सेना देखकर अत्यन्त बलपूर्वक सिंहनाद करते हुए उसे आश्चर्यचकित कर दिया । उसी समय ऊपरसे बड़ी शीघ्रताके साथ शिवजीद्वारा प्रेरित आकाशवाणीने समस्त विष्णु आदि देवताओंसे शीघ्र कहा- ॥ ३-५ ॥ व्योमवाण्युवाच कुमारं च पुरस्कृत्य सुरा यूयं समुद्यताः । दैत्यान्विजित्य सङ्ग्रामे जयिनोऽथ भविष्यथ ॥ ६ ॥ आकाशवाणी बोली-हे देवगण ! आपलोग जो कुमारको आगे करके युद्ध करनेके लिये उद्यत हुए हैं, इससे आपलोग संग्राममें दैत्योंको जीतकर विजयी होंगे ॥ ६ ॥ ब्रह्मोवाच वाचं तु खेचरीं श्रुत्वा देवाः सर्वे समुत्सुकाः । वीरशब्दान् प्रकुर्वन्तो निर्भया ह्यभवंस्तदा ॥ ७ ॥ ब्रह्माजी बोले-आकाशवाणीको सुनकर सभी देवताओंमें अत्यन्त उत्साह भर गया और वे वीरोंकी भाँति गर्जना करते हुए उस समय निर्भय हो गये ॥ ७ ॥ कुमारं च पुरस्कृत्य सर्वे ते जातसाध्वसाः । योद्धुकामाः सुरा जग्मुर्महीसागरसङ्गमम् ॥ ८ ॥ आजगाम द्रुतं तत्र यत्र देवाः स तारकः । सैन्येन महता सार्द्धं असुरैर्बहुभिरावृत् ॥ ९ ॥ इस प्रकार भयसे रहित एवं युद्धकी इच्छावाले वे सभी देवता कुमारको आगे करके महीसागर संगमपर गये । बहुत-से असुरोंसे घिरा वह तारक भी जहाँ देवता थे, वहाँपर अपनी बहुत बड़ी सेनाके साथ शीघ्र ही आ गया ॥ ८-९ ॥ रणदुन्दुभयो नेदुः प्रलयाम्बुदनिःस्वनाः । कर्कशानि च वाद्यानि पराणि च तदागमे ॥ १० ॥ गर्जमानास्तदा दैत्यास्तारकेणसुरेण ह । कम्पयन्तो भुवं पादक्रमैर्वल्गुनकारकाः ॥ ११ ॥ तच्छ्रुत्वा रवमत्युग्रं सर्वे देवा विनिर्भयाः । ऐकपद्येन चोत्तस्थुर्योद्धुकामाश्च तारकम् ॥ १२ ॥ गजमारोप्य देवेन्द्रः कुमारं ह्यग्रतोऽभवत् । सुरसैन्येन महता लोकपालैः समावृतः ॥ १३ ॥ उसके आनेपर प्रलयकालीन बादलके समान शब्द करनेवाली रणदुन्दुभियाँ तथा अन्य कर्कश बाजे बजने लगे । उस समय तारकासुरके साथ रहनेवाले समस्त असुर कूदते फाँदते हुए पादप्रहारोंसे पृथ्वीको कॅपाने लगे और गर्जना करने लगे । उस उग्र ध्वनिको सुनकर सभी देवगण अत्यन्त निर्भय हो एक साथ ही तारकासुरसे युद्ध करनेकी इच्छासे उठ खड़े हुए । स्वयं इन्द्रदेव कुमारको हाथीपर चढ़ाकर देवताओंकी बहुत बड़ी सेनाके साथ लोकपालोंसे युक्त हो आगेआगे चलने लगे ॥ १०-१३ ॥ तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः । वीणावेणुमृदङ्गानि तथा गन्धर्वनिःस्वनाः ॥ १४ ॥ उस समय अनेक प्रकारकी दुन्दुभि, भेरी, तुरही, वीणा, वेणु और मृदंग बजने लगे तथा गन्धर्व गान करने लगे ॥ १४ ॥ गजं दत्त्वा महेन्द्राय कुमारो यानमारुहत् । अनेकाश्चर्यसम्भूतं नानारत्नसमन्वितम् ॥ १५ ॥ कुमार इन्द्रको हाथी देकर अनेक आश्चर्योसे युक्त तथा विविध रत्नोंसे जटित दूसरे यानपर सवार हो गये ॥ १५ ॥ विमानमारुह्य तदा महायशाः स शाङ्करिःसर्वगुणैरुपेतः । श्रिया समेतः परया बभौ महान् संवीज्यमानश्चमरैर्महाग्रभैः ॥ १६ ॥ उस समय सर्वगुणसम्पन्न महायशस्वी शंकरपुत्र कुमार कार्तिकेय विमानके ऊपर चढ़कर महाकान्तिमान् चामरोंसे वीज्यमान होते हुए अत्यन्त शोभित हो रहे थे ॥ १६ ॥ प्राचेतसं छत्रमतीवसुप्रभं रत्नैरुपेतं विविधैर्विराजितम् । धृतं तदा तच्च कुमारमूर्ध्नि वै ह्यनन्तचान्द्रैः किरणैर्महाप्रभैः ॥ १७ ॥ उस समय प्रचेताके द्वारा दिया गया छत्र, जो अनेक रत्नोंसे जटित होनेके कारण महाकान्तिमान् था तथा जिससे चन्द्रकिरणोंके समान आभा निकल रही थी, वह कुमारके द्वारा मस्तकपर धारण किया गया था ॥ १७ ॥ मिलितास्ते तदा सर्वे देवाः शक्रपुरोगमा । स्वैः स्वैर्बलैः परिवृता युद्धकामा महाबलाः ॥ १८ ॥ उस समय युद्धकी इच्छावाले महाबलवान् इन्द्रादि समस्त देवता अपनी-अपनी सेनाके साथ सम्मिलित हुए ॥ १८ ॥ एवं देवाश्च दैत्याश्च योद्धुकामाः स्थिता भुवि । सैन्येन महता तेन व्यूहं कृत्वा पृथक् पृथक् ॥ १९ ॥ इस प्रकार देवता एवं दानव व्यूहकी रचनाकर बहुत बड़ी सेनाके साथ युद्धकी इच्छासे रणभूमिमें आ डटे ॥ १९ ॥ ते सेने सुरदैत्यानां शुशुभाते परस्परम् । हन्तुकामे तदान्योन्यं स्तूयमाने च बन्दिभिः ॥ २० ॥ उस समय एक-दूसरेको मारनेकी इच्छावाली देवताओं तथा दैत्योंकी वे दोनों सेनाएँ चारणोंके द्वारा स्तुति की जाती हुई अत्यन्त सुशोभित हो रही थीं ॥ २० ॥ उभे सेनं तदा तेषामगर्जेतां वनोपमे । भयङ्करेऽत्यवीराणामितरेषां सुखावहे ॥ २१ ॥ कायरोंके लिये भयंकर तथा वीरोंके लिये सुखद समुद्रतुल्य उनकी दोनों सेनाएँ गरजने लगीं ॥ २१ ॥ एतस्मिन्नन्तरे तत्र बलोन्मत्ताः परस्परम् । दैत्या देवा महावीरा युयुधुः क्रोधविह्वलाः ॥ २२ ॥ इसी बीच बलसे उन्मत्त महावीर दैत्य एवं देवता क्रोधसे अधीर हो परस्पर युद्ध करने लगे ॥ २२ ॥ आसीत्सुतुमुलं युद्धं देवदैत्यसमाकुलम् । रुण्डमुण्डाङ्कितं सर्वं क्षणेन समपद्यत ॥ २३ ॥ उस समय देवों एवं दानवोंमें महाभयंकर युद्ध आरम्भ हो गया और क्षणमात्रमें पृथ्वी रुण्ड-मुण्डोंसे व्याप्त हो गयी ॥ २३ ॥ भूमौ निपतितास्तत्र शतशोऽथ सहस्रशः । निकृत्ताङ्गा महाशस्त्रैर्निहता वीरसंमताः ॥ २४ ॥ केषाञ्चिद्बाहवश्छिन्ना खड्पातैःसुदारुणैः । केषाञ्चिदूरवश्छिन्ना वीराणां मानिनां मृधे ॥ २५ ॥ केचिन्मथितसर्वाङ्गा गदाभिर्मुद्गरैस्तथा । केचिन्निर्भिन्नहृदयाः पाशैर्भल्लैश्च पातिताः ॥ २६ ॥ केचिद्विदारिताः पृष्ठे कुन्तैर्ऋष्टिभिरङ्कुशैः । छिन्नान्यपि शिरांस्येव पतितानि च भूतले ॥ २७ ॥ सैकड़ों तथा हजारों वीरसम्मत योद्धा महाशस्वोंके प्रहारसे छिन्न-भिन्न होकर पृथ्वीपर गिरने लगे । युद्ध में अत्यन्त कठोर खड्गके प्रहारसे किसीकी भुजा छिन्न-भिन्न हो गयी और किन्हीं मानी वीरोंकी जाँधे कट गयीं । गदाओं तथा मुद्गरोंसे कुछ वीरोंके सभी अंग विदीर्ण हो गये । भालोंसे कुछ वीरोंकी छाती छिद गयी और कुछ पाशोंसे बाँध दिये गये । कुछ वीर पीठपर भाला, ऋष्टि एवं अंकुशके प्रहारसे घायल हो गये । किन्हींके सिर कटकर पृथ्वीपर गिर गये ॥ २४-२७ ॥ बहूनि च कबन्धानि नृत्यमानानि तत्र वै । वल्गमानानि शतशो उद्यतास्त्रकराणि च ॥ २८ ॥ वहाँ बहुत-से कबन्ध (सिर कटे हुए धड़) नाच रहे थे तथा कुछ लोग अपने हाथों में शस्त्र लिये हुए एक दूसरेको ललकार रहे थे ॥ २८ ॥ नद्यः प्रवर्तितास्तत्र शतशोऽसृङ्वहास्तदा । भूतप्रेतादयस्तत्र शतशश्च समागताः ॥ २९ ॥ वहाँ रक्तकी सैकड़ों नदियाँ बह चली और सैकड़ोंकी संख्यामें भूत-प्रेत वहाँ आ गये ॥ २९ ॥ गोमायवः शिवा तत्र भक्षयन्तः पलं बहु । तथा गृध्रवटा श्येना वायसा मांसभक्षकाः ॥ बुभुजुः पतितानां च पलानि सुबहूनि वै । ३० ॥ वहाँपर सियार-सिवारिनें मांस खाने लगीं । गृध्रवट, श्येन तथा कौवे एवं अनेक मांसभक्षी जानवर युद्धमें गिरे हुए योद्धाओंके मांसका भक्षण करने लगे ॥ ३० ॥ एतस्मिन्नन्तरे तत्र तारकाख्यो महाबलः । सैन्येन महता सद्यो ययौ योद्धुं सुरान् प्रति ॥ ३१ ॥ इसी बीच महाबली तारकासुर बहुत बड़ी सेनाके साथ देवताओंसे युद्ध करनेके लिये वहाँ शीघ्र आ पहुंचा ॥ ३१ ॥ देवा दृष्ट्वा समायान्तं तारकं युद्धदुर्मदम् । योद्धुकामं तदा सद्यो ययुः शक्रादयस्तदा । बभूवाथ महोन्नादःसेनयोरुभयोरपि ॥ ३२ ॥ युद्ध में दुर्मद तारकासुरको युद्ध करनेके लिये आता हुआ देखकर इन्द्र आदि देवता भी शीघ्र ही वहाँ पहुँच गये । उस समय दोनों सेनाओंमें घोर गर्जना होने लगी ॥ ३२ ॥ अथाभूद् द्वन्द्वयुद्धं हि सुरासुरविमर्दनम् । यं दृष्ट्वा हर्षिता वीराः क्लीबाश्च भयमागता ॥ ३३ ॥ उस समय देवता तथा दैत्योंका विनाशकारी द्वन्द्व युद्ध होने लगा, जिसे देखकर वीर हर्षित होते थे तथा कायर भयभीत हो जाते थे ॥ ३३ ॥ तारको युयुधे युद्धे शक्रेण दितिजो बली । अग्निना सह संह्रादो जम्भेनैव यमः स्वयम् ॥ ३४ ॥ महाप्रभुर्नैर्ऋतेन पाशी सह बलेन च । सुवीरो वायुना सार्धं पवमानेन गुह्यराट् ॥ ३५ ॥ ईशानेन समं शम्भुर्युयुधे रणवित्तमः । शुम्भः शेषेण युयुधे कुम्भश्चन्द्रेण दानवः ॥ ३६ ॥ कुम्बरो मिहिरेणाजौ महाबल पराक्रमः । युयुधे परमास्त्रैश्च नानायुद्धविशारदः ॥ ३७ ॥ रणमें दितिपुत्र बलवान् तारक इन्द्रके साथ, संवाद अग्निके साथ, यमराज जम्भके साथ, महाप्रभु निर्ऋतिके साथ, वरुण बलके साथ, सुवीर वायुके साथ तथा गुहाराट् पवमानके साथ युद्ध करने लगा । रणकुशल शम्भु ईशानके साथ युद्ध करने लगा । शुम्भका शेषके साथ और दानव कुम्भका चन्द्रमाके साथ युद्ध होने लगा । उस युद्ध में महाबली, पराक्रमी तथा अनेक युद्धोंमें प्रवीण कुंजर मिहिरके साथ परम अस्त्रोंसे युद्ध करने लगा ॥ ३४-३७ ॥ एवं द्वन्द्वेन युद्धेन महता च सुरासुराः । सङ्गरे युयुधुःसर्वे बलेन कृतनिश्चयाः ॥ ३८ अन्योन्यं स्पर्द्धमानास्तेऽमरा दैत्या महाबलाः । तस्मिन्देवासुरे युद्धे दुर्जया अभवन्मुने ॥ ३९ ॥ इस प्रकार देवता तथा राक्षस अपनी-अपनी सेना लेकर महान् द्वन्द्वयुद्धके द्वारा रणभूमिमें विजयकी आशासे परस्पर युद्ध करने लगे । हे मुने ! महाबली वे दैत्य तथा देवता उस देवासुरसंग्राममें परस्पर स्पर्धा करते हुए एक दूसरेके लिये दुर्जेय हो गये ॥ ३८-३९ ॥ तदा च तेषां सुरदानवानां बभूव युद्धं तुमुलं जयैषिणाम् । सुखावहं वीरमनस्विनां वै भयावहं चैव तथेतरेषाम् ॥ ४० ॥ विजयकी इच्छा रखनेवाले उन देवगणों तथा दानवोंका घनघोर युद्ध छिड़ गया, जो मनस्वी वीरोंके लिये सुखदायक तथा कायरोंके लिये भयदायक था ॥ ४० ॥ मही महारौद्रतरा विनष्टकैः सुरासुरैर्वै पतितैरनेकशः । तस्मिन्नगम्यातिभयानका तदा जाता महासौख्यवहा मनस्विनाम् ॥ ४१ ॥ युद्ध में घायल हुए अनेक देवता तथा दानवोंके गिरनेसे वह रणभूमि अत्यन्त भयानक हो उठी । उस समय वह कायरोंके लिये अगम्य एवं भयंकर हो गयी और मनस्वियोंको प्रसन्न करनेवाली हुई ॥ ४१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे युद्धप्रारम्भवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥ युद्धप्रारम्भवर्णन नामक सातवाँ अध्याय पूर्ण हुआ ॥ ७ ॥ श्रीगौरीशंकरार्पणमस्तु |