![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
दशमोऽध्यायः ॥ तारकासुरवधः देवोत्सववर्णनञ्च -
कुमार कार्तिकेय और तारकासुरका भीषण संग्राम, कार्तिकेयद्वारा तारकासुरका वध, देवताओंद्वारा दैत्यसेनापर विजय प्राप्त करना, सर्वत्र विजयोल्लास, देवताओंद्वारा शिवा-शिव तथा कुमारकी स्तुति ब्रह्मोवाच निवार्य वीरभद्रं तं कुमारः परवीरहा । समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ ॥ १ ॥ जगर्जाथ महातेजाः कार्तिकेयो महाबलः । सन्नद्धः सोऽभवत्क्रुद्धः सैन्येन महता वृतः ॥ २ ॥ ब्रह्माजी बोले-शत्रुपक्षके वीरोंका नाश करनेवाले कुमार कार्तिकेयने इस प्रकार वीरभद्रको [तारकासुरके वधसे] रोककर शिवजीके चरणकमलोंका ध्यानकर स्वयं तारकासुरके वधकी इच्छा की । विशाल सेनासे घिरे हुए महातेजस्वी एवं महाबली कार्तिकेय गरजने लगे और क्रुद्ध होकर तारकासुरके वधके लिये उद्यत हो गये ॥ १-२ ॥ तदा जय जयेत्युक्तं सर्वैर्देर्वेर्गणैस्तथा । संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ॥ ३ ॥ तारकस्य कुमारस्य सङ्ग्रामोऽतीव दुःसहः । जातस्तदा महाघोरः सर्वभूत भयङ्करः ॥ ४ ॥ शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् । सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ॥ ५ ॥ उस समय देवताओं, गणों एवं ऋषियोंने कार्तिकेयका जय-जयकार किया और उत्तम वाणीसे उनकी स्तुति की । उसके बाद तारकासुर तथा कुमारका अत्यन्त दुःसह, समस्त प्राणियोंको भय देनेवाला एवं महाघोर संग्राम होने लगा । हे मुने ! दोनों वीर हाथमें शक्ति नामक अस्त्र लेकर परस्पर युद्ध करने लगे, उस समय सभी देखनेवालोंको महान् आश्चर्य हो रहा था ॥ ३-५ ॥ शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ । परस्परं वञ्चयन्तौ सिंहाविव महाबलौ ॥ ६ ॥ वैतालिकं समाश्रित्य तथा खेचरकं मतम् । पापं तं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ॥ ७ ॥ शक्ति-अस्त्रसे छिन्न-भिन्न अंगोवाले तथा महान् साधनोंसे युक्त वे दोनों महाबली एक-दूसरेकी वंचना करते हुए दो सिंहोंके समान आपसमें प्रहार कर रहे थे । दोनों वैतालिक, खेचर तथा प्रापत नामक युद्धविधियोंका आश्रय लेकर शक्तिसे शक्तिपर प्रहार करने लगे ॥ ६-७ ॥ एभिर्मन्त्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् । अन्योन्यं साधकौ भूत्वा महाबलपराक्रमौ ॥ ८ ॥ महाबलं प्रकुर्वन्तौ परस्परवधैषिणौ । जघ्नतुः शक्तिधाराभी रणे रणविशारदौ ॥ ९ ॥ मूर्ध्नि कण्ठे तथा चोर्वोर्जान्वोश्चैव कटीतटे । वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम् ॥ १० ॥ महावीर, महाबली एवं पराक्रमी वे दोनों ही एक-दूसरेको जीतनेकी इच्छासे इन युद्धकलाओंसे अद्भुत युद्ध कर रहे थे । रणविद्यामें प्रवीण, वे एकदूसरेके वधकी इच्छासे अपना पराक्रम प्रदर्शित करते हुए शक्तिकी धाराओंसे युद्ध करने लगे । वे दोनों परस्पर एक-दूसरेके सिर, कण्ठ, ऊरु, जानु, कटिप्रदेश, वक्षःस्थल, हृदयदेश तथा पृष्ठपर आघात कर रहे थे ॥ ८-१० ॥ तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ । वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ ॥ ११ ॥ अभवन्प्रेक्षकाः सर्वे देवा गन्धर्वकिन्नराः । ऊचुः परस्परं तत्र कोस्मिन् युद्धे विजेष्यते ॥ १२ ॥ उस समय अनेक युद्धोंमें कुशल एवं महाबली वे दोनों एक-दूसरेको मारनेकी इच्छासे वीरध्वनिसे ललकारते हुए युद्ध कर रहे थे । उस समय सभी देवता, गन्धर्व, किन्नर उस युद्धको देखने लगे और परस्पर कहने लगे-इस युद्धमें कौन जीतेगा ? ॥ ११-१२ ॥ तदा नभोगता वाणी जगौ देवांश्च सान्त्वयन् । असुरं तारकं चात्र कुमारोऽयं हनिष्यति ॥ १३ ॥ मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति । युष्मदर्थं शंकरो हि पुत्ररूपेण संस्थितः ॥ १४ ॥ तब देवताओंको सान्त्वना देते हुए आकाशवाणी हुई कि इस युद्धमें यह कुमार तारकासुरका वध करेगा । हे देवगणो ! आपलोग चिन्ता न करें, सुखपूर्वक रहें, आपलोगोंके लिये शिवजी पुत्ररूपसे स्थित हुए हैं ॥ १३-१४ ॥ श्रुत्वा तदा तां गगने समीरितां वाचं शुभां स प्रमथेःसमावृतः । निहन्तुकामः सुखितः कुमारको दैत्याधिपं तारकमाश्वभूत्तदा ॥ १५ ॥ उस समय आकाशमार्गसे आयी हुई उस शुभ वाणीको सुनकर प्रमथगणोंसे घिरे हुए कुमार अत्यन्त प्रसन्न हुए और दैत्यराज तारकासुरको मारनेहेतु तत्पर हुए ॥ १५ ॥ शक्त्या तया महाबाहुराजघान स्तनान्तरे । कुमारः स्म रुषाविष्टस्तारकासुरमोजसा ॥ १६ ॥ तं प्रहारमनादृत्य तारको दैत्यपुङ्गवः । कुमारं चापि सङ्क्रुद्धः स्वशक्त्या सञ्जघान सः ॥ १७ ॥ उसके बाद उन महाबाहुने क्रोधित होकर तारकासुरकी छातीमें उस शक्ति नामक अस्वसे बलपूर्वक आघात किया । तब दैत्य श्रेष्ठ उस तारकासुरने भी उस शक्तिका तिरस्कारकर अत्यन्त कुपित होकर कुमारपर अपनी शक्तिसे प्रहार किया ॥ १६-१७ ॥ तेन शक्तिप्रहारेण शाङ्करिर्मूच्छितोऽभवत् । मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः ॥ १८ ॥ उस शक्तिके प्रहारसे कार्तिकेय मूच्छित हो गये, पुनः थोड़ी देरके पश्चात् चेतनायुक्त हो गये और महर्षिगण उनकी स्तुति करने लगे ॥ १८ ॥ यथा सिंहो मदोन्मत्तो हन्तुकामस्तथासुरम् । कुमारस्तारकं शक्त्या स जघान प्रतापवान् ॥ १९ ॥ मदोन्मत्त सिंहकी भाँत उन प्रतापी कुमारने तारकासुरका वध करनेकी इच्छासे शक्तिसे उसपर प्रहार किया ॥ १९ ॥ एवं परस्परं तौ हि कुमारश्चापि तारकः । युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ ॥ २० ॥ अभ्यासपरमावास्तामन्योन्यं विजिगीषया । पदातिनौ युध्यमान्नौ चित्ररूपौ तरस्विनौ ॥ २१ ॥ इस प्रकार शक्तियुद्धमें निपुण कुमार तथा तारकासुर क्रोधमें भरकर युद्ध करने लगे । [युद्धमें] परम अभ्यस्त वे दोनों ही एक-दूसरेपर विजय प्राप्त करनेकी इच्छासे पैदल ही पैंतरा देकर बड़ी तेजीसे युद्ध कर रहे थे ॥ २०-२१ ॥ विविधैर्घातपुञ्जैस्तावन्योन्यं विनिजघ्नतुः । नानामार्गान्प्रकुर्वन्तौ गर्जन्तौ सुपराक्रमौ ॥ २२ ॥ अवलोकपराः सर्वे देवगन्धर्वकिन्नराः । विस्मयं परमं जग्मुर्नोचुः किञ्चन तत्र ते ॥ २३ ॥ दोनों ही अनेक प्रकारके घातोंसे एक-दूसरेपर प्रहार कर रहे थे, एक-दूसरेका छिद्र देख रहे थे, वे दोनों ही पराक्रमी गर्जना कर रहे थे । सभी देवता, गन्धर्व तथा किन्नर युद्ध देख रहे थे, सभी आश्चर्यसे चकित थे और कोई भी किसीसे कुछ भी नहीं कह रहा था ॥ २२-२३ ॥ न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः । चचाल वसुधा सर्वा सशैलवनकानना ॥ २४ ॥ उस समय पवनका चलना भी बन्द हो गया, सूर्यकी कान्ति फीकी पड़ गयी और पर्वत एवं वन काननोंसहित सारी पृथ्वी काँप उठी ॥ २४ ॥ एतस्मिन्नन्तरे तत्र हिमालयमुखा धराः । स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः ॥ २५ ॥ इसी बीच हिमालय आदि सभी प्रमुख पर्वत स्नेहाभिभूत होकर कुमारकी रक्षाके लिये वहाँ पहुँचे ॥ २५ ॥ ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शाङ्करिः । पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन् ॥ २६ ॥ तब शंकर एवं पार्वतीके पुत्र कार्तिकेयने उन सभी पर्वतोंको भयभीत देखकर समझाते हुए कहा- ॥ २६ ॥ कुमार उवाच मा खिद्यतां महाभागा मा चिन्तां कुर्वतां नगाः । घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्यताम् ॥ २७ ॥ कुमार बोले-हे महाभाग पर्वतो ! आपलोग खेद मत करें और चिन्ता मत करें । मैं आप सभीके देखते-देखते इस पापीका वध करूँगा ॥ २७ ॥ एवं समाश्वास्य तदा पर्वतान् निर्जरान् गणान् । प्रणम्य गिरिजां शम्भुमाददे शक्तिमुत्प्रभाम् ॥ २८ ॥ तं तारकं हन्तुमनाः करशक्तिर्महाप्रभुः । विरराज महावीरः कुमारः शम्भुबालकः ॥ २९ ॥ इस प्रकार उन्होंने पर्वतों, गणों तथा देवताओंको ढाँडस देकर गिरिजा एवं शम्भुको प्रणाम करके अत्यन्त देदीप्यमान शक्तिको हाथमें लिया । उस तारकको मारनेकी इच्छावाले शम्भुपुत्र महावीर महाप्रभु कुमार हाथमें शक्ति लिये हुए उस समय अद्भुत शोभा पा रहे थे ॥ २८-२९ ॥ शक्त्या तया जघानाथ कुमारस्तारकासुरम् । तेजसाढ्यः शंकरस्य लोकक्लेशकरं च तम् ॥ ३० ॥ पपात सद्यः सहसा विशीर्णाङ्गोऽसुरः क्षितौ । तारकाख्यो महावीरःसर्वासुरगणाधिपः ॥ ३१ ॥ कुमारेण हतः सोऽतिवीरः स खलु तारकः । लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने ॥ ३२ ॥ इस प्रकार शंकरजीके तेजसे सम्पन्न कुमार कार्तिकेयने लोकको क्लेश देनेवाले उस तारकासुरपर उस शक्तिसे प्रहार किया । तब सभी असुरगणोंका अधिपति महावीर तारक नामक असुर सहसा छिन्नभिन्न अंगोंवाला होकर उसी क्षण पृथ्वीपर गिर पड़ा । हे मुने ! कार्तिकेयने इस प्रकार उस असुरका वध किया और वह भी सबके देखते-देखते वहींपर लयको प्राप्त हो गया ॥ ३०-३२ ॥ तथा तं पतितं दृष्ट्वा तारकं बलवत्तरम् । न जघान पुनर्वीरः स गत्वा व्यसुमाहवे ॥ ३३ ॥ हते तस्मिन्महादैत्ये तारकाख्ये महाबले । क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा ॥ ३४ ॥ महाबलवान् तारकको रणभूमिमें गिरा हुआ देखकर वीर कार्तिकेयने पुनः उस प्राणविहीनपर प्रहार नहीं किया । तब उस तारक नामक महाबली महादैत्यकी मृत्यु हो जानेपर देवगणोंने असुरोंको विनष्ट कर दिया ॥ ३३-३४ ॥ केचिद्भीताः प्राञ्जलयो बभूवुस्तत्र चाहवे । छिन्नभिन्नाङ्गकाः केचिन्मृता दैत्याःसहस्रशः ॥ ३५ ॥ केचिज्जाताः कुमारस्य शरणं शरणार्थिनः । वदन्तः पाहि पाहीति दैत्याः साञ्जलयस्तदा ॥ ३६ ॥ कुछ युद्धमें भयभीत होकर हाथ जोड़ने लगे, कुछ छिन्न-भिन्न अंगोंवाले हुए और हजारों दैत्य मृत्युको प्राप्त हो गये । शरणकी इच्छावाले कुछ दैत्य हाथ जोड़कर 'रक्षा कीजिये, रक्षा कीजिये'-ऐसा कहते हुए कुमारकी शरणमें चले गये ॥ ३५-३६ ॥ कियन्तश्च हतास्तत्र कियन्तश्च पलायिताः । पलायमाना व्यथिता स्ताडिता निर्ज्जरैर्गणैः ॥ ३७ ॥ कुछ मारे गये, कुछ भाग खड़े हुए और कुछ भागते समय देवताओंके द्वारा मारे जानेसे पीड़ित हो गये ॥ ३७ ॥ सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः । पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः ॥ ३८ ॥ जीनेकी इच्छावाले हजारों दैत्य पाताललोकमें प्रविष्ट हो गये और कुछ दीनतापूर्वक निराश होकर भाग गये ॥ ३८ ॥ एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर । न केचित्तत्र सन्तस्थुर्गणदेवभयात्तदा ॥ ३९ ॥ । हे मुनीश्वर ! इस प्रकार सम्पूर्ण दैत्यसेना विनष्ट हो गयी । उस समय देवताओं तथा गणोंके भयसे कोई भी असुर वहाँ रुक न सका ॥ ३९ ॥ आसीन्निष्कंटकं सर्वं हते तस्मिन्दुरात्मनि । ते देवाः सुखमापन्नाः सर्वे शक्रादयस्तदा ॥ ४० ॥ उस दुरात्माके मारे जानेपर सभी लोग निष्कण्टक हो गये और इन्द्रादि वे सभी देवता आनन्दमग्न हो गये ॥ ४० ॥ एवं विजयमापन्नं कुमारं निखिलाः सुराः । बभूवुर्युगपद् हृष्टास्त्रिलोकाश्च महासुखा ॥ ४१ ॥ इस प्रकार विजयको प्राप्त करनेवाले कुमार कार्तिकेयको देखकर सभी देवता एक साथ प्रसन्न हो उठे एवं सारा त्रैलोक्य महासुखी हो गया ॥ ४१ ॥ तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च । तत्राजगाम स मुदा सगणः प्रियया सह ॥ ४२ ॥ उस समय [भगवान्] शंकर भी कार्तिकेयकी विजयका समाचार सुनकर अपने गणों तथा पार्वतीके साथ प्रसन्नतापूर्वक वहाँ आ पहुँचे ॥ ४२ ॥ स्वात्मजं स्वाङ्कमारोप्य कुमारं सूर्यवर्चसम् । लालयामास सुप्रीत्या शिवा च स्नेहसङ्कुला ॥ ४३ ॥ स्नेहसे भरी हुई पार्वतीजी सूर्यके समान तेजस्वी अपने पुत्र कुमारको अपनी गोदीमें लेकर अत्यन्त प्रीतिपूर्वक लाड़ प्यार करने लगीं ॥ ४३ ॥ हिमालयस्तदागत्य स्वपुत्रैः परिवारितः । सबन्धुःसानुगः शम्भुं तुष्टाव च शिवां गुहम् ॥ ४४ ॥ उसी समय अपने बन्धुओं अनुचरों और पत्रोंसहित हिमालय भी वहाँ आकर शंकर, पार्वती तथा कुमारकी स्तुति करने लगे ॥ ४४ ॥ ततो देवगणाः सर्वे मुनयः सिद्धचारणाः । तुष्टुवुः शाङ्करिं शम्भुं गिरिजां तुषितां भृशम् ॥ ४५ ॥ तदनन्तर सभी देवता, मुनि, सिद्ध एवं चारण शिव, शिवा एवं कुमारकी स्तुति करने लगे ॥ ४५ ॥ पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४६ ॥ देवादिकोंने [आकाशमण्डलसे] पुष्योंकी वर्षा की, गन्धर्वपति गान करने लगे तथा अप्सराएँ नृत्य करने लगीं ॥ ४६ ॥ वादित्राणि तथा नेदुस्तदानीं च विशेषतः । जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः ॥ ४७ ॥ ततो मयाच्युतश्चापि सन्तुष्टोभूद्विशेषतः । शिवं शिवां कुमारं च सन्तुष्टाव समादरात् ॥ ४८ ॥ कुमारमग्रतः कृत्वा हरिकेन्द्रमुखाः सुराः । चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा ॥ ४९ ॥ उस समय विशेष रूपसे बाजे बजने लगे और ऊँचे स्वरसे जयशब्द तथा नम:शब्दका उच्चारण बारंबार होने लगा । तब मेरे साथ भगवान् विष्णु विशेष रूपसे प्रसन्न हुए और उन्होंने आदरपूर्वक शिव, शिवा एवं कुमारकी स्तुति की । इसके बाद ब्रह्मा, विष्णु, इन्द्र आदि देवता, मुनि तथा अन्यलोग कुमारको आगेकर प्रेमपूर्वक उनकी आरती उतारने लगे । ४७-४९ ॥ गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा । तदोत्सवो महानासीत्कीर्तनं च विशेषतः ॥ ५० ॥ उस समय गीत-बाजेके शब्दसे तथा वेदध्वनिके उद्घोषसे महान् उत्सव होने लगा और विशेष रूपसे स्थान-स्थानपर कीर्तन होने लगा ॥ ५० ॥ गीतवाद्यैः सुप्रसन्नैस्तथा साञ्जलिभिर्मुने । स्तूयमानो जगन्नाथः सर्वैर्दैवैर्गणैरभूत ॥ ५१ ॥ हे मुने ! उस समय प्रसन्न समस्त देवगणोंने हाथ जोड़कर गीत-वाद्योंसे भगवान् शंकरकी स्तुति की ॥ ५१ ॥ ततःस भगवान् रुद्रो भवान्या जगदम्बया । सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः ॥ ५२ ॥ उसके बाद सबके द्वारा स्तुत तथा अपने गणोंसे घिरे हुए भगवान् रुद्र जगज्जननी भवानीके साथ अपने [निवासस्थान] कैलासपर्वतपर चले गये ॥ ५२ ॥ इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारका सुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ॥ १० ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुगसंहिताके चतुर्थ कुमारखण्डमें तारकासुरवध तथा देवताओंका उत्सववर्णन नामक दसवां अध्याय पूर्ण हुआ ॥ १० ॥ श्रीगौरीशंकरार्पणमस्तु |