![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
एकोनविंशोऽध्यायः ॥ विवाहोपक्रमे गणेशस्य प्रथमपूज्यत्ववर्णनम् -
स्वामिकार्तिकेय और गणेशकी बाल-लीला, विवाहके विषयमें दोनोंका परस्पर विवाद, शिवजीद्वारा पृथ्वी-परिक्रमाका आदेश, कार्तिकेयका प्रस्थान, बुद्धिमान् गणेशजीका पृथ्वीरूप माता-पिताकी परिक्रमा और प्रसन्न शिवा-शिवद्वारा गणेशके प्रथम विवाहकी स्वीकृति नारद उवाच गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा । चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ॥ १ ॥ ततः किमभवत्तात तत्त्वं वद सुरेश्वरः । शिवाशिवयशःस्फीतं महानन्दप्रदायकम् ॥ २ ॥ नारदजी बोले-हे तात ! मैंने गणेशजीके श्रेष्ठ जन्मके आख्यानको सुन लिया तथा अत्यन्त पराक्रमसे युक्त उनका दिव्य चरित्र भी सुना । हे तात ! हे सुरेश्वर ! उसके बाद क्या हुआ ? उसे भलीभांति कहिये । यह आख्यान शिवा और शिवके यशसे परिपूर्ण तथा महान् आनन्द देनेवाला है ॥ १-२ ॥ ब्रह्मोवाच साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना । श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ॥ ३ ॥ ब्रह्माजी बोले-हे मुनिश्रेष्ठ ! करुणाई चित्तवाले आपने ठीक ही पूछा । हे ऋषिसत्तम ! अब मैं [आगेकी कथा] कह रहा हूँ, उसे ध्यानसे सुनिये ॥ ३ ॥ शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् । दर्शं दर्शं च तल्लीलां महत्प्रेम समावहत् ॥ ४ ॥ हे विप्रेन्द्र ! शिवा एवं शिव अपने उन दोनों पुत्रोंकी उत्तम लीला बारंबार देखकर अत्यन्त प्रसन्न होने लगे ॥ ४ ॥ पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत । सदा प्रीत्या मुदा चातिखेलनं चक्रतुः सुतौ ॥ ५ ॥ तावेव तनयौ तत्र माता पित्रोर्मुनीश्वर । महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ॥ ६ ॥ षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा । स्नेहो व्यवर्द्धत महान् शुक्लपक्षे यथा शशी ॥ ७ ॥ माता-पिताके दुलारसे उनका सुख दिन-रात बढ़ने लगा और वे दोनों बड़ी प्रसन्नतासे आनन्दपूर्वक क्रीड़ा करते थे । हे मुनीश्वर ! वे दोनों पुत्र महान् भक्तिसे युक्त होकर माता-पिताकी सेवा करते थे । षण्मुख कार्तिकेय तथा गणेशके प्रति माता-पिताका अधिक स्नेह शुक्लपक्षके चन्द्रमाके समान सदा बढ़ने लगा ॥ ५-७ ॥ कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ । शिवा शिवश्च देवर्षे सुविचारपरायणौ ॥ ८ ॥ हे देवर्षे ! एक समय शिवा एवं शिव-वे दोनों प्रेमयुक्त होकर एकान्तमें बैठे हुए कुछ विचार कर रहे थे ॥ ८ ॥ शिवा शिवावूचतुः - विवाहयोग्यौ सञ्जातौ सुताविति च तावुभौ ॥ विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम् । ९ ॥ षण्मुखश्च प्रियतमो गणेशश्च तथैव च । इति चिन्तासमुद्विग्नौ लीलानन्दौ बभूवतुः ॥ १० ॥ शिवा-शिव बोले-अब हमारे ये पुत्र विवाहके योग्य हो गये हैं । अतः इन दोनोंका शुभ विवाह कैसे किया जाय ? जिस प्रकार षण्मुख प्रिय हैं, उसी प्रकार गणेश भी प्रिय हैं । इस प्रकारकी चिन्तामें पड़े हुए वे दोनों लीलाका आनन्द लेने लगे ॥ ९-१० ॥ स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ । तदिच्छया विवाहार्थं बभूवतुरथो मुने ॥ ११ ॥ अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः । परस्परं च नित्यं वै विवादे तत्परावुभौ ॥ १२ ॥ हे मुने ! अपने माता-पिताका यह विचार जानकर वे दोनों पुत्र उनकी इच्छासे विवाहके लिये लालायित हो उठे । 'मैं [पहले] विवाह करूँगा'इस प्रकार बारंबार कहते हुए दोनों आपसमें विवाद करने लगे ॥ ११-१२ ॥ श्रुत्वा तद्वचनं तौ च दम्पती जगतां प्रभू । लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ॥ १३ ॥ किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः । इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ॥ १४ ॥ कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ । कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ॥ १५ ॥ जगत्के अधिपति वे दोनों शिवा और शिव उनके वचनको सुनकर लोकाचारकी रीतिका आश्रय लेकर महान् आश्चर्यमें पड़ गये । अब क्या करना चाहिये और किस प्रकार इनके विवाहकी विधि सम्पन्न की जाय-ऐसा निश्चय करके उन दोनोंने एक अद्भुत युक्ति रची । किसी समय बैठकर माता-पिताने अपने दोनों पुत्रोंको बुलाकर कहा- ॥ १३-१५ ॥ अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ॥ श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् । १६ ॥ शिवा-शिव बोले-हमने तुम दोनोंके लिये एक सुखदायी नियम बनाया है । हे उत्तम पुत्रो ! उसे प्रीतिसे सुनो, हमलोग यथार्थ रूपसे कह रहे हैं ॥ १६ ॥ समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते । तस्मात्पणः कृतः शन्दः पुत्रयोरुभयोरपि ॥ १७ ॥ यश्चैव पृथिवीं सर्वां क्रान्त्वा पूर्वमुपाव्रजेत् । तस्यैव प्रथमं कार्यो विवाहः शुभलक्षणः ॥ १८ ॥ तुम दोनों ही पुत्र समानभावसे हमें प्रिय हो, इसमें कोई विशेष नहीं है । अतः हमलोगोंने तुमदोनों पुत्रोंके लिये एक कल्याणप्रद शर्त रखी है । तुम दोनोंमें जो कोई भी सम्पूर्ण पृथ्वीकी परिक्रमाकर पहले चला आयेगा, उसीका शुभ लक्षणसम्पन्न विवाह पहले किया जायगा ॥ १७-१८ ॥ ब्रह्मोवाच तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः । जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै ॥ १९ ॥ गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः । सुबुद्ध्या संविचारर्येति चित्त एव पुनः पुनः ॥ २० ॥ किं कर्तव्यं क्व गन्तव्यं लङ्घितुं नैव शक्यते । क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ॥ २१ ॥ किं पुनः पृथिवीमेतां क्रान्त्वा चोपार्जितं सुखम् । विचार्येति गणेशस्तु यच्चकार शृणुष्व तत् ॥ २२ ॥ स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् । उवाच पितरं तत्र मातरं पुनरेव सः ॥ २३ ॥ ब्रह्माजी बोले-उन दोनोंका वचन सुनकर महाबली कार्तिकेय पृथ्वीकी परिक्रमा करनेके लिये बड़ी शीघ्रतासे घरसे चल पड़े । किंतु बुद्धिमान् गणेशजी अपनी सद्बुद्धिसे चित्तमें बारंवार विचार करके वहीं स्थित रहे कि मुझे क्या करना चाहिये और कहाँ जाना चाहिये, मैं तो लाँघ भी नहीं सकता हूँ, कोसभर चलनेके बाद मैं पुनः चल नहीं सकता, फिर इस पृथ्वीकी परिक्रमा करके मैं कौन-सा सुख प्राप्त कर सकूँगा ? ऐसा विचारकर गणेशजीने जो किया, उसे आप सुनिये । विधिपूर्वक स्नान करके स्वयं घर आकर वे माता पितासे कहने लगे- ॥ १९-२३ ॥ गणेश उवाच आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह । भवन्तौ संस्थितौ तातौ पूर्यतां मे मनोरथः ॥ २४ ॥ गणेशजी बोले-हे तात ! आप दोनोंकी पूजाके लिये मेरे द्वारा स्थापित इस आसनपर आप लोग बैठ जाइये और मेरा मनोरथ पूर्ण कीजिये ॥ २४ ॥ ब्रह्मोवाच इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ । अस्थातामासने तत्र तत्पूजाग्रहणाय वै ॥ २५ ॥ ब्रह्माजी बोले-उनकी बात सुनकर पार्वती और परमेश्वर पूजा ग्रहण करनेके लिये आसनपर बैठ गये ॥ २५ ॥ तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः । एवं च कृतवान् सप्त प्रणामास्तु तथैव सः ॥ २६ ॥ गणेशजीने उन दोनोंका पूजन किया और बारंबार उनकी परिक्रमा की, इस प्रकार सात परिक्रमा की तथा सात बार प्रणाम किया ॥ २६ ॥ बद्धाञ्जलिरथोवाच गणेशो बुद्धिसागरः । स्तुत्वा बहुतिथस्तात पितरौ प्रेमविह्वलौ ॥ २७ ॥ हे तात ! बुद्धिसागर गणेशजीने बारंबार उनकी स्तुतिकर हाथ जोड़कर प्रेमविह्वल अपने माता-पितासे - कहा- ॥ २७ ॥ गणेश उवाच भो मातर्भो पितस्त्वं च शृणु मे परमं वचः । शीघ्रं चैवात्र कर्तव्यो विवाहः शोभनो मम ॥ २८ ॥ गणेशजी बोले-हे माता एवं हे पिता ! आप मेरी श्रेष्ठ बात सुनिये, अब शीघ्र ही मेरा सुन्दर विवाह कर दीजिये ॥ २८ ॥ ब्रह्मोवाच इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः । महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा ॥ २९ ॥ ब्रह्माजी बोले-इस प्रकार महात्मा गणेशजीका यह वचन सुनकर माता-पिताने महाबुद्धिनिधि गणेशजीसे कहा- ॥ २९ ॥ शिवाशिवावूचतुः प्रक्रामेत भवान्सम्यक् पृथिवीं च सकाननाम् । कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ॥ ३० ॥ शिवा-शिव बोले-तुम भी वनसहित पृथ्वीकी ठीक-ठीक परिक्रमा करो, कुमार गया हुआ है, वहाँ तुम भी जाओ और पहले चले आओ ॥ ३० ॥ ब्रह्मोवाच इत्येवं वचनं श्रुत्वा पित्रोर्गणपतिद्रुतम् । उवाच नियतस्तत्र वचनं क्रोधसंयुतः ॥ ३१ ॥ ब्रह्माजी बोले-इस प्रकार माता-पिताके इस वचनको सुनकर गणेशजी संयत तथा कुपित होकर कहने लगे- ॥ ३१ ॥ गणेश उवाच भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ । धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ ॥ ३२ ॥ मया तु पृथिवी क्रान्ता सप्तवारं पुनः पुनः । एवं कथं ब्रुवाते वै पुनश्च पितराविह ॥ ३३ ॥ गणेशजी बोले-हे माता एवं हे पिता ! आप दोनों धर्मरूप और अत्यन्त विद्वान् माने गये हैं, अतः हे श्रेष्ठ [माता-पिता] ! मेरी धर्मसम्मत बातको ठीक-ठीक सुनिये । मैंने तो सात बार पृथ्वीकी परिक्रमा की है, तब हे मातापिता ! आप दोनों ऐसा क्यों कह रहे हैं ? ॥ ३२-३३ ॥ ब्रह्मोवाच तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ । महालीलाकरौ तत्र पितरावूचतुश्च तम् ॥ ३४ ब्रह्माजी बोले-उसके बाद गणेशजीका वचन सुनकर महालीला करनेवाले उन दोनों शिवा-शिवने लौकिक रीतिका आश्रय लेते हुए कहा- ॥ ३४ ॥ पितरावूचतुः कदा क्रान्ता त्वया पुत्र पृथिवी सुमहत्तरा । सप्तद्वीपा समुद्रान्ता महद्भिर्गहनैयुता ॥ ३५ ॥ माता-पिता बोले-हे पुत्र ! तुमने अति विशाल, सात द्वीपवाली, समुद्रपर्यन्त फैली हुई तथा घोर जंगलोंसे परिव्याप्त पृथ्वीकी परिक्रमा कब की ? ॥ ३५ ॥ ब्रह्मोवाच तयोरेवं वचः श्रुत्वा शिवाशंकरयोर्मुने । महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत् ॥ ३६ ॥ ब्रह्माजी बोले-हे मुने ! शिवा शिवके इस वचनको सुनकर महाबुद्धिके निधान पुत्र गणेशजी यह वचन कहने लगे- ॥ ३६ ॥ गणेश उवाच भवतोः पूजनं कृत्वा शिवाशंकरयोरहम् । स्वबुद्ध्या हि समुद्रान्तपृध्वीकृतपरिक्रमः ॥ ३७ ॥ इत्येवं वचनं देवे शास्त्रे वा धर्मसञ्चये । वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ॥ ३८ ॥ गणेशजी बोले-मैंने आप दोनों माता-पिता शिवा और शिवका पूजन करके अपनी बुद्धिसे समुद्रपर्यन्त पृथ्वीकी परिक्रमा कर ली । इस प्रकारका वचन वेदों, शास्त्रों तथा धर्मशास्त्रोंमें विद्यमान है, क्या यह वचन सत्य है अथवा सत्य नहीं है ? ॥ ३७-३८ ॥ पित्रोश्च पूजनं कृत्वा प्रक्रान्तिं च करोति यः । तस्य वै पृथिवीजन्यफलं भवति निश्चितम् ॥ ३९ ॥ माता-पिताका पूजनकर जो उनकी परिक्रमा कर लेता है, उसे पृथ्वीकी परिक्रमा करनेसे होनेवाला फल निश्चित रूपसे प्राप्त हो जाता है ॥ ३९ ॥ अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् । तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ॥ ४० ॥ जो माता-पिताको घरमें छोड़कर तीर्थस्थानमें जाता है, उसके लिये वह वैसा ही पाप कहा गया है, जो उन दोनोंके वध करनेसे लगता है ॥ ४० ॥ पुत्रस्य च महत्तीर्थं पित्रोश्चरणपङ्कजम् । अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ॥ ४१ ॥ माता-पिताका चरणकमल ही पुत्रके लिये महान् तीर्थ है, अन्य तीर्थ तो दूर जानेपर प्राप्त होता है । ४१ ॥ इदं संनिहितं तीर्थं सुलभं धर्मसाधनम् । पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ॥ ४२ ॥ यह तीर्थ सन्निकट रहनेवाला, [सभी प्रकारसे] सुलभ और धर्मोंका साधन है । पुत्रके लिये माता-पिता तथा स्त्रीके लिये पति ही घरमें सर्वोत्तम तीर्थ है ॥ ४२ ॥ इति शास्त्राणि वेदाश्च भाषन्ते यन्निरन्तरम् । भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ॥ ४३ ॥ भवदीयं त्विदं रूपमसत्यं च भवेदिह । तदा वेदोप्यसत्यो वै भवेदिति न संशयः ॥ ४४ ॥ शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः । अथ वा वेदशास्त्रञ्च न्यलीकं कथ्यतामिति ॥ ४५ ॥ वेद और धर्मशास्त्र निरन्तर ऐसा कहते हैं, आपलोगोंको भी यही करना चाहिये, अन्यथा ये असत्य हो जायेंगे । ऐसी स्थितिमें आपका स्वरूप ही असत्य हो जायगा और तब वेद भी असत्य हो जायेंगे, इसमें संशय नहीं है । अतः अब मेरा शुभ विवाह शीघ्रतासे कीजिये, अथवा वेदों और शास्त्रोंको मिथ्या कहिये ॥ ४३-४५ ॥ द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत् । कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ॥ ४६ ॥ हे धर्मस्वरूप माता-पिता ! इन दोनोंमें जो श्रेष्ठतम हो, उसीको ठीक ठीक विचारकर प्रयत्नपूर्वक कीजिये ॥ ४६ ॥ ब्रह्मोवाच इत्युक्त्वा पार्वतीपुत्रः स गणेशः प्रकृष्टधीः । विरराम महाज्ञानी तदा बुद्धिमतां वरः ॥ ४७ ॥ ब्रह्माजी बोले-तब ऐसा कहकर बुद्धिमानोंमें श्रेष्ठ उत्कृष्ट बुद्धिवाले पार्वतीपुत्र गणेशजी मौन हो गये ॥ ४७ ॥ तौ दम्पती च विश्वेशौ पार्वतीशंकरौ तदा । इति श्रुत्वा वचस्तस्य विस्मयं परमं गता ॥ ४८ ॥ ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् । सुप्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ॥ ४९ ॥ इसके बाद विश्वके स्वामी दम्पती पार्वतीपरमेश्वर उनका यह वचन सुनकर अत्यन्त आश्चर्यचकित हो गये । तदनन्तर उन शिवा-शिवने बुद्धिविचक्षण तथा यथार्थ बात कहनेवाले पुत्रकी प्रशंसा करते हुए यथार्थ बोलनेवाले उनसे प्रेमपूर्वक कहा- ॥ ४८-४९ ॥ शिवाशिवावूचतुः - पुत्र ते विमला बुद्धिः समुत्पन्ना महात्मनः ॥ त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ॥ ५० ॥ समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते । तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ॥ ५१ ॥ बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । कूपे सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ५२ ॥ वेदशास्त्रपुराणेषु बालकस्य यथोदितम् । त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम् ॥ ५३ ॥ सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह । आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना ॥ ५४ ॥ शिवा-शिव बोले-हे पुत्र ! तुझ महात्मामें निर्मल बुद्धि उत्पन्न हुई है, तुमने जो बात कही है, वह सत्य ही है, इसमें सन्देह नहीं है । संकट उपस्थित होनेपर भी जिसकी बुद्धिमें विशेषता बनी रहती है, उसका दुःख उसी प्रकार दूर हो जाता है, जैसे सूर्यके उदय होनेपर अन्धकार दूर हो जाता है । जिसके पास बुद्धि है, उसीके पास बल है । बुद्धिहीनको बल कहाँसे प्राप्त होगा, [बुद्धिके बलसे] किसी खरगोशने मदोन्मत्त सिंहको कुएँमें गिरा दिया था । वेद-शास्त्रों तथा पुराणोंमें बालकके लिये जो धर्मपालन बताया गया है, तुमने वह सब धर्मपालन किया है । तुमने जो सम्यक् कार्य किया, उसे कोई नहीं कर सकता । हम दोनोंने तुम्हारी बात मान ली, अब उसे अन्यथा नहीं किया जा सकता है । ५०-५४ ॥ ब्रह्मोवाच इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम् । विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम् ॥ ५५ ॥ ब्रह्माजी बोले-ऐसा कहकर वे दोनों बुद्धिसागर गणेशको आश्वस्तकर उनका विवाह करनेके लिये उत्तम विचार करने लगे ॥ ५५ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमोनामैकोनविंशोध्यायः ॥ १९ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुगसंहिताके चतुर्थ कुमारखण्ड में गणेशविवाहोपक्रम नामक उन्नीसवाँ अध्याय पूर्ण हुआ ॥ १९ ॥ श्रीगौरीशंकरार्पणमस्तु |