Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

षट्पञ्चाशत्तमोऽध्यायः

बाणासुरगणपत्वप्राप्तिवर्णनम् -
बाणासुरका ताण्डवनृत्यद्वारा भगवान् शिवको प्रसन्न करना, शिवद्वारा उसे अनेक मनोऽभिलषित वरदानोंकी प्राप्ति, बाणासुरकृत शिवस्तुति -


नारद उवाच
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।
अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥ १ ॥
नारदजी बोले-हे महामुने ! भार्यासहित अनिरुद्ध तथा श्रीकृष्णजीके द्वारकापुरीमें चले जानेपर बाणासुरने क्या किया, इसको आप कहिये ॥ १ ॥

सनत्कुमार उवाच
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।
दुःखितोऽभूत्ततो बाणः स्वाज्ञानं संस्मरन्हृदा ॥ २ ॥
सनत्कुमार बोले-भार्यासहित अनिरुद्ध तथा श्रीकृष्णकेद्वारका चले जानेपर वाणासुर मन-ही-मन अपने अज्ञानका स्मरण करता हुआ अत्यन्त दुखी हुआ ॥ २ ॥

ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ।
दैत्यं शोणितदिग्धाङ्‌गमनुतापसमन्वितम् ॥ ३ ॥
तब शिवजीके गण नन्दीने रक्तसे संलिप्त शरीरवाले, पश्चात्तापयुक्त तथा दुखी दैत्य वाणासुरसे कहा- ॥ ३ ॥

नन्दीश्वर उवाच
बाण शंकरसद्‌भक्त मानुतापं कुरुष्व भोः ।
भक्तानुकम्पी शम्भुर्वै भक्तवत्सलनामधृक् ॥ ४ ॥
तदिच्छया च यज्जातं तज्जातमिति चेतसा ।
मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः ॥ ५ ॥
नन्दीश्वर बोले-हे शिवके भक्त बाणासुर ! तुम दुखी न होओ, भगवान् शिवजी भक्तोंपर कृपा करनेवाले भक्तवत्सल नामधारी हैं । हे भक्तोंमें श्रेष्ठ ! जो कुछ हुआ, उनकी इच्छासे हुआ है, इस प्रकार चित्तमें मानकर बारंबार शिवजीका स्मरण करो ॥ ४-५ ॥

मन आद्ये समाधाय कुरु नित्यं महोत्सवम् ।
भक्तानुकम्पनश्चाऽस्य शंकरस्य पुनःपुनः ॥ ६ ॥
उन आदिदेव शिवजीमें मन लगाकर नित्य भक्तोंपर दया करनेवाले महादेवका बारंबार उत्सव करो ॥ ६ ॥

नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः ।
शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥ ७ ॥
उसके बाद नन्दीके कहनेसे द्वेषरहित होकर वह दैत्य बाणासुर हर्षित हो धैर्य धारणकर शीघ्र शिवजीके स्थानको चला गया ॥ ७ ॥

गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ।
गतगर्वव्रजो बाणः प्रेमाकुलितमानसः ॥ ८ ॥
संस्तुवन्विविधैः स्तोत्रैः संनमन्नुतितस्तथा ।
यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥ ९ ॥
ननर्त ताण्डवं मुख्यं प्रत्यालीढादिशोभितम् ।
स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥ १० ॥
वहाँ जाकर प्रभुको नमस्कारकर गवरहित होकर प्रेमसे पूर्ण मनवाला बाणासुर विह्वल होकर रोने लगा और अनेक स्तोत्रों तथा स्तुतियोंसे नमस्कार करता हुआ, यथोचित चरणन्यासकर हाथोंको चलाता हुआ, अनेक प्रकारके आलीढ आदि स्थानकों तथा प्रत्यालील आदि मुद्राओंसे शोभित ताण्डव नृत्य करने लगा ॥ ८-१० ॥

सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ।
शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥ ११ ॥
वारीश्च विविधाकारा दर्शयित्वा शनैः शनैः ।
तथा शोणितधाराभिः सिञ्चयित्वा महीतलम् ॥ १२ ॥
रुद्रं प्रसादयामास शूलिनं चन्द्रशेखरम् ।
बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः ॥ १३ ॥
वह सहस्रों मुखके बाजोंको बजाने, भौंह चलाने, सिरको कपाने तथा सहस्रों प्रकारसे अंग चलाने लगा । धीरे-धीरे अनेक प्रकारके नृत्योंको दिखाकर तथा रुधिरकी धाराओंसे भूमिको सींचकर अपनी गति तथा अहंकारको विस्मृत किये हुए उस महाभक्त बाणासुरने चन्द्रशेखर शिवको प्रसन्न किया ॥ ११-१३ ॥

ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ।
उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥ १४ ॥
तब नृत्यगीतप्रिय भक्तवत्सल भगवान् शिवजीने प्रसन्न होकर सुन्दर नृत्य करनेवाले बाणासुरसे कहा- ॥ १४ ॥

रुद्र उवाच
बाण तात बलेः पुत्र सन्तुष्टो नर्तनेन ते ।
वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥ १५ ॥
रुद्र बोले-हे बाणासुर ! हे बलिपुत्र ! हे तात ! मैं तुम्हारे इस नृत्यसे प्रसन्न हूँ । हे दैत्येन्द्र । तुम्हारे मनमें जो हो, वह वरदान मांगो ॥ १५ ॥

सनत्कुमार उवाच
इत्याकर्ण्य वचः शंम्भोर्दैत्येन्द्रेण तदा मुने ।
बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥ १६ ॥
बाहुयुद्धस्य चोद्धत्तिर्गाणपत्यमथाक्षयम् ।
उषापुत्रस्य राज्यं तु तस्मिन् शोणितकाह्वये ॥ १७ ॥
निर्वैरता च विबुधैर्विष्णुना च विशेषतः ।
न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८ ॥
शम्भुभक्तिर्विशेषेण निर्विकारा सदा मुने ।
शिवभक्तेषु च स्नेहो दया सर्वेषु जन्तुषु ॥ १९ ॥
इति कृत्वा वरान् शम्भोर्बलिपुत्रो महाऽसुरः ।
प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृताञ्जलिः ॥ २० ॥
सनत्कुमार बोले-हे मुने ! तब शिवजीका यह वचन सुनकर उस दैत्येन्द्र बाणासुरने अपना घाव भरनेके लिये वर माँगा, इसके साथ ही बाहुयुद्धके लिये क्षमा, अक्षय गाणपत्यका भाव तथा उस शोणितपुर नामक नगरमें ऊषापुत्रका राज्य हो, देवताओंसे तथा विशेषकर विष्णुसे निर्वैरता और रजोगुण तथा तमोगुणसे युक्त दुष्ट दैत्यभावका विनाश हो, विशेषकर शिवजीकी निर्विकार भक्ति, शिवके भक्तोंके प्रति स्नेह तथा सब प्राणियोंके प्रति दयाभाव हो । हे मुने ! उस बाण दैत्यने शिवजीसे इन वरोंको माँगकर नेत्रोंसे आँसू बहाते हुए हाथ जोड़कर प्रेमपूर्वक शिवजीकी स्तुति की- ॥ १६-२० ॥

बाण उवाच
देवदेव महादेव शरणा गतवत्सल ।
त्वां नमामि महेशान दीनबन्धो दयानिधे ॥ २१ ॥
कृता मयि कृपातीव कृपासागर शंकर ।
गर्वोपहारितःसर्वः प्रसन्नेन मम प्रभो ॥ २२ ॥
त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ।
ब्रह्माण्डतनुरुग्रेशो विराट् सर्वान्वितः परः ॥ २३ ॥
बाणासुर बोला-हे देव ! हे महादेव ! हे शरणागतवत्सल ! हे महेश्वर ! हे दीनबन्धो ! हे दयानिधे ! मैं आपको नमस्कार करता हूँ । हे कृपासागर ! हे शंकर ! हे प्रभो ! आपने मुझपर बड़ी कृपा की, आपने प्रसन्न होकर मेरा गर्व दूर कर दिया । आप ब्रह्म, परमात्मा, सर्वव्यापी, अखिलेश्वर, ब्रह्माण्डरूपी शरीरवाले, उग्र, ईश, विराट्, सबमें व्याप्त तथा सबसे परे हैं ॥ २१-२३ ॥

नाभिर्नभोऽग्निर्वदनमम्बु रेतो दिशः श्रुतिः ।
द्यौः शीर्षमङ्‌घ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥ २४ ॥
दृगर्को जठरं वार्द्धिर्भुजेन्द्रो धिषणा विधिः ।
प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव ॥ २५ ॥
रोमाण्यौषधयो नाथ केशा जलमुचस्तव ।
गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान् ॥ २६ ॥
ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ।
ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥ २७ ॥
हे प्रभो ! आकाश आपकी नाभि, मुख अग्नि, जल वीर्य है, दिशाएँ कान, द्युलोक मस्तक, पृथ्वी चरण तथा चन्द्रमा मन है, सूर्य नेत्र, ऋद्धि उदर, इन्द्र भुजाएँ, ब्रह्मा बुद्धि, प्रजापति विसर्ग तथा धर्म आपका हृदय है । हे नाथ ! औषधियाँ आपके रोम हैं, मेघ आपके केश हैं, तीनों गुण आपके तीनों नेत्र हैं, आप सर्वात्मा पुरुष हैं । आपका मुख ब्राह्मण है, भुजाएँ क्षत्रिय, जंघा वैश्य और चरण शूद्र कहे गये हैं ॥ २४-२७ ॥

त्वमेव सर्वदोपास्यःसर्वैर्जीवैर्महेश्वर ।
त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ॥ २८ ॥
हे महेश्वर ! आप ही नित्य सब जीवोंके उपासना करनेयोग्य हैं, आपका भजन करनेवाला मनुष्य निश्चय ही परम मुक्ति प्राप्त कर लेता है ॥ २८ ॥

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।
विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ २९ ॥
जो मनुष्य आत्माके प्रिय ईश्वर आपको त्याग देता है, वह मानो अमृतका त्याग करता हुआ इन्द्रियोंके लिये अकल्याणकारी विषका ही भक्षण करता है ॥ २९ ॥

विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ।
सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम् ॥ ३० ॥
विष्णु, ब्रह्मा, सभी देवता, निर्मलभाववाले मुनि आप प्रिय ईश्वरके सब प्रकारसे शरणागत हैं ॥ ३० ॥

सनत्कुमार उवाच
इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ।
प्रेमप्रफुल्लिताङ्‌गश्च प्रणम्य स महेश्वरम् ॥ ३१ ॥
इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ।
सर्वं लभिष्यसीत्युक्त्वा तत्रैवान्तरधीयत ॥ ३२ ॥
सनत्कुमार बोले-इस प्रकार कहकर उस दैत्य बाणासुरने प्रेमसे विह्वल अंगवाला हो शिवजीको प्रणामकर मौन धारण कर लिया । अपने भक्त बाणासुरका यह वचन सुनकर भगवान् सदाशिव 'तुम सब कुछ प्राप्त करोगे'इस प्रकार कहकर वहीं अन्तर्धान हो गये । ३१-३२ ॥

ततः शम्भोः प्रसादेन महाकालत्वमागतः ।
रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ॥ ३३ ॥
तब शिवजीके अनुग्रहसे महाकालत्वको प्राप्त हुआ वह शिवजीका अनुचर बाणासुर बड़ा प्रसन्न हुआ ॥ ३३ ॥

इति किल शरनाम्नः शंकरस्यापि वृत्तं
    सकलगुरु जनानां सद्‌गुरोः शूलपाणेः ।
कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिः
    सकलभुवनमध्ये क्रीडमानस्य नित्यम् ॥ ३४ ॥
[हे व्यासजी !] सभी गुरुजनोंके परम गुरु तथा समस्त पृथ्वीके मध्यमें क्रीड़ा करनेवाले शूलपाणि शंकर तथा बाणासुरके सुन्दर वृत्तान्तका कानोंको प्रिय लगनेवाले वचनोंमें आपसे यह वर्णन किया ॥ ३४ ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे
बाणासुरगणपत्वप्राप्तिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुगसंहिताके पंचम युद्धखण्डमें बाणासुरगाणपत्यपदप्राप्तिवर्णन नामक छप्पनयाँ अध्याय पूर्ण हुआ ॥ ५६ ॥

नारद उवाच
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।
अकार्षीत्किं ततो बाणस्तत्त्वं वद महामुने ॥ १ ॥
नारदजी बोले-हे महामुने ! भार्यासहित अनिरुद्ध तथा श्रीकृष्णजीके द्वारकापुरीमें चले जानेपर बाणासुरने क्या किया, इसको आप कहिये ॥ १ ॥

सनत्कुमार उवाच
कृष्णे गते द्वारकायामनिरुद्धेन भार्यया ।
दुःखितोऽभूत्ततो बाणः स्वाज्ञानं संस्मरन्हृदा ॥ २ ॥
सनत्कुमार बोले-भार्यासहित अनिरुद्ध तथा श्रीकृष्णकेद्वारका चले जानेपर वाणासुर मन-ही-मन अपने अज्ञानका स्मरण करता हुआ अत्यन्त दुखी हुआ ॥ २ ॥

ततो नन्दीशिवगणो बाणं प्रोवाच दुःखितम् ।
दैत्यं शोणितदिग्धाङ्‌गमनुतापसमन्वितम् ॥ ३ ॥
तब शिवजीके गण नन्दीने रक्तसे संलिप्त शरीरवाले, पश्चात्तापयुक्त तथा दुखी दैत्य वाणासुरसे कहा- ॥ ३ ॥

नन्दीश्वर उवाच
बाण शंकरसद्‌भक्त मानुतापं कुरुष्व भोः ।
भक्तानुकम्पी शम्भुर्वै भक्तवत्सलनामधृक् ॥ ४ ॥
तदिच्छया च यज्जातं तज्जातमिति चेतसा ।
मन्यस्व भक्तशार्दूल शिवं स्मर पुनःपुनः ॥ ५ ॥
नन्दीश्वर बोले-हे शिवके भक्त बाणासुर ! तुम दुखी न होओ, भगवान् शिवजी भक्तोंपर कृपा करनेवाले भक्तवत्सल नामधारी हैं । हे भक्तोंमें श्रेष्ठ ! जो कुछ हुआ, उनकी इच्छासे हुआ है, इस प्रकार चित्तमें मानकर बारंबार शिवजीका स्मरण करो ॥ ४-५ ॥

मन आद्ये समाधाय कुरु नित्यं महोत्सवम् ।
भक्तानुकम्पनश्चाऽस्य शंकरस्य पुनःपुनः ॥ ६ ॥
उन आदिदेव शिवजीमें मन लगाकर नित्य भक्तोंपर दया करनेवाले महादेवका बारंबार उत्सव करो ॥ ६ ॥

नन्दिवाक्यात्ततो बाणो द्विषा शीर्षकमात्रकः ।
शिवस्थानं जगामाशु धृत्वा धैर्यं महामनाः ॥ ७ ॥
उसके बाद नन्दीके कहनेसे द्वेषरहित होकर वह दैत्य बाणासुर हर्षित हो धैर्य धारणकर शीघ्र शिवजीके स्थानको चला गया ॥ ७ ॥

गत्वा तत्र प्रभुं नत्वा रुरोदातीव विह्वलः ।
गतगर्वव्रजो बाणः प्रेमाकुलितमानसः ॥ ८ ॥
संस्तुवन्विविधैः स्तोत्रैः संनमन्नुतितस्तथा ।
यथोचितं पादघातं कुर्वन्विक्षेपयन्करान् ॥ ९ ॥
ननर्त ताण्डवं मुख्यं प्रत्यालीढादिशोभितम् ।
स्थानकैर्विविधाकारैरालीढप्रमुखैरपि ॥ १० ॥
वहाँ जाकर प्रभुको नमस्कारकर गवरहित होकर प्रेमसे पूर्ण मनवाला बाणासुर विह्वल होकर रोने लगा और अनेक स्तोत्रों तथा स्तुतियोंसे नमस्कार करता हुआ, यथोचित चरणन्यासकर हाथोंको चलाता हुआ, अनेक प्रकारके आलीढ आदि स्थानकों तथा प्रत्यालील आदि मुद्राओंसे शोभित ताण्डव नृत्य करने लगा ॥ ८-१० ॥

सुखवादसहस्राणि भ्रूक्षेपसहितान्यपि ।
शिरःकम्पसहस्राणि प्राप्तानीकः सहस्रशः ॥ ११ ॥
वारीश्च विविधाकारा दर्शयित्वा शनैः शनैः ।
तथा शोणितधाराभिः सिञ्चयित्वा महीतलम् ॥ १२ ॥
रुद्रं प्रसादयामास शूलिनं चन्द्रशेखरम् ।
बाणासुरो महाभक्तो विस्मृतात्मगतिर्नतः ॥ १३ ॥
वह सहस्रों मुखके बाजोंको बजाने, भौंह चलाने, सिरको कपाने तथा सहस्रों प्रकारसे अंग चलाने लगा । धीरे-धीरे अनेक प्रकारके नृत्योंको दिखाकर तथा रुधिरकी धाराओंसे भूमिको सींचकर अपनी गति तथा अहंकारको विस्मृत किये हुए उस महाभक्त बाणासुरने चन्द्रशेखर शिवको प्रसन्न किया ॥ ११-१३ ॥

ततो नृत्यं महत्कृत्वा भगवान्भक्तवत्सलः ।
उवाच बाणं संहृष्टो नृत्य गीतप्रियो हरः ॥ १४ ॥
तब नृत्यगीतप्रिय भक्तवत्सल भगवान् शिवजीने प्रसन्न होकर सुन्दर नृत्य करनेवाले बाणासुरसे कहा- ॥ १४ ॥

रुद्र उवाच
बाण तात बलेः पुत्र सन्तुष्टो नर्तनेन ते ।
वरं गृहाण दैत्येन्द्र यत्ते मनसि वर्तते ॥ १५ ॥
रुद्र बोले-हे बाणासुर ! हे बलिपुत्र ! हे तात ! मैं तुम्हारे इस नृत्यसे प्रसन्न हूँ । हे दैत्येन्द्र । तुम्हारे मनमें जो हो, वह वरदान मांगो ॥ १५ ॥

सनत्कुमार उवाच
इत्याकर्ण्य वचः शंम्भोर्दैत्येन्द्रेण तदा मुने ।
बाणेन संवृणीतोऽभूद्वरस्तु व्रणरोपणे ॥ १६ ॥
बाहुयुद्धस्य चोद्धत्तिर्गाणपत्यमथाक्षयम् ।
उषापुत्रस्य राज्यं तु तस्मिन् शोणितकाह्वये ॥ १७ ॥
निर्वैरता च विबुधैर्विष्णुना च विशेषतः ।
न पुनर्दैत्यता दुष्टा रजसा तमसा युता ॥ १८ ॥
शम्भुभक्तिर्विशेषेण निर्विकारा सदा मुने ।
शिवभक्तेषु च स्नेहो दया सर्वेषु जन्तुषु ॥ १९ ॥
इति कृत्वा वरान् शम्भोर्बलिपुत्रो महाऽसुरः ।
प्रेम्णाऽश्रुनयनो रुद्रं तुष्टाव सुकृताञ्जलिः ॥ २० ॥
सनत्कुमार बोले-हे मुने ! तब शिवजीका यह वचन सुनकर उस दैत्येन्द्र बाणासुरने अपना घाव भरनेके लिये वर माँगा, इसके साथ ही बाहुयुद्धके लिये क्षमा, अक्षय गाणपत्यका भाव तथा उस शोणितपुर नामक नगरमें ऊषापुत्रका राज्य हो, देवताओंसे तथा विशेषकर विष्णुसे निर्वैरता और रजोगुण तथा तमोगुणसे युक्त दुष्ट दैत्यभावका विनाश हो, विशेषकर शिवजीकी निर्विकार भक्ति, शिवके भक्तोंके प्रति स्नेह तथा सब प्राणियोंके प्रति दयाभाव हो । हे मुने ! उस बाण दैत्यने शिवजीसे इन वरोंको माँगकर नेत्रोंसे आँसू बहाते हुए हाथ जोड़कर प्रेमपूर्वक शिवजीकी स्तुति की- ॥ १६-२० ॥

बाण उवाच
देवदेव महादेव शरणा गतवत्सल ।
त्वां नमामि महेशान दीनबन्धो दयानिधे ॥ २१ ॥
कृता मयि कृपातीव कृपासागर शंकर ।
गर्वोपहारितःसर्वः प्रसन्नेन मम प्रभो ॥ २२ ॥
त्वं ब्रह्म परमात्मा हि सर्वव्याप्यखिलेश्वरः ।
ब्रह्माण्डतनुरुग्रेशो विराट् सर्वान्वितः परः ॥ २३ ॥
बाणासुर बोला-हे देव ! हे महादेव ! हे शरणागतवत्सल ! हे महेश्वर ! हे दीनबन्धो ! हे दयानिधे ! मैं आपको नमस्कार करता हूँ । हे कृपासागर ! हे शंकर ! हे प्रभो ! आपने मुझपर बड़ी कृपा की, आपने प्रसन्न होकर मेरा गर्व दूर कर दिया । आप ब्रह्म, परमात्मा, सर्वव्यापी, अखिलेश्वर, ब्रह्माण्डरूपी शरीरवाले, उग्र, ईश, विराट्, सबमें व्याप्त तथा सबसे परे हैं ॥ २१-२३ ॥

नाभिर्नभोऽग्निर्वदनमम्बु रेतो दिशः श्रुतिः ।
द्यौः शीर्षमङ्‌घ्रिरुर्वी ते मनश्चन्द्रस्तव प्रभो ॥ २४ ॥
दृगर्को जठरं वार्द्धिर्भुजेन्द्रो धिषणा विधिः ।
प्रजापतिर्विसर्गश्च धर्मो हि हृदयं तव ॥ २५ ॥
रोमाण्यौषधयो नाथ केशा जलमुचस्तव ।
गुणास्त्रयस्त्रिनेत्राणि सर्वात्मा पुरुषो भवान् ॥ २६ ॥
ब्राह्मणं ते मुखं प्राहुर्बाहुं क्षत्रियमेव च ।
ऊरुजं वैश्यमाहुस्ते पादजं शूद्रमेव च ॥ २७ ॥
हे प्रभो ! आकाश आपकी नाभि, मुख अग्नि, जल वीर्य है, दिशाएँ कान, द्युलोक मस्तक, पृथ्वी चरण तथा चन्द्रमा मन है, सूर्य नेत्र, ऋद्धि उदर, इन्द्र भुजाएँ, ब्रह्मा बुद्धि, प्रजापति विसर्ग तथा धर्म आपका हृदय है । हे नाथ ! औषधियाँ आपके रोम हैं, मेघ आपके केश हैं, तीनों गुण आपके तीनों नेत्र हैं, आप सर्वात्मा पुरुष हैं । आपका मुख ब्राह्मण है, भुजाएँ क्षत्रिय, जंघा वैश्य और चरण शूद्र कहे गये हैं ॥ २४-२७ ॥

त्वमेव सर्वदोपास्यःसर्वैर्जीवैर्महेश्वर ।
त्वां भजन्परमां मुक्तिं लभते पुरुषो ध्रुवम् ॥ २८ ॥
हे महेश्वर ! आप ही नित्य सब जीवोंके उपासना करनेयोग्य हैं, आपका भजन करनेवाला मनुष्य निश्चय ही परम मुक्ति प्राप्त कर लेता है ॥ २८ ॥

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।
विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन् ॥ २९ ॥
जो मनुष्य आत्माके प्रिय ईश्वर आपको त्याग देता है, वह मानो अमृतका त्याग करता हुआ इन्द्रियोंके लिये अकल्याणकारी विषका ही भक्षण करता है ॥ २९ ॥

विष्णुर्ब्रह्माऽथ विबुधा मुनयश्चामलाशयाः ।
सर्वात्मना प्रपन्नास्त्वां शंकरं प्रियमीश्वरम् ॥ ३० ॥
विष्णु, ब्रह्मा, सभी देवता, निर्मलभाववाले मुनि आप प्रिय ईश्वरके सब प्रकारसे शरणागत हैं ॥ ३० ॥

सनत्कुमार उवाच
इत्युक्त्वा बलिपुत्रस्तु विरराम शरासुरः ।
प्रेमप्रफुल्लिताङ्‌गश्च प्रणम्य स महेश्वरम् ॥ ३१ ॥
इति श्रुत्वा स्वभक्तस्य बाणस्य भगवान्भवः ।
सर्वं लभिष्यसीत्युक्त्वा तत्रैवान्तरधीयत ॥ ३२ ॥
सनत्कुमार बोले-इस प्रकार कहकर उस दैत्य बाणासुरने प्रेमसे विह्वल अंगवाला हो शिवजीको प्रणामकर मौन धारण कर लिया । अपने भक्त बाणासुरका यह वचन सुनकर भगवान् सदाशिव 'तुम सब कुछ प्राप्त करोगे'इस प्रकार कहकर वहीं अन्तर्धान हो गये । ३१-३२ ॥

ततः शम्भोः प्रसादेन महाकालत्वमागतः ।
रुद्रस्यानुचरो बाणो महाप्रमुदितोऽभवत् ॥ ३३ ॥
तब शिवजीके अनुग्रहसे महाकालत्वको प्राप्त हुआ वह शिवजीका अनुचर बाणासुर बड़ा प्रसन्न हुआ ॥ ३३ ॥

इति किल शरनाम्नः शंकरस्यापि वृत्तं
    सकलगुरु जनानां सद्‌गुरोः शूलपाणेः ।
कथितमिह वरिष्ठं श्रोत्ररम्यैर्वचोभिः
    सकलभुवनमध्ये क्रीडमानस्य नित्यम् ॥ ३४ ॥
[हे व्यासजी !] सभी गुरुजनोंके परम गुरु तथा समस्त पृथ्वीके मध्यमें क्रीड़ा करनेवाले शूलपाणि शंकर तथा बाणासुरके सुन्दर वृत्तान्तका कानोंको प्रिय लगनेवाले वचनोंमें आपसे यह वर्णन किया ॥ ३४ ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पंचमे युद्धखण्डे
बाणासुरगणपत्वप्राप्तिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुगसंहिताके पंचम युद्धखण्डमें बाणासुरगाणपत्यपदप्राप्तिवर्णन नामक छप्पनयाँ अध्याय पूर्ण हुआ ॥ ५६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP