Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां पञ्चमः युद्धखण्डे

अष्टपञ्चाशत्तमोऽध्यायः

दुन्दुभिनिर्ह्राददैत्यवधवर्णनम् -
काशीके व्याघेश्वर लिंग-माहात्म्यके सन्दर्भ में दैत्य दुन्दुभिनिर्ह्रादके वधकी कथा -


सनत्कुमार उवाच
शृणु व्यास प्रवक्ष्यामि चरितं शशिमौलिनः ।
यथा दुन्दुभिनिर्ह्रादमवधी‌द्‌दितिजं हरः ॥ १ ॥
हिरण्याक्षे हते दैत्ये दितिपुत्रे महाबले ।
विष्णुदेवेन कालेन प्राप दुखं पहद्दितिः ॥ २ ॥
दैत्यो दुन्दुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ।
सान्त्वयामास तां वाग्भिर्दुःखितां देवदुःखदः ॥ ३ ॥
अथ दैत्यः स मायावी दितिमाश्वास्य दैत्यराट् ।
देवाः कथं सुजेयाः स्युरित्युपायमर्चितयत् ॥ ४ ॥
सनत्कुमार बोले-हे व्यासजी ! सुनिये, मैं शिवजीके चरित्रको कहता हूँ, जिस प्रकार महादेवने दुन्दुभिनिर्ह्राद नामक दैत्यको मारा । समय पाकर विष्णुदेवके द्वारा दितिके पुत्र महाबली दैत्य हिरण्याक्षके मारे जानेपर दिति बड़े दुःखको प्राप्त हुई । तब प्रहादके मामा दुन्दुभिनिदि नामक देवदुःखदायी दुष्ट दैत्यने उस दुखित दितिको आश्वासनयोग्य वाक्योंसे धीरज बँधाया । इसके बाद वह मायावी दैत्यराज दितिको आश्वासन देकर देवताओंको किस प्रकार जीता जाय' ऐसा उपाय सोचने लगा ॥ १-४ ॥

देवैश्च घातितो वीरो हिरण्याक्षो महासुरः ।
विष्णुना च सह भ्रात्रा सच्छलैर्देत्यवैरिभिः ॥ ५ ॥
दैत्योंके शत्रु देवताओंने विष्णुके द्वारा कपटपूर्वक भाईसहित महान् असुर वीर हिरण्याक्षको मरवा दिया ॥ ५ ॥

किं बलाश्च किमाहारा किमाधारा हि निर्जराः ।
मया कथं सुजेयाः स्युरित्युपायमचिन्तयत् ॥ ६ ॥
विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम् ।
अवश्यमग्रजन्मानो हेतवोऽत्र विचारतः ॥ ७ ॥
ब्राह्मणान्हन्तुमसकृदन्वधावत वै ततः ।
दैत्यो दुन्दुभिनिर्ह्रादो देववैरी महाखलः ॥ ८ ॥
देवताओंका बल क्या है, उनका आहार क्या है, उनका आधार क्या है और वे मेरे द्वारा किस प्रकार जीते जा सकते हैं-ऐसा उपाय वह सोचने लगा । इस प्रकार अनेक बार विचारकर निश्चित तत्त्वको जानकर उस दैत्यने निष्कर्ष निकाला कि इस विषयमें मेरे विचारसे ब्राह्मण ही कारण हैं । तब देवताओंका शत्रु महादुष्ट दैत्य दुन्दुभिनिर्हाद वारंवार ब्राह्मणोंको मारनेके लिये दौड़ा ॥ ६-८ ॥

यतः क्रतुभुजो देवाः क्रतवो वेदसम्भवाः ।
ते वेदा ब्राह्मणाधारास्ततो देवबलं द्विजाः ॥ ९ ॥
निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः ।
गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा ॥ १० ॥
ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततस्त्वयम् ।
अतस्तेषु प्रणष्टेषु विनष्टाः सततं सुराः ॥ ११ ॥
देवता यज्ञके भोगी हैं, यज्ञ वेदोंसे उत्पन्न हैं, वे वेद ब्राह्मणों के आधारपर हैं, अतः ब्राह्मण ही देवताओंके बल हैं । सम्पूर्ण वेद तथा इन्द्रादि देवता ब्राह्मणोंपर आधारित और ब्राहाणोंके बलवाले हैं, यह निश्चय है, इसमें कुछ विचार नहीं करना चाहिये । यदि ब्राह्मण नष्ट हो जाये, तो वेद स्वयं नष्ट हो जायेंगे, अत: उन वेदोंके नष्ट हो जानेपर देवता स्वयं भी नष्ट हो जायेंगे ॥ ९-११ ॥

यज्ञेषु नाशं गच्छत्सु हताहारास्ततः सुराः ।
निर्बलाःसुखजय्याः स्युर्निर्जितेषु सुरेष्वथ ॥ १२ ॥
अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ।
आहरिष्यामि देवा नामक्षयाःसर्वसम्पदः ॥ १३ ॥
निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ।
इति निश्चित्य दुर्बुद्धिः पुनश्चिन्तितवान्खलः ॥ १४ ॥
द्विजाः क्व सन्ति भूयांसो ब्रह्मतेजोतिबृंहिता ।
श्रुत्यध्यनसम्पन्नास्तपोबलसमन्विताः ॥ १५ ॥
भूयसां ब्राह्मणानां तु स्थानं वाराणसी खलु ।
तामादावुपसंहृत्य यायां तीर्थान्तरं ततः ॥ १६ ॥
यत्र यत्र हि तीर्थेषु यत्र यत्राश्रमेषु च ।
सन्ति सर्वेऽग्रजन्मानस्ते मयाद्याः समन्ततः ॥ १७ ॥
यज्ञोंका नाश हो जानेपर देवता भोजनसे रहित होकर निर्बल हो जानेसे सुगमतासे जीते जायेंगे और इसके बाद देवताओंके पराजित हो जानेपर मैं ही तीनों लोकोंमें माननीय हो जाऊँगा, देवताओंकी अक्षय सम्पत्तियोंका हरण कर लूँगा और निष्कण्टक राज्यमें सुख भोगूंगा-इस प्रकार निश्चयकर वह दुर्बुद्धि खल फिर विचार करने लगा कि ब्रह्मतेजसे युक्त, वेदोंका अध्ययन करनेवाले और तप तथा बलसे पूर्ण अधिक ब्राह्मण कहाँ हैं, बहुतसे ब्राह्मणोंका स्थान निश्चय ही काशीपुरी है, सर्वप्रथम उस नगरीको ही जीतकर फिर दूसरे तीथोंमें जाऊँगा । जिन-जिन तीर्थोंमें तथा जिन-जिन आश्रमों में जो ब्राह्मण हैं, उन सबका भक्षण कर जाऊँगा ॥ १२-१७ ॥

इति दुन्दुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ।
प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद् द्विजान् ॥ १८ ॥
समित्कुशान्समादातुं यत्र यान्ति द्विजोत्तमाः ।
अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः ॥ १९ ॥
यथा कोऽपि न वेत्त्येवं तथाऽच्छन्नोऽभवत्पुनः ।
वने वनेचरो भूत्वा यादोरूपो जलाशये ॥ २० ॥
अदृश्यरूपी मायावी देवानामप्यगोचरः ।
दिवा ध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः ॥ २१ ॥
प्रवेशमुटजानां च निर्गमं हि विलोकयन् ।
यामिन्यां व्याघ्ररूपेणाभक्षयद्‌ ब्राह्मणान् बहून् ॥ २२ ॥
निः शङ्‌कं भक्षयत्येवं न त्यजत्यपि कीकशम् ।
इत्थं निपातितास्तेन विप्रा दुष्टेन भूरिशः ॥ २३ ॥
ऐसा अपने कुलके योग्य विचारकर वह दुराचारी तथा मायावी दुन्दुभिनिर्हाद काशीमें आकर ब्राह्मणोंको मारने लगा । समिधा तथा कुशाओंको लानेके लिये ब्राह्मण जिस वनमें जाते थे, वहींपर वह दुष्टात्मा उन सभीका भक्षण कर लेता था । जिस प्रकार उसे कोई न जाने, इस प्रकार वह वनमें वनेचर होकर तथा जलाशयमें जल जन्तुरूप होकर छिपा रहता था । इसी प्रकार अदृश्य रूपवाला वह मायावी देवगणोंसे भी अगोचर होकर दिनमें मुनियोंके मध्य मुनि होकर ध्यानमें तत्पर रहता था । पर्णशालाओंके प्रवेश तथा निर्गमको देखता हुआ वह दैत्य रात्रिमें व्याघ्ररूपसे बहुतसे ब्राह्मणोंका भक्षण करता था । वह निःशंक होकर ऐसा भक्षण करता कि अस्थितकको नहीं छोड़ता था । इस प्रकार उस दुष्टने बहुत-से ब्राह्मणोंको मार डाला ॥ १८-२३ ॥

एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ।
सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोऽभवत् ॥ २४ ॥
एक समय शिवरात्रिमें एक शिवभक्त अपने उटजमें देवोंके देव शिवकी पूजा करके ध्यानमें लीन हुआ ॥ २४ ॥

स च दुन्दुभिनिर्ह्रादो दैत्येन्द्रो बलदर्पितः ।
व्याघ्ररूपं समास्थाय तमादातुं मतिं दधे ॥ २५ ॥
तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे ।
कृतास्त्रमन्त्रविन्यासं तं क्रान्तुमशकन्न सः ॥ २६ ॥
तब उस दैत्येन्द्र दुन्दुभिनिदिने बलसे दर्पित होकर व्याघ्रका रूप धारणकर उसे भक्षण करनेकी इच्छा की । तब ध्यान करते हुए शिवजीके अवलोकनमें दृढ़चित्त होकर अस्त्रमन्त्रोंका विन्यास करनेवाले उस भक्तको भक्षण करनेमें वह समर्थ न हुआ ॥ २५-२६ ॥

अथ सर्वं गतः शम्भुर्ज्ञात्वा तस्याशयं हरः ।
दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम् ॥ २७ ॥
यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ।
जगद्‌रक्षामणिस्त्र्यक्षो भक्तरक्षणदक्षधीः ॥ २८ ॥
रुद्रमायान्तमालोक्य तद्‌भक्तार्चितलिङ्‌गतः ।
दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः ॥ २९ ॥
सर्वव्यापी शिवने उसके आशयको जानकर उस दुष्टरूप दैत्यका वध करनेकी इच्छा की । जब उसने व्याघ्र-रूपसे भक्त ब्राह्मणको ग्रहण करना चाहा, तभी संसारकी रक्षारूपमणि, तीन नेत्रोंवाले तथा भक्तोंकी रक्षा करने में प्रवीण बुद्धिवाले शिवजी प्रकट हुए । भक्तसे पूजित उस लिंगसे प्रकट हुए शिवजीको देखकर वह दैत्य फिर उसी रूपसे पर्वतके समान हो गया ॥ २७-२९ ॥

सावज्ञमथ सर्वज्ञं यावत्पश्यति दानवः ।
तावदायातमादाय कक्षायन्त्रे न्यपीडयत् ॥ ३० ॥
पञ्चास्यस्त्वथ पञ्चास्यं मुष्ट्या मूर्द्धन्यताडयत् ।
भक्तवत्सलनामासौ वज्रादपि कठोरया ॥ ३१ ॥
जब उसने सर्वज्ञ शिवजीको अवज्ञासहित आया हुआ देखा, तब वह [व्याघ्ररूपी] दुष्ट दैत्य उनकी ओर झपटा । इतने मेंही उसे पकड़कर भगवान्ने अपनी काँख में दबा लिया तथा भक्तवत्सल शिवजीने वज्रसे भी अतिकठोर मुष्टिसे उस व्याघ्रके सिरपर प्रहार किया ॥ ३०-३१ ॥

स तेन मुष्टिघातेन कक्षानिष्पेषणेन च ।
अत्यार्तमारटद्‌व्याघ्रो रोदसीं पूरयन्मृतः ॥ ३२ ॥
तेन नादेन महता सम्प्रवेपितमानसाः ।
तपोधनाःसमाजग्मुर्निशि शब्दानुसारतः ॥ ३३ ॥
अत्रेश्वरं समालोक्य कक्षीकृतमृगेश्वरम् ।
तुष्टुवुः प्रणताः सर्वे शर्वं जयजयाक्षरैः ॥ ३४ ॥
उस मुष्टिके आघातसे तथा काँखमें पीसे जानेसे दुखी हुआ वह व्याघ्र अतिनादसे आकाश और पृथिवीको भरता हुआ मर गया । उसके रोदनके महान् नादसे व्याकुलचित्त हुए तपस्वी लोग उसके शब्दकाअनुसरण करते हुए रात्रिमें वहाँ आये । वहाँ मगेश्वर सिंहको काँखमें करनेवाले शिवजीको देखकर वे सब नम्र हो जय-जयकार करके उनकी स्तुति करने लगे- ॥ ३२-३४ ॥

ब्राह्मणा ऊचुः
त्रायतां त्रायतां देव प्रत्यूहाद्‌दारुणादितः ।
अनुग्रहं कुरुष्वेश तिष्ठात्रैव जगद्‌गुरो ॥ ३५ ॥
अनेनैव स्वरूपेण व्याघ्रेश इति नामतः ।
कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥ ३६ ॥
अन्येभ्यो ह्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः ।
दुष्टानपास्य गौरीश भक्तेभ्यो देहि चाभयम् ॥ ३७ ॥
ब्राह्मण बोले-हे जगद्‌गुरो । हे ईश्वर ! कठिन उपद्रवसे रक्षा कीजिये, रक्षा कीजिये और दया करके इस स्थानमें स्थित रहिये । हे महादेव ! आप इसी स्वरूपसे व्याघेश नामसे इस ज्येष्ठ नामक स्थानकी रक्षा कीजिये । हे गौरीश ! दुष्टोंका नाश करके हम तीर्थवासियोंकी अनेक प्रकारके उपद्रवोंसे रक्षा कीजिये और भक्तोंको अभयदान दीजिये । ३५-३७ ॥

सनत्कुमार उवाच
इत्याकर्ण्य वचस्तेषां भक्तानां चन्द्रशेखरः ।
तथेत्युक्त्वा पुनः प्राह स भक्तान्भक्तवत्सलः ॥ ३८ ॥
सनत्कुमार बोले-इस प्रकार अपने उन भक्तोंका वचन सुनकर भक्तवत्सल शिवजीने 'तथास्तु' कहकर भक्तोंसे पुनः कहा- ॥ ३८ ॥

महेश्वर उवाच
यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ।
तस्योपसर्गसन्धानं पातयिष्याम्यसंशयम् ॥ ३९ ॥
महेश्वर बोले-जो मनुष्य श्रद्धासे मुझे इस रूपमें यहाँ देखेगा, उसके दुःखको मैं अवश्य दूर करूंगा ॥ ३९ ॥

मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिङ्‌गमिदं हृदि ।
सङ्‌ग्रामे प्रविशन्मर्त्यो जयमाप्नोत्यसंशयम् ॥ ४० ॥
एतस्मिन्नन्तरे देवाः समाजग्मुः सवासवाः ।
जयेति शब्दं कुर्वन्तो महोत्सवपुरःसरम् ॥ ४१ ॥
मेरे इस चरित्रको सुनकर तथा मेरे इस लिंगका अपने हदयमें स्मरण करके युद्ध में प्रवेश करनेवाला मनुष्य निःसन्देह विजयको प्राप्त करेगा । इसी अवसरपर इन्द्रादि समस्त देवता उत्सवपूर्वक जय-जयकार करते हुए वहाँ आये ॥ ४०-४१ ॥

प्रणम्य शंकरं प्रेम्णा सर्वे साञ्जलयः सुराः ।
नतस्कन्धाः सुवाग्भिस्ते तुष्टुवुर्भक्तवत्सलम् ॥ ४२ ॥
देवताओंने अंजलि बाँधकर कन्था झुकाकर प्रेमसे शिवजीको प्रणामकर मधुर वाणीसे भक्तवत्सल महादेवको स्तुति की ॥ ४२ ॥

देवा ऊचुः
जय शंकर देवेश प्रणतार्तिहर प्रभो ।
एतद्दुन्दुभिनिर्ह्रादवधात् त्राता वयं सुराः ॥ ४३ ॥
सदा रक्षा प्रकर्तव्या भक्तानां भक्तवत्सल ।
वध्याः खलाश्च देवेश त्वया सर्वेश्वर प्रभो ॥ ४४ ॥
देवगण बोले-हे देवोंके स्वामी ! हे प्रभो ! हे प्रणतोंका दुःख हरनेवाले ! आपने इस दुन्दुभिनिहांदके वधसे हम सब देवगणोंकी रक्षा की । हे भक्तवत्सल ! हे देवेश ! हे सर्वेश्वर ! हे प्रभो ! आपको सदा भक्तोंकी रक्षा करनी चाहिये तथा दुष्टोंका वध करना चाहिये । ४३-४४ ॥

इत्याकर्ण्य वचस्तेषां सुराणां परमेश्वरः ।
तथेत्युक्त्वा प्रसन्नात्मा तस्मिंल्लिङ्‌गे लयं ययौ ॥ ४५ ॥
सविस्मयास्ततो देवाः स्वं स्वं धाम ययुर्मुदा ।
तेऽपि विप्रा महाहर्षात्पुनर्याता यथागतम् ॥ ४६ ॥
उन देवताओंका यह वचन सुनकर परमेश्वरने 'ऐसा ही होगा'-यह कहकर प्रसन्न हो उस लिंगमें प्रवेश किया । तब विस्मित हुए देवता अपने अपने धामको चले गये तथा ब्राह्मण भी बड़े हर्षके साथ यथेष्ट स्थानको चले गये । ४५-४६ ॥

इदं चरित्रं परम व्याघ्रेश्वरसमुद्‌भवम् ।
शृणुयाच्छ्रावयेद्वापि पठेद्वा पाठयेत्तथा ॥ ४७ ॥
सर्वान्कामानवाप्नोति नरःस्वमनसेसितान् ।
परत्र लभते मोक्षं सर्वदुःखविवर्जितः ॥ ४८ ॥
जो मनुष्य व्याप्रेश्वर-सम्बन्धी इस चरित्रको सुनता है अथवा सुनाता है, पढ़ता है अथवा पढ़ाता है; वह सम्पूर्ण मनोवांछित कामनाओंको प्राप्त कर लेता है तथा सभी दु:खोंसे रहित होता हुआ मोक्षको प्राप्त करता है ॥ ४७-४८ ॥

इदमाख्यानमतुलं शिवलीला मृताक्षरम् ।
स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रप्रवर्द्धनम् ॥ ४९ ॥
परं भक्तिप्रदं धन्यं शिवप्रीतिकरं शिवम् ।
परमज्ञानदं रम्यं विकारहरणं परम् ॥ ५० ॥
यह अनुपम शिवलीलाके अमृताक्षरवाला इतिहास स्वर्गदायक, कौतिको बढ़ानेवाला, पुत्र-पौत्रको बढ़ानेवाला, अतिशय भक्तिको देनेवाला, धन्य, शिवजीकी प्रीतिको देनेवाला, कल्याणकारी, मनोहर, परम ज्ञानको देनेवाला और अनेक प्रकारके विकारोंको दूर करनेवाला है ॥ ४९-५० ॥

इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां पञ्चम युद्धखण्डे
दुन्दुभिनिर्ह्राददैत्यवधवर्णनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके पंचम युद्धखण्डमें दुन्दुभिनिहाददैत्यवधवर्णन नामक अट्ठावनवाँ अध्याय पूर्ण हुआ ॥ ५८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP