![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
तृतीयोऽध्यायः कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनम्
श्रीकृष्णकी तपस्या तथा शिव-पार्वतीसे वरदानकी प्राप्ति, अन्य शिवभक्तोंका वर्णन सनत्कुमार उवाच - एतच्छ्रुत्वा वचस्तस्य सोब्रवीत्तं महामुनिम् । विस्मयं परमं गत्वोपमन्युं शान्तमानसम् ॥ १ ॥ सनत्कुमार बोले-उनकी यह बात सुनकर श्रीकृष्णने अति विस्मित होकर शान्तचित्त उन महामुनिसे कहा- ॥ १ ॥ वासुदेव उवाच - धन्यस्त्वमसि विप्रेन्द्र कस्त्वां स्तोतुमलं कृती । यस्य देवादिदेवस्ते सान्निध्यं कुरुते श्रमे ॥ २ ॥ दर्शनं मुनिशार्दूल दद्यात्स भगवान् शिवः । अपि तावन्ममाप्येवं प्रसादं वा करोत्वसौ ॥ ३ ॥ वासुदेव बोले-हे विप्रेन्द्र ! आप धन्य हैं, आप [विशुद्धात्मा]-की स्तुति करनेमें कौन समर्थ हो सकता है, जिन आपके आश्रममें देवताओंके आदिदेव निवास करते हैं । हे मुनिश्रेष्ठ ! वे भगवान् सदाशिव मुझे भी जिस प्रकार दर्शन दें तथा मुझपर कृपा करें, आप ऐसा उपाय बतायें ॥ २-३ ॥ उपमन्युरुवाच - अचिरेणैव कालेन महादेवं न संशयः । तस्यैव कृपया त्वं वै द्रक्ष्यसे पुरुषोत्तम ॥ ४ ॥ उपमन्यु बोले-हे पुरुषोत्तम ! आप थोड़े ही समयमें महादेवका दर्शन उन्हींकी कृपासे प्राप्त करेंगे, इसमें सन्देह नहीं है ॥ ४ ॥ षोडशे मासि सुवरान् प्राप्स्यसि त्वं महेश्वरात् । सपत्नीकात्कथं नो दास्यते देवो वरान्हरे ॥ ५ ॥ पूज्योसि दैवतैः सर्वैः श्लाघनीयः सदा गुणैः । जाप्यं तेऽहं प्रवक्ष्यामि श्रद्दधानाय चाच्युत ॥ ६ ॥ आप सोलहवें महीनेमें पार्वतीसहित सदाशिवसे उत्तम वरदान प्राप्त करेंगे । हे हरे ! वे प्रभु शिव आपको वरदान क्यों नहीं देंगे, आप सभी देवगणोंसे पूजायोग्य एवं सर्वदा गुणोंके कारण प्रशंसनीय हैं, हे अच्युत ! मैं आप श्रद्धालुको जपनीय मन्त्र बताऊँगा ॥ ५-६ ॥ तेन जपप्रभावेण सत्यं द्रक्ष्यसि शङ्करम् । आत्मतुल्यबलं पुत्रं लभिष्यसि महेश्वरात् ॥ ७ ॥ उस जपके प्रभावसे आप निश्चय ही शिवका दर्शन प्राप्त कर लेंगे और महेश्वरसे अपने समान ही बलवाला पुत्र प्राप्त करेंगे ॥ ७ ॥ जपो नमः शिवायेति मन्त्रराजमिमं हरे । सर्वकामप्रदं दिव्यं भुक्तिमुक्तिप्रदायकम् ॥ ८ ॥ हे हरे !'ॐ नमः शिवाय' इस दिव्य मन्त्रराजका जप सम्पूर्ण कामनाओंको देनेवाला एवं भोग और मोक्षको प्रदान करनेवाला है ॥ ८ ॥ सनत्कुमार उवाच - एवं कथयतस्तस्य महादेवाश्रिताः कथाः । दिनान्यष्टौ प्रयातानि मुहूर्तमिव तापस ॥ ९ ॥ सनत्कुमार बोले-हे तापस ! इस प्रकार महादेवसम्बन्धी कथाओंको कहते हुए उन [उपमन्यु]के आठ दिन एक मुहूर्तके समान बीत गये ॥ ९ ॥ नवमे तु दिने प्राप्ते मुनिना स च दीक्षितः । मन्त्रमध्यापितं शार्वमाथर्वशिरसं महत् ॥ १० ॥ [उसके अनन्तर] नौवाँ दिन आनेपर मुनि उपमन्युने उन श्रीकृष्णको दीक्षा प्रदान की और शिव अथर्वशीर्षका महामन्त्र उन्हें बताया ॥ १० ॥ जटी मुण्डी च सद्योऽसौ बभूव सुसमाहितः । पादाङ्गुष्ठोद्धृततनुस्तेपे चोर्ध्वभुजस्तथा ॥ ११ ॥ वे शीघ्र ही सिर मुड़ाकर दण्डधारी हो गये और एकाग्रचित्त होकर ऊपर भुजा उठाये पैरके एक अँगूठेपर खड़े होकर तप करने लगे ॥ ११ ॥ संप्राप्ते षोडशे मासि सन्तुष्टः परमेश्वरः । पार्वत्या सहितः शंभुर्ददौ कृष्णाय दर्शनम् ॥ १२ ॥ इसके बाद सोलहवाँ महीना आनेपर प्रसन्न होकर पार्वतीसहित परमेश्वर शम्भुने कृष्णको दर्शन दिया ॥ १२ ॥ पार्वत्या सहितं देवं त्रिनेत्रं चन्द्रशेखरम् । ब्रह्माद्यैः स्तूयमानं तु पूजितं सिद्धकोटिभिः ॥ १३ ॥ दिव्यमाल्याम्बरधरं भक्तिनम्रैः सुरासुरैः । प्रणतं च विशेषेण नानाभूषणभूषितम् ॥ १४ ॥ सर्वाश्चर्यमयं कान्तं महेशमजमव्ययम् । नानागणान्वितं तुष्टं पुत्राभ्यां संयुतं प्रभुम् ॥ १५ ॥ श्रीकृष्णः प्रांजलिर्दृष्ट्वा विस्मयोत्फुल्ललोचनः । ईदृशं शङ्करं प्रीतः प्रणनाम महोत्सवः ॥ १६ ॥ नानाविधैः स्तुतिपदैर्वाङ्मयेनार्चयत्तदा । सहस्रनाम्ना देवेशं तुष्टाव नतकंधरः ॥ १७ ॥ तीन नेत्रवाले, चन्द्रमाको मस्तकपर धारण किये, ब्रह्मा आदिसे स्तुति किये जाते हुए, करोड़ों सिद्धजनोंसे पूजित, दिव्य माला तथा वस्त्र धारण किये हुए, भक्तिसे विनम्र देवताओं एवं असुरोंसे नमस्कृत, अनेक आभूषणोंसे विभूषित, सम्पूर्ण आश्चर्यसे परिपूर्ण, कान्तिमान, अनेक गणों तथा दोनों पुत्रोंसे युक्त एवं अति प्रसन्न पार्वतीसहित ऐसे अजन्मा-अविनाशी-प्रभु भगवान् महेश्वरको देखकर विस्मयसे प्रफुल्लित नेत्रोंवाले तथा परम उत्साहसे युक्त श्रीकृष्णने हाथ जोड़कर प्रसन्न होकर शंकरजीको प्रणाम किया । उन्होंने शास्त्रविधिसे उनकी पूजा की और सिर झुकाकर अनेकविध स्तोत्ररूप वाचिक उपचारसे तथा सहस्रनामसे देवेश्वरकी स्तुति की ॥ १३-१७ ॥ ततो देवाः सगंधर्वा विद्याधरमहोरगाः । मुमुचुः पुष्पवृष्टिं च साधुवादान् मनोनुगान् ॥ १८ ॥ पार्वत्याश्च मुखं दृष्ट्वा भगवान् भक्तवत्सलः । उवाच केशवं तुष्टो रुद्रश्चाथ महेशरः ॥ १९ ॥ उसके अनन्तर गन्धर्वोके सहित देवताओं, विद्याधरों एवं महानागोंने श्रीकृष्णपर पुष्पवृष्टिकर उन्हें मनोनुकूल साधुवाद प्रदान किया । उसके बाद भक्तवत्सल भगवान् महेश्वर रुद्रने पार्वतीके मुखकी ओर देखकर प्रसन्न होकर कृष्णसे कहा- ॥ १८-१९ ॥ श्रीमहादेव उवाच - कृष्णं जानामि भक्तं त्वां मयि नित्यं दृढव्रतम् । वृणीष्व त्वं वरान् मत्तः पुण्यांस्त्रैलोक्यदुर्लभान् ॥ २० ॥ श्रीमहादेव बोले-हे कृष्ण ! मेरे प्रति दृढव्रतवाले आप भक्तको मैं जानता हूँ, अतः आप तीनों लोकोंमें दुर्लभ एवं पवित्र वरोंको मुझसे माँग लीजिये ॥ २० ॥ सनत्कुमार उवाच - तस्य तद्वचनं श्रुत्वा कृष्णः प्राञ्जलिरादरात् । प्राह सर्वेश्वरं शम्भुं सुप्रणम्य पुनः पुनः ॥ २१ ॥ सनत्कुमार बोले-उनके उस वचनको सुनकर श्रीकृष्णने हाथ जोड़कर आदरसहित सर्वेश्वर शिवको बार-बार प्रणाम करके उनसे कहा- ॥ २१ ॥ कृष्ण उवाच - देवदेव महादेव याचेऽहं ह्युत्तमान्वरान् । त्वत्तोऽष्टप्रमितान्नाथ त्वयोद्दिष्टान्महेश्वर ॥ २२ ॥ तव धर्म्मे मतिर्नित्यं यशश्चाप्रचलं महत् । त्वत्सामीप्यं स्थिरा भक्तिस्त्वयि नित्यं ममास्त्विति ॥ २३ ॥ स्त्रीणां मम दशाद्यानां पुत्राः शम्भो भवन्तु वै । वध्याश्च रिपवः सर्वे सङ्ग्रामे बलदर्पिताः ॥ २४ ॥ अपमानो भवेन्नैव क्वचिन्मे शत्रुतः प्रभो । योगिनामपि सर्वेषां भवेयमतिवल्लभः ॥ २५ ॥ इत्यष्टौ सुवरान्देहि देवदेव नमोऽस्तु ते । सर्वेश्वरस्त्वमेवासि मत्प्रभुश्च विशेषतः ॥ २६ ॥ श्रीकृष्ण बोले-हे देवदेव ! हे महादेव ! हे नाथ ! हे महेश्वर ! मैं आपके द्वारा कहे गये अत्युत्तम आठ वरोंको आपसे माँगता हूँ । मेरी बुद्धि सदा शिवधर्ममें लगी रहे, मेरा यश सदा अधिक तथा अविचल रहे, मुझे आपका सामीप्य सदा प्राप्त हो और निरन्तर आपमें मेरी भक्ति बनी रहे । हे शम्भो ! मेरी प्रमुख पलियोंके दस-दस पुत्र उत्पन्न हों और संग्राममें मैं समस्त बलाभिमानी शत्रुओंका वध करनेमें समर्थ होऊँ । हे प्रभो ! शत्रुओंसे कभी मेरा अपमान न हो और मैं सभी योगियोंका भी अत्यन्त प्रिय होऊँ, हे देवाधिदेव ! मुझे ये आठ उत्तम वर प्रदान कीजिये, आपको नमस्कार है । आप सर्वेश्वर हैं और विशेष रूपसे मेरे प्रभु हैं ॥ २२–२६ ॥ सनत्कुमार उवाच - तस्य तद्वचनं श्रुत्वा तमाह भगवान् भवः । सर्वं भविष्यतीत्येवं पुनः स प्राह शूलधृक् ॥ २७ ॥ सनत्कुमार बोले-उनका यह वचन सुनकर भगवान् शिवने उनसे कहा-यह सब [पूर्ण] होगा । शिवजीने उनसे पुनः कहा ॥ २७ ॥ साम्बो नाम महावीर्यः पुत्रस्ते भविता बली । घोरसंवर्तकादित्यः शप्तो मुनिभिरेव च ॥ २८ ॥ मानुषो भवितासीति स ते पुत्रो भविष्यति । यद्यच्च प्रार्थितं किंचित्तत्सर्वं च लभस्व वै ॥ २९ ॥ आपका साम्ब नामक एक महाबलवान् पुत्र होगा । पूर्व समयमें मुनिलोगोंने घोर संवर्तकादित्यको शाप दिया था कि तुम मनुष्यरूप धारण करोगे, इस प्रकार वे ही संवर्तकादित्य आपके पुत्र होंगे । आपने जो कुछ भी माँगा है,वह सब आपको प्राप्त हो ॥ २८-२९ ॥ सनत्कुमार उवाच - एवं लब्ध्वा वरान् सर्वान् श्रीकृष्णः परमेश्वरात् । नानाविधाभिर्बह्वीभिः स्तुतिभिः समतोषयत् ॥ ३० ॥ तमाहाथ शिवा तुष्टा पार्वती भक्तवत्सला । वासुदेवं महात्मानं शंभुभक्तं तपस्विनम् ॥ ३१ ॥ सनत्कुमार बोले-इस प्रकार परमेश्वरसे समस्त वर प्राप्तकर श्रीकृष्णने अनेक प्रकारकी बहुत-सी स्तुतियोंसे उन्हें प्रसन्न किया । उसके बाद सन्तुष्ट हुई भक्तवत्सला शिवा पार्वतीने उन महात्मा शिवभक्त महातपस्वी वासुदेवसे कहा- ||३०-३१ ॥ पार्वत्युवाच - वासुदेव महाबुद्धे कृष्ण तुष्टास्मि तेऽनघ । गृहाण मत्तश्च वरान् मनोज्ञान् भुवि दुर्लभान् ॥ ३२ ॥ पार्वती बोलीं-हे वासुदेव ! हे महाबुद्धे ! हे कृष्ण ! हे अनघ ! मैं आपसे प्रसन्न हूँ, अब आप पृथ्वीपर सर्वधा दुर्लभ तथा सुन्दर वरोंको मुझसे प्राप्त करें ॥ ३२ ॥ सनत्कुमार उवाच - इत्याकर्ण्य वचस्तस्याः पार्वत्याः स यदूद्वहः । उवाच सुप्रसन्नात्मा भक्तियुक्तेन चेतसा ॥ ३३ ॥ सनत्कुमार बोले-उन पार्वतीका यह वचन सुनकर उन श्रीकृष्णने अतिप्रसन्नचित्त होकर भक्तियुक्त मनसे उनसे कहा- ॥ ३३ ॥ श्रीकृष्ण उवाच - देवि त्वं परितुष्टासि चेद्ददासि वरान्हि मे । तपसाऽनेन सत्येन ब्राह्मणान् प्रति मास्मभूत् ॥ ३४ ॥ द्वेषः कदाचिद्भद्रं तु पूजयेयं द्विजान् सदा । तुष्टौ च मातापितरौ भवेतां मम सर्वदा ॥ ३५ ॥ सर्वभूतेष्वानुकूल्यं भजेयं यत्र तत्रगः । कुले प्रसूतिरुचिता ममास्तु तव दर्शनात् ॥ ३६ ॥ तर्पयेयं सुरेन्द्रादीन्देवान् यज्ञशतेन तु । यतीनामतिथीनां च सहस्राण्यथ सर्वदा ॥ ३७ ॥ भोजयेयं सदा गेहे श्रद्धापूतं तु भोजनम् । बांधवैः सह प्रीतिस्तु नित्यमस्तु सुनिर्वृतिः ॥ ३८ ॥ देवि भार्यासहस्राणां भवेयं प्राणवल्लभः । अक्षीणा काम्यता तासु प्रसादात्तव शाङ्करि ॥ ३९ ॥ आसां च पितरो लोके भवेयुः सत्यावादिनः । इत्याद्याः सुवराः सन्तु प्रसादात्तव पार्वति ॥ ४० ॥ श्रीकृष्ण बोले-हे देवि ! यदि आप [मुझपर] प्रसन्न हैं और मेरे इस सत्यतपसे वरदान देना चाहती हैं तो [मुझे यही वरदान दीजिये कि] मुझे ब्राह्मणोंसे कभी द्वेष न हो, मेरा कल्याण हो और मैं सदा ब्राह्मणोंकी पूजा करता रहूँ, मेरे माता-पिता सदा मुझपर प्रसन्न रहें, मैं जहाँ कहीं भी जाऊँ, वहाँ मैं सभी प्राणियोंके प्रति अनुकूलता रखू । आपके दर्शनके कारण अच्छे कुलमें मेरा जन्म हो, इन्द्र आदि देवगणोंको सैकड़ों यज्ञोंके द्वारा तृप्त करता रहूँ, हजारों यतियों तथा अतिथियोंको सदा अपने घरपर श्रद्धासे पवित्र भोजन कराता रहूँ. अपने बान्धवजनोंके साथ मेरी प्रीति रहे तथा मैं सदा सुखी रहूँ । हे देवि ! मैं अपनी हजारों स्त्रियोंका प्राणप्रिय बना रहँ और हे शांकरि ! आपकी कृपासे उनमें मेरी अक्षीण प्रीति रहे । उनके माता-पिता लोकमें सत्यवादी रहें । हे पार्वति ! ये सुन्दर वर आपकी कृपासे मुझे प्राप्त हों ॥ ३४-४० ॥ सनत्कुमार उवाच - तस्य तद्वचनं श्रुत्वा देवी तं चाह विस्मिता । एवमस्त्विति भद्रं ते शाश्वती सर्वकामदा ॥ ४१ ॥ सनत्कुमार बोले-उनके इस वचनको सुनकर सभी कामनाओंको पूर्ण करनेवाली सनातनी देवीने विस्मित होकर कहा-ऐसा ही हो ॥ ४१ ॥ तस्मिंस्तांश्च वरान् दत्त्वा पार्वतीपरमेश्वरौ । तत्रैवान्तश्च दधतुः कृत्वा कृष्णस्य सत्कृपाम् ॥ ४२ ॥ इस प्रकार श्रीकृष्णपर सत्कृपा करके उन्हें उन वरॉको देकर शिव-पार्वती वहीं अन्तर्हित हो गये । ४२ ॥ कृष्णः कृतार्थमात्मानममन्यत मुनीश्वरः । उपमन्योर्मुनेराशु प्रापाश्रममनुत्तमम् ॥ ४३ ॥ प्रणम्य शिरसा तत्र तं मुनिं केशिहा ततः । तया वृत्तं च तस्मै तत् समाचष्टोपमन्यवे ॥ ४४ ॥ हे मुनीश्वर ! श्रीकृष्ण अपनेको कृतार्थ समझने लगे, तदनन्तर वे शीघ्रताके साथ महर्षि उपमन्युके श्रेष्ठ आश्रममें गये । वहाँपर उन मुनिको नतमस्तक हो प्रणामकर केशिहा (केशी दैत्यका वध करनेवाले) कृष्णने उन उपमन्युसे उस वृत्तान्तको बताया- ॥ ४३-४४ ॥ स च तं प्राह कोऽन्यः स्याच्छर्वाद्देवाज्जनार्दन । महादानपतिर्लोके क्रोधे वाऽतीव दुःसहः ॥ ४५ ॥ तब उन्होंने उनसे कहा-हे जनार्दन ! लोकमें उन प्रभु सदाशिवसे बढ़कर महादानपति तथा क्रोधके करनेमें अतिशय दुःसह कौन हो सकता है ? ॥ ४५ ॥ ज्ञाने तपसि वा शौर्ये स्थैर्ये वा पद एव च । शृणु शंभोस्तु गोविन्द देवैश्वर्यं महायशाः ॥ ४६ ॥ तच्छ्रुत्वा श्रद्धया युक्तोऽभवच्छंभोस्तु भक्तिमान् । पप्रच्छ शिवमाहात्म्यं स तं प्राह मुनीश्वरः ॥ ४७ ॥ ज्ञान, तपस्या, शूरता, स्थिरता तथा पदमें भी उनसे अधिक कौन हो सकता है ? हे गोविन्द ! हे महायशस्वी ! अब आप शिवजीके ऐश्वर्यको सुनें । यह सुनकर वे श्रद्धासम्पन्न एवं शिवभक्तिपरायण हो शिवके माहात्म्यको पूछने लगे । तब मुनीश्वरने उनसे कहा- ॥ ४६-४७ ॥ उपमन्युरुवाच - भगवान् शङ्करः पूर्वं ब्रह्मलोके महात्मना । स्तुतो नामसहस्रेण दण्डिना ब्रह्मयोगिना ॥ ४८ ॥ उपमन्यु बोले-पूर्व समयमें ब्रहालोकमें ब्रह्मयोगी महात्मा तण्डीने शिवसहस्रनामसे भगवान् शिवकी स्तुति की थी ॥ ४८ ॥ सांख्याः पठन्ति तद्गीतं विस्तीर्णं च निघंटवत् । दुर्ज्ञानं मानुषाणां तु स्तोत्रं तत्सर्वकामदम् ॥ ४९ ॥ स्मरन्नित्यं शङ्करं त्वं गच्छ कृष्ण गृहं सुखी । भविष्यसि सदा तात शिवभक्तगणाग्रणीः ॥ ५० ॥ निघण्टुके समान विस्तृत [अभिप्रायवाले तथा महात्मा तण्डिके द्वारा गाये गये उस स्तोत्रका सांख्यवेत्ता पारायण करते हैं, मनुष्योंके लिये दुर्जेय वह स्तोत्र सम्पूर्ण कामनाओंको पूर्ण करनेवाला है । हे कृष्ण ! आप शिवका स्मरण करते हुए सुखपूर्वक घर जाइये । हे तात ! आप शिवके भक्तोंमें सदा अग्रणी रहेंगे । ४९-५० ॥ इत्युक्तस्तं नमस्कृत्य वासुदेवो मुनीश्वरम् । मनसा संस्मरन् शंभुं केशवो द्वारकां ययौ ॥ ५१ ॥ उनके ऐसा कहनेपर वासुदेव श्रीकृष्ण उन मुनीश्वर महर्षिको नमस्कार करके मनसे शिवका स्मरण करते हुए द्वारका चले गये ॥ ५१ ॥ सनत्कुमार उवाच - एवं कृष्णः समाराध्य शङ्करं लोकशङ्करम् । कृतार्थोऽभून्मुनिश्रेष्ठ सर्वाजेयोऽभवत्तथा ॥ ५२ ॥ सनत्कुमार बोले-हे मुनिश्रेष्ठ ! इस प्रकार संसारका कल्याण करनेवाले शिवजीकी आराधनाकर श्रीकृष्ण कृतार्थ हुए और सभीसे अजेय हो गये ॥ ५२ ॥ तथा दाशरथी रामः शिवमाराध्य भक्तितः । कृतार्थोऽभून्मुनिश्रेष्ठ विजयी सर्वतोऽभवत् ॥ ५३ ॥ हे मुनिश्रेष्ठ ! इसी तरह दशरथपुत्र श्रीराम भी भक्तिके साथ शिवकी आराधना करके कृतकृत्य हुए और सभीसे अजेय हो गये ॥ ५३ ॥ तपस्तप्त्वाऽतिविपुलं पुरा रामो गिरौ मुने । शिवाद्धनुः शरं चापं ज्ञानं वै परमुत्तमम् ॥ ५४ ॥ रावणं सगणं हत्वा सेतुं बद्ध्वांभसां निधौ । सीतां प्राप्य गृहं यातो बुभुजे निखिलां महीम् ॥ ५५ ॥ हे मुने ! पहले श्रीरामने पर्वतपर अतिशय तप करके शिवजीसे अत्युत्तम ज्ञान और धनुष-बाण प्राप्त किया था । तत्पश्चात् वे समुद्रपर पुल बाँधकर सपरिवार रावणका वधकर जानकीको साथ लेकर घर लौटे और सम्पूर्ण पृथ्वीका शासन करने लगे ॥ ५४-५५ ॥ तथा च भार्गवो रामो ह्याराध्य तपसा विभुम् । निरीक्ष्य दुःखितः शर्वात्पितरं क्षत्रियैर्हतम् ॥ ५६ ॥ तीक्ष्णं स परशुं लेभे निर्ददाह च तेन तान् । त्रिः सप्तकृत्वः क्षत्रांश्च प्रसन्नात्परमेश्वरात् ॥ ५७ ॥ इसी प्रकार क्षत्रियोंके द्वारा मारे गये अपने पिताको देखकर दुखी होकर भृगपुत्र परशुरामने तपस्याके द्वारा शिवकी आराधना करके प्रसन्न हुए परमेश्वर शिवसे तीक्ष्ण परशुको प्राप्त किया और उससे इक्कीस बार उन क्षत्रियोंका संहार किया ॥ ५६-५७ ॥ अजेयश्चामरश्चैव सोऽद्यापि तपसां निधिः । लिङ्गार्चनरतो नित्यं दृश्यते सिद्धचारणैः ॥ ५८ ॥ वे महातपस्वी [परशुराम] अजेय और अमर हैं । वे आज भी सिद्ध और चारणोंके साथ शिवलिंगका पूजन करते हुए देखे जाते हैं ॥ ५८ ॥ महेन्द्रपर्वते रामः स्थितस्तपसि तिष्ठति । कल्पान्ते पुनरेवासावृषिस्थानमवाप्स्यति ॥ ५९ ॥ असितस्यानुजः पूर्वं पीडया कृतवांस्तपः । मूलग्राहेण विश्वस्य देवलो नाम तापसः ॥ ६० ॥ वे परशुराम [इस समय भी] महेन्द्रपर्वतपर स्थित रहकर तपस्यामें रत हैं । कल्पका अन्त होनेपर वे पुनः ऋषिस्थान प्राप्त करेंगे । महर्षि असितके अनुज देवल नामक तपस्वीने अपने भाईके द्वारा सर्वस्व अपहरणके बाद दुखी होकर शिवकी आराधना की थी ॥ ५९-६० ॥ पुरन्दरेण शप्तस्तु तपस्वी यश्च सुस्थिरम् । अधर्म्यं धर्ममल मल्लिङ्गमारध्य कामदम् ॥ ६१ ॥ अधर्मयुक्त कार्य करनेपर इन्द्रके द्वारा शापित किसी तपस्वीने कामनाकी पूर्ति करनेवाले शिवलिंगकी आराधना करके सुस्थिर धर्मकी प्राप्ति की थी ॥ ६१ ॥ चाक्षुषस्य मनोः पुत्रो मृगोऽभूत्तु मरुस्थले । वसिष्ठशापाद् गृत्समदो दण्डकारण्य एकलः ॥ ६२ ॥ हृदये संस्मन् भक्त्या प्रवणेन युतं शिवम् । तस्मान्मृत्युमुखाकारो गणो मृगमुखोऽभवत् ॥ ६३ ॥ चाक्षुष मनुका पुत्र गृत्समद वसिष्ठके शापसे दण्डकारण्यके मरुस्थलमें [कूर] पशु हुआ और अपने मनमें प्रणवयुक्त शिवमन्त्रका भक्तिपूर्वक स्मरण करता हुआ अकेले घूमा करता था, [वह भगवान् शिवकी कृपासे] मृत्युके समान मुखाकृतिवाला मृगमुख नामक शिवका गण हुआ ॥ ६२-६३ ॥ अजरामरतां नीतस्तीर्त्वा शापं पुनश्च सः । शङ्करेण कृतः प्रीत्या नित्यं लम्बोदरानुगः ॥ ६४ ॥ इस प्रकार शिवने प्रेमपूर्वक उसके शापको दूरकर उसे अजर-अमर कर दिया और गणेशजीका अनुगामी बना दिया ॥ ६४ ॥ गार्ग्याय प्रददौ शर्वो मोक्षं च भुवि दुर्लभम् । कामचारी महाक्षेत्रं कालज्ञानं महर्द्धिमत् ॥ ६५ ॥ चतुष्पादं सरस्वत्याः पारङ्गत्वं च शाश्वतम् । न तुल्यं च सहस्रं तु पुत्राणां प्रददौ शिवः ॥ ६६ ॥ स्वेच्छासे विचरण करनेवाले सदाशिवने गार्यको भूलोकमें दुर्लभ मोक्ष, महासमृद्धिसम्पन्न महाक्षेत्र, कालज्ञान, धर्मादि चारों पदार्थ प्रदान किये तथा सदाके लिये भगवती भारतीका पारंगत विद्वान् बनाया । शिवजीने उन्हें अतुलनीय हजार पुत्रोंकी प्राप्तिका वरदान भी दिया ॥ ६५-६६ ॥ वेदव्यासं तु योगीन्द्रं पुत्रं तुष्टः पिनाकधृक् । पराशराय च ददौ जरामृत्युविवर्जितम् ॥ ६७ ॥ मांडव्यः शङ्करणैव जीवं दत्त्वा विसर्जितः । वर्षाणां दश लक्षाणि शूलाग्रादवरोपितः ॥ ६८ ॥ सन्तुष्ट हुए पिनाकधारी शिवने पराशरको जरामरणरहित वेदव्यास नामक योगीश्वर पुत्र प्रदान किया । शिवजीने शूलके अग्रभागपर दस लाख वर्षोंसे चढ़े हुए माण्डव्य ऋषिको जीवनदान देकर मुक्त किया ॥ ६७-६८ ॥ दरिद्रो ब्राह्मणः कश्चिन्निक्षिप्य गुरुवेश्मनि । पुत्रं तु गालवं यश्च पूर्वमासीद् गृहाश्रमी ॥ ६९ ॥ गुप्तो वा मुनिशालायां भिक्षुरायाति तद्गृहम् । भार्यामुवाच यः कश्चिदवश्यं निर्धनो यतः ॥ ७० ॥ स तु वाच्यो भवत्या च न दृश्यन्त इति प्रियः । अतिथेरागतस्यापि किं दास्यामि गृहे वसन् ॥ ७१ ॥ पूर्व समयमें कोई निर्धन गृहस्थ ब्राह्मण अपने पुत्र गालवको गुरुके घरमें रखकर मुनियोंके आश्रममें छिप गया । उसके घरपर भिक्षुक आते-जाते रहते थे । धनहीन होनेके कारण उस ब्राह्मणने अपनी स्वीसे कह दिया था कि जो कोई भिक्षुक आये, उससे तुम कह दिया करो कि मेरे पति घरपर दिखायी नहीं देते हैं क्योंकि आये हए अतिथिको मैं गृहस्थ होते हुए भी क्या प्रदान करूं ? ॥ ६९-७१ ॥ कदाचिदतिथिः कश्चित्क्षुत्तृषाक्षामतर्षितः । तामुवाच स भर्ता ते क्व गतश्चेति तं च सा ॥ ७२ ॥ प्राह भर्ता मदीयस्तु सांप्रतं न च दृश्यते । स ऋषिस्तामुवाचेदं ज्ञात्वा दिव्येन चक्षुषा ॥ ७३ ॥ इसके बाद किसी समय भूख और प्याससे दुर्बल और अतिशय व्याकुल कोई अतिथि पहुँचा, उसने उस ब्राह्मणीसे पूछा कि तुम्हारा पति कहाँ गया है ? तब उस ब्राह्मणीने उससे कहा कि मेरे पति तो इस समय दिखायी ही नहीं दे रहे हैं । इसके बाद दिव्य दृष्टिसे उसको देखकर भिक्षुकरूप महर्षिने उससे यह कहा-तुम्हारा पति घरमें कहीं छिपकर बैठा हुआ है और [उसके ऐसा कहते ही] वह ब्राह्मण वहींपर मर गया ॥ ७२-७३ ॥ गृहस्थितः प्रतिच्छन्नस्तत्रैव स मृतो द्विजः । विश्वामित्रस्यनुज्ञातस्तत्पुत्रो गालवस्तथा ॥ ७४ ॥ गृहमागत्य मातुः स श्रुत्वा शापं सुदारुणम् । आराध्य शङ्करं देवं पूजां कृत्वा तु शांभवीम् ॥ ७५ ॥ गृहादसौ विनिष्क्रान्तः संस्मरञ्शङ्करं हृदा । अथ तं तनयं दृष्ट्वा पिता तं प्राह साञ्जलिम् ॥ ७६ ॥ महादेवप्रसादाच्च कृतकृत्योऽस्मि कृत्यतः । धनवान्पुत्रवांश्चैव मृतोऽहं जीवितः पुनः ॥ ७७ ॥ तत्पश्चात् विश्वामित्रसे सभी वृत्तान्त जानकर उसका पुत्र गालव अपने घर आया और मातासे दारुण शापकी बात जानकर उसने शैव विधानके अनुसार पूजा करते हुए शिवजीकी आराधना की । [तब शिवजीकी कृपासे जीवित हुआ उसका पिता] मनमें शंकरजीका स्मरण करता हुआ घरसे निकला । इसके बाद उस पुत्रको देखकर उसके पिताने हाथ जोड़कर कहा-मैं महादेवजीकी कृपासे कृतकृत्य हो गया हूँ । मैं धनवान् तथा पुत्रवान् हो गया हूँ और मरकर पुनः जीवित हो गया हूँ ॥ ७४-७७ ॥ इति वः कथितमशेषं नाहं शक्तः समासतो व्यासात् । वक्तुं शंभोश्च गुणाञ्शेषस्यापि न मुखानि स्युः ॥ ७८ ॥ [हे मुनिगण !] इस प्रकार मैंने संक्षेपमें वर्णन कर दिया, मैं पूर्णरूपसे वर्णन करनेमें समर्थ नहीं हूँ । शेषनागके [हजार] मुख भी विस्तारपूर्वक सदाशिवके गुणोंका वर्णन करनेमें समर्थ नहीं हैं । ७८ ॥ इति श्रीशिवमहापुराणे पंचम्यामुमासंहितायां कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें कृष्णादिशिवभक्तोद्धारण शिवमाहात्म्यवर्णन नामक तीसरा अध्याय पूर्ण हुआ ॥ ३ ॥ श्रीगौरीशंकरार्पणमस्तु |