![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
द्वितीयोऽध्यायः सनत्कुमारव्याससंवादे उपमन्यूपदेशः -
श्रीकृष्णके प्रति उपमन्युका शिवभक्तिका उपदेश सनत्कुमार उवाच - इत्याकर्ण्य मुनेर्वाक्यमुपमन्योर्महात्मनः । जातभक्तिर्महादेवे कृष्णः प्रोवाच तं मुनिम् ॥ १ ॥ सनत्कुमार बोले-महात्मा उपमन्युका यह वचन सुनकर महादेवके प्रति उत्पन्न हुई भक्तिवाले कृष्णने उन मुनिसे कहा- ॥ १ ॥ श्रीकृष्ण उवाच - उपमन्यो मुने तात कृपां कुरु ममोपरि । ये ये शिवं समाराध्य कामानापुश्च तान्वद ॥ २ ॥ श्रीकृष्ण बोले-हे उपमन्यो ! हे मुने ! हे तात ! आप मेरे ऊपर कृपा कीजिये, जिन-जिन लोगोंने शिवकी आराधनाकर अपनी कामनाएँ प्राप्त की, उन्हें आप बताइये ॥ २ ॥ सनत्कुमार उवाच - इत्याकर्ण्योपमन्युः स मुनिः शैववरो महान् । कृष्णवाक्यं सुप्रशस्य प्रत्युवाच कृपानिधिः ॥ ३ ॥ सनत्कुमार बोले- श्रीकृष्णका यह वचन सुनकर शैवोंमें श्रेष्ठ कृपानिधि महात्मा उपमन्यु मुनिने उनकी प्रशंसा करके कहा- ॥ ३ ॥ उपमन्युरुवाच - यैर्यैर्भवाराधनतः प्राप्तो हृत्काम एव हि । तांस्तान् भक्तान् प्रवक्ष्यामि शृणु त्वं वै यदूद्वह ॥ ४ ॥ उपमन्यु बोले-हे यदु श्रेष्ठ ! जिन-जिन लोगोंने सदाशिवकी आराधनासे अपने-अपने हृदयकी कामना पूर्ण की, उन-उन भक्तोंका वर्णन करूँगा, आप सुनें ॥ ४ ॥ शर्वात्सर्वामरैश्वर्यं हिरण्यकशिपुः पुरा । वर्षाणां दशलक्षाणि सोऽलभच्चन्द्रशेखरात् ॥ ५ ॥ पूर्व समयमें हिरण्यकशिपुने दस लाख वर्षतक शिवाराधनकर चन्द्रशेखर सदाशिवसे सभी देवगणोंका ऐश्वर्य प्राप्त किया ॥ ५ ॥ तस्याऽथ पुत्रप्रवरो नन्दनो नाम विश्रुतः । स च शर्ववरादिन्द्रं वर्षायुतमधोऽनयत् ॥ ६ ॥ विष्णुचक्रं च तत् घोरं वज्रमाखण्डलस्य च । शीर्णं पुराभवत्कृष्ण तदङ्गेषु महाहवे ॥ ७ ॥ उसीका पुत्रप्रवर नन्दन नामसे प्रसिद्ध हुआ, उसने शिवजीसे वर प्राप्तकर दस हजार वर्षतक इन्द्रके साथ युद्ध किया था । हे श्रीकृष्ण ! पूर्वकालमें उस महायुद्धमें विष्णुका भयानक [सुदर्शन चक्र तथा इन्द्रका वज उसके अंगोंमें लगकर चूर-चूर हो गये थे ॥ ६-७ ॥ न शस्त्राणि वहन्त्यङ्गे धर्मतस्तस्य धीमतः । ग्रहस्यातिबलस्याजौ चक्रवज्रमुखान्यपि ॥ ८ ॥ अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा । देवदत्तवरा जघ्नुरसुरेन्द्राः सुरान् भृशम् ॥ ९ ॥ युद्धमें उस अत्यन्त बलशाली एवं बुद्धिमान् ग्रह [राहु-के अंगमें [प्रहार किये गये] सुदर्शनचक्र एवं इन्द्रके वज्र आदि मुख्य अस्त्र भी शिवजीकी तपस्याके प्रभावसे उसे पीड़ित नहीं करते थे । उस अत्यन्त बलवान् ग्रहके द्वारा पीडित हुए देवताओंने भी शिवसे ही वर प्राप्तकर दैत्योंको बहुत प्रताड़ित किया ॥ ८-९ ॥ तुष्टो विद्युत्प्रभस्यापि त्रैलोक्येश्वरतामदात् । शतवर्षसहस्राणि सर्वलोकेश्वरो भवः ॥ १० ॥ तथा पुत्रसहस्राणामयुतं च ददौ शिवः । मम चानुचरो नित्यं भविष्यस्यब्रवीदिति ॥ ११ ॥ कुशद्वीपे शुभं राज्यमददाद्भगवान् भवः । स तस्मै शङ्करः प्रीत्या वासुदेव प्रहृष्टधीः ॥ १२ ॥ सर्वलोकाधिपति सदाशिवने विद्युत्प्रभ नामक राक्षसपर भी प्रसन्न होकर एक लाख वर्षपर्यन्त उसे त्रैलोक्यका स्वामित्व प्रदान किया, शिवजीने उसे सहल अयुत (एक करोड़) पुत्र भी दिये और उससे कहा कि तुम मेरे नित्य अनुचर रहोगे । हे वासुदेव ! भगवान् शिवने प्रसन्नचित्त होकर उसे प्रेमपूर्वक कुशद्वीपमें उत्तम राज्य भी प्रदान किया ॥ १०-१२ ॥ धात्रा सृष्टः शतमखो दैत्यो वर्षशतं पुरा । तपः कृत्वा सहस्रं तु पुत्राणामलभद्भवात् ॥ १३ ॥ पूर्वकालमें ब्रह्माजीद्वारा उत्पन्न शतमुख नामक दैत्यने सौ वर्षपर्यन्त तपस्या करके उनके वरसे एक हजार पुत्र प्राप्त किये ॥ १३ ॥ याज्ञवल्क्य इति ख्यातो गीतो वेदेषु वै मुनिः । आराध्य स महादेवं प्राप्तवान् ज्ञानमुत्तमम् ॥ १४ ॥ वेदव्यासस्तु यो नाम्ना प्राप्तवानतुलं यशः । सोऽपि शङ्करमाराध्य त्रिकालज्ञानमाप्तवान् ॥ १५ ॥ वेद जिनकी महिमाका गान करते हैं, उन महादेवकी आराधनाकर महर्षि याज्ञवल्क्यने उत्तम ज्ञान प्राप्त किया । जो [मुनिवर] वेदव्यास नामसे प्रसिद्ध हैं, उन्होंने भी शंकरकी आराधना करके अतुलनीय यश प्राप्त किया और वे त्रिकालज्ञ हुए ॥ १४-१५ ॥ इन्द्रेण वालखिल्यास्ते परिभूतास्तु शङ्करात् । लेभिरे सोमहर्तारं गरुडं सर्वदुर्जयम् ॥ १६ ॥ आपः प्रनष्टाः सर्वाश्च पूर्वरोषात्कपर्दिनः । शर्वं समकपालेन देवैरिष्टा प्रवर्तिताः ॥ १७ ॥ इन्द्रद्वारा अपमानित उन बालखिल्य महर्षियोंने सदाशिवसे सोमहर्ता तथा सभीसे दुर्जय गरुड़को प्राप्त किया । पूर्वकालमें शिवजीके क्रोधित हो जानेसे [घोर अनावृष्टिके कारण] सम्पूर्ण जल समाप्त हो गया, तब देवगणोंने सप्तकपाल यागके द्वारा शिवजीका यजनकर जलको पुनः प्रकट किया ॥ १६-१७ ॥ अत्रेर्भार्या चानसूया त्रीणि वर्षशतानि च । मुशलेषु निराहारा सुप्त्वा शर्वात्ततः सुतान् ॥ १८ ॥ दत्तात्रेयं मुनिं लेभे चन्द्रं दुर्वाससं तथा । गङ्गां प्रवर्तयामास चित्रकूटे पतिव्रता ॥ १९ ॥ [महर्षि अत्रिकी भार्या अनसूयाने तीन सौ वर्षपर्यन्त निराहार रहकर मुसलोंपर शयन करके शिवजीसे दत्तात्रेय, चन्द्रमा एवं दुर्वासा-जैसे पुत्र प्राप्त किये और उन पतिव्रताने चित्रकूटमें गंगाको प्रकट किया ॥ १८-१९ ॥ विकर्णश्च महादेवं तथा भक्तसुखावहम् । प्रसाद्य महतीं सिद्धिमाप्तवान् मधुसूदन ॥ २० ॥ हे मधुसूदन ! विकर्णने भक्तोंको सुख देनेवाले महादेवको प्रसन्न करके बहुत बड़ी सिद्धि प्राप्त की ॥ २० ॥ चित्रसेनो नृपः शंभुं प्रसाद्य दृढभक्तिमान् । समस्तनृपभीतिभ्योऽभयं प्रापातुलं च कम् ॥ २१ ॥ श्रीकरो गोपिकासूनुर्नृपपूजाविलोकनात् । जातभक्तिर्महादेवे परमां सिद्धिमाप्तवान् ॥ २२ ॥ [शिवमें] दृढ़ भक्तिसे युक्त राजा चित्रसेन (चन्द्रसेन)-ने शिवजीको प्रसन्न करके सम्पूर्ण राजाओंके भयसे मुक्त हो निर्भयता और अतुल सम्पत्ति प्राप्त की । राजाके द्वारा की जाती हुई पूजाको देखनेसे महादेवके प्रति उत्पन्न भक्तिवाले गोपिकापुत्र श्रीकरने परम सिद्धिको प्राप्त किया ॥ २१-२२ ॥ चित्राङ्गदो नृपसुतः सीमन्तिन्याः पतिर्हरे । शिवानुग्रहतो मग्नो यमुनायां मृतो न हि ॥ २३ ॥ हे हरे । शिवके अनुग्रहसे सीमन्तिनीका पति चित्रांगद नामक राजपुत्र यमुनामें डूबनेपर भी नहीं मरा ॥ २३ ॥ स च तक्षालयं गत्वा तन्मैत्रीं प्राप्य सुव्रतः । आयातः स्वगृहं प्रीतो नानाधनसमन्वितः ॥ २४ ॥ तक्षकके घर जाकर उससे मित्रता स्थापितकर उत्तम व्रतवाला वह अनेक धन-सम्पत्तिसे परिपूर्ण हो प्रसन्नतापूर्वक अपने घर लौट आया ॥ २४ ॥ सीमन्तिनी प्रिया तस्य सोमव्रतपरायणा । शिवानुग्रहतः कृष्ण लेभे सौभाग्यमुत्तमम् ॥ २५ ॥ हे कृष्ण ! उसकी भार्या सीमन्तिनीने सोमवारका व्रतकर शिवके अनुग्रहसे उत्तम सौभाग्य प्राप्त किया ॥ २५ ॥ तत्प्रभावाद् व्रते तस्मिन्नेको द्विजसुतः पुरा । कश्चित्स्त्रीत्वं गतो लोभात्कृतदाराकृतिश्छलात् ॥ २६ ॥ पूर्वकालमें उस व्रतमें निरत किसी ब्राह्मणपुत्रने लोभके वशीभूत हो छलसे स्त्रीका रूप धारण करनेके कारण उसके प्रभावसे स्त्रीत्वको प्राप्त कर लिया ॥ २६ ॥ चञ्चुका पुंश्चली दुष्टा गोकर्णे द्विजतः पुरा । श्रुत्वा धर्मकथां शंभोर्भक्त्या प्राप परां गतिम् ॥ २७ ॥ स्वस्त्र्यनुग्रहतः पापी बिंदुगो चञ्चुकापतिः । श्रुत्वा शिवपुराणं स सद्गतिं प्राप शाङ्करीम् ॥ २८ ॥ पूर्वकालमें गोकर्णक्षेत्रमें किसी दुष्टा चंचुका (चंचुला) नामक व्यभिचारिणी स्त्रीने किसी द्विजसे शिवजीको धार्मिक कथाको भक्तिपूर्वक सुनकर परम गति प्राप्त की । चंचुकाके पापी पति बिन्दुगने भी अपनी पत्नीको कृपासे शिवपुराण सुनकर उत्तम शिवलोकको प्राप्त किया ॥ २७-२८ ॥ पिङ्गला गणिका ख्याता मदराह्वो द्विजाधमः । शैवमृषभमभ्यर्च्य लेभाते सद्गतिं च तौ ॥ २९ ॥ पिंगला नामक वेश्या और मदर नामक अधम ब्राह्मण-उन दोनोंने महादेव शिवजीकी आराधना करके उत्तम गति प्राप्त की ॥ २९ ॥ महानन्दाभिधा काश्चिद्वेश्या शिवपदारता । दृढात्पणात्सुप्रसाद्य शिवं लेभे च सद्गतिम् ॥ ३० ॥ कैकेयी द्विजबाला च सादराह्वा शिवव्रता । परमं हि सुखं प्राप शिवेशव्रतधारणात् ॥ ३१ ॥ महानन्दा नामक किसी वेश्याने शिवचरणों में तल्लीन होकर अपनी दृढ़ प्रतिज्ञासे शिवजीको भलीभाँति प्रसन्नकर सद्गति प्राप्त की । केकयदेशकी रहनेवाली शिवव्रता सादरा नामक विप्रकन्याने भगवान् शिवका व्रत धारण करनेसे परम सुख प्राप्त किया ॥ ३०-३१ ॥ विमर्षणश्च नृपतिः शिवभक्तिं विधाय वै । गतिं लेभे परां कृष्ण शिवानुग्रहतः पुरा ॥ ३२ ॥ हे कृष्ण ! पूर्वकालमें राजा विमर्षणने शिवभक्तिकर शिवके अनुग्रहसे श्रेष्ठ गति प्राप्त की ॥ ३२ ॥ दुर्जनश्च नृपः पापी बहुस्त्रीलंपटः खलः । शिवभक्त्या शिवं प्राप निर्लिप्तः सर्वकर्मसु ॥ ३३ ॥ अनेक स्त्रियोंमें आसक्त, पापी तथा दुष्ट, दुर्जन नामक राजाने शिवभक्तिके द्वारा सम्पूर्ण कर्मोमें निर्लिप्त रहकर शिवको प्राप्त किया ॥ ३३ ॥ सस्त्रीकः शबरो नाम्ना शङ्करश्च शिवव्रती । चिताभस्मरतो भक्त्या लेभे तद्गतिमुत्तमाम् ॥ ३४ ॥ सौमिनी नाम चाण्डाली संपूज्याज्ञानतो हि सा । लेभे शैवीं गतिं कृष्ण शङ्करानुग्रहात्परात् ॥ ३५ ॥ शिवव्रतपरायण शंबर नामक शैव भीलने अपनी स्त्रीसहित भक्तिभावसे चिताकी विभूतिका लेपकर उत्तम गतिको प्राप्त किया । हे कृष्ण ! सौमिनी नामक चाण्डालीने अज्ञानसे पूजा करके महादेवकी परम कृपासे शिवगति प्राप्त की । ३४-३५ ॥ महाकालाभिधो व्याधो किरातः परहिंसकः । समभ्यर्च्य शिवं भक्त्या लेभे सद्गतिमुत्तमाम् ॥ ३६ ॥ दुर्वासा मुनिशार्दूलः शिवानुग्रहतः पुरा । तस्तार स्वमतं लोके शिवभक्तिं विमुक्तिदाम् ॥ ३७ ॥ दूसरोंकी हिंसा करनेवाले महाकाल नामक किरातजातीय व्याधने भक्तिसे शिवपूजनकर उत्तम सद्गति प्राप्त की । पूर्वकालमें मुनिश्रेष्ठ दुर्वासाने शिवके अनुग्रहसे मुक्ति देनेवाली शिवभक्ति एवं अपने मतका लोकमें प्रचार किया ॥ ३६-३७ ॥ कौशिकश्च समाराध्य शङ्करं लोक शङ्करम् । ब्राह्मणोऽभूत्क्षत्रियश्च द्वितीय इव पद्मभूः ॥ ३६ ॥ लोककल्याणकारी भगवान् सदाशिवकी आराधनाकर विश्वामित्रने क्षत्रिय होते हुए भी ब्राह्मणत्वको प्राप्त किया तथा दूसरे ब्रह्माके समान हो गये ॥ ३८ ॥ शिवमभ्यर्च्य सद्भक्त्या विरञ्चिः शैवसत्तमः । अभूत्सर्गकरः कृष्ण सर्वलोकपितामहः ॥ ३९ ॥ हे कृष्ण ! शिवभक्तोंमें श्रेष्ठ सर्वलोकपितामह ब्रह्माजी उत्तम भक्तिसे शिवकी पूजाकर सृष्टिकर्ता बन गये ॥ ३९ ॥ मार्कण्डेयो मुनिवरश्चिरंजीवी महाप्रभुः । शिवभक्तवरः श्रीमान् शिवानुग्रहतो हरे ॥ ४० ॥ देवेन्द्रो हि महाशैवस्त्रैलोक्यं बुभुजे पुरा । शिवानुग्रहतः कृष्ण सर्वदेवाधिपः प्रभुः ॥ ४१ ॥ हे हरे ! शिवभक्तोंमें श्रेष्ठ श्रीमान् मुनिवर मार्कण्डेय शिवजीकी कृपासे महाप्रभुतासम्पन्न एवं चिरंजीवी हुए । हे कृष्ण ! सभी देवताओंके स्वामी महान् शिवभक्त और प्रभुतासम्पन्न देवेन्द्रने पूर्व समयमें शिवके अनुग्रहसे त्रैलोक्यका उपभोग किया ॥ ४०-४१ ॥ बलिपुत्रो महाशैवः शिवानुग्रहतो वशी । बाणो बभूव ब्रह्माण्डनायकः सकलेश्वरः ॥ ४२ ॥ महाशैव तथा जितेन्द्रिय बलिपुत्र बाणासुर शिवजीकी कृपासे सबका स्वामी एवं ब्रह्माण्डका नायक हुआ ॥ ४२ ॥ हरिः शक्तिश्च सद्भक्त्या दधीचश्च महेश्वरः । शिवानुग्रहतोऽभूवंस्तथा रामो हि शाङ्करः ॥ ४३ ॥ विष्णु, [महर्षि] शक्ति, महान् सामर्थ्यवाले दधीचि एवं श्रीराम भी शिवके अनुग्रहसे महाशैव हुए ॥ ४३ ॥ कणादो भार्गवश्चैव गुरुर्गौतम एव च । शिवभक्त्या बभूवुस्ते महाप्रभव ईश्वरा ॥ ४४ ॥ कणाद, भार्गव, गुरु बृहस्पति, गौतम-ये सभी शिवकी भक्तिसे महाप्रभुतासम्पन्न और ऐश्वर्यशाली हुए ॥ ४४ ॥ शाकल्यः शंसितात्मा च नववर्षशातान्यपि । भवमाराधयामास मनोयज्ञेन माधव ॥ ४५ ॥ तुतोष भगवानाह ग्रंथकर्ता भविष्यसि । वत्साक्षया च ते कीर्तिस्त्रैलोक्ये प्रभविष्यति ॥ ४६ ॥ अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् । भविष्यसि ऋषिश्रेष्ठ सूत्रकर्ता ततस्ततः ॥ ४७ ॥ हे माधव ! प्रशंसनीय आत्मावाले शाकल्य ऋषिने नौ सौ वर्षपर्यन्त मानसयज्ञसे शिवको आराधना की । तब भगवान् शिव प्रसन्न हो गये और बोले-हे वत्स ! तुम ग्रन्थकार होओगे, तीनों लोकोंमें तुम्हारी अक्षय कीर्ति होगी और तुम्हारा वंश अक्षय तथा महर्षियोंसे अलंकृत होगा । हे ऋषिश्रेष्ठ ! तुम्हारा पुत्र सूत्रकार बनेगा । ४५-४७ ॥ इत्येवं शङ्करात्प्राप वरं मुनिवरः स वै । त्रैलोक्ये विततश्चासीत्पूज्यश्च यदुनन्दन ॥ ४८ ॥ हे यदुनन्दन ! इस प्रकार उन मुनिश्रेष्ठने शिवसे वरदान प्राप्त किया और वे त्रैलोक्यमें प्रख्यात तथा पूजनीय हुए ॥ ४८ ॥ सावर्णिरिति विख्यात ऋषिरासीत्कृते युगे । इह तेन तपस्तप्तं षष्टिवर्षशतानि च ॥ ४९ ॥ तमाह भगवान् रुद्रः साक्षात्तुष्टोस्मि तेऽनघ । ग्रंथकृल्लोकविख्यातो भवितास्यजरामरः ॥ ५० ॥ सत्ययुगमें सावर्णि इस नामसे प्रसिद्ध एक ऋषि हुए, जिन्होंने इसी स्थानपर छः हजार वर्षपर्यन्त तप किया । तब साक्षात् भगवान् रुद्रने उनसे कहा-हे अनघ ! मैं तुमसे सन्तुष्ट हूँ, तुम लोकविख्यात ग्रन्थकर्ता और अजर-अमर होओगे ॥ ४९-५० ॥ एवंविधो महादेवः पुण्यपूर्वतरैस्ततः । समर्चितः शुभान् कामान् प्रददाति यथेप्सितान् ॥ ५१ ॥ एकेनैव मुखेनाहं वक्तुं भगवतो गुणाः । ये सन्ति तान्न शक्नोमि ह्यपि वर्षशतैरपि ॥ ५२ ॥ इस प्रकार पूर्वजन्मके पुण्योंसे समर्चित हुए महादेव यथेच्छ शुभ कामनाओंको प्रदान करते हैं । [हे कृष्ण !] भगवान् शिवके जो गुण हैं, उनका वर्णन मैं एक मुखसे तो सैकड़ों वर्षों में भी नहीं कर सकता हूँ ॥ ५१-५२ ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सनत्कुमारव्याससंवादे उपमन्यूपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें उपमन्युपदेश नामक दूसरा अध्याय पूर्ण हुआ ॥ २ ॥ श्रीगौरीशंकरार्पणमस्तु |