![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ पञ्चमी उमासंहितायां
पञ्चमोऽध्यायः महापातकवर्णनम्
महापातकोंका वर्णन व्यास उवाच - ये पापनिरता जीवा महानरकहेतवः । भगवंस्तान् समाचक्ष्व ब्रह्मपुत्र नमोऽस्तु ते ॥ १ ॥ व्यासजी बोले-हे भगवन् ! हे ब्रह्मपुत्र ! महानरकमें जानेवाले जो पापपरायण जीव हैं, उनका वर्णन कीजिये, आपको नमस्कार है ॥ १ ॥ सनत्कुमार उवाच - ये पापनिरता जीवा महानरकहेतवः । ते समासेन कथ्यन्ते सावधानतया शृणु ॥ २ ॥ परस्त्रीद्रव्यसङ्कल्पश्चेतसाऽनिष्टचिन्तनम् । अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम् ॥ ३ ॥ सनत्कुमार बोले-हे व्यासजी ! पापोंमें संलग्न जो महानरकगामी जीव हैं, मैं उनका संक्षेपमें वर्णन कर रहा हूँ, आप सावधानीपूर्वक सुनें । दूसरोंकी स्त्री तथा पराये धनकी इच्छा, मनसे दूसरोंका अनिष्टचिन्तन तथा बुरे कामोंमें प्रवृत्ति-ये चार प्रकारके मानस पापकर्म हैं ॥ २-३ ॥ अविबद्धप्रलापत्वमसत्यं चाप्रियं च यत् । परोक्षतश्च पैशुन्यं चतुर्द्धा कर्म वाचिकम् ॥ ४ ॥ अभक्ष्यभक्षणं हिंसा मिथ्याकार्य निवेशनम् । परस्वानामुपादानं चतुर्द्धा कर्म कायिकम् ॥ ५ ॥ असम्बद्ध प्रलाप, असत्य, अप्रिय भाषण तथा पीठपीछे चुगलखोरी-ये चार प्रकारके वाचिक पापकर्म हैं । अभक्ष्यभक्षण, हिंसा, अनुचित कर्मके प्रति आग्रह एवं परधनका अपहरण-ये चार प्रकारके कायिक पापकर्म हैं । ४-५ ॥ इत्येतद् वा दशविधं कर्म प्रोक्तं त्रिसाधनम् । अस्य भेदान् पुनर्वक्ष्ये येषां फलमनन्तकम् ॥ ६ ॥ इस प्रकार ये मन,वाणी तथा शरीररूप साधनोंसे होनेवाले बारह प्रकारके पापकर्म कहे गये हैं. अब मैं इनके भेदोंका वर्णन करता है, जिनके [अनिष्ट] परिणामोंका कोई अन्त नहीं है ॥ ६ ॥ ये द्विषन्ति महादेवं संसारार्णवतारकम् । सुमहत्पातकं तेषां निरयार्णवगामिनाम् ॥ ७ ॥ ये शिवज्ञानवक्तारं निन्दन्ति च तपस्विनम् । गुरून् पितॄनथोन्मत्तास्ते यान्ति निरयार्णवम् ॥ ८ ॥ जो संसारसमुद्रसे पार करनेवाले महादेवको निन्दा करते हैं, नरकसमुद्रमें पड़नेवाले उन लोगोंको महापाप लगता है । जो उन्मत्त होकर शिवज्ञानके उपदेशक, तपस्वी, गुरुओं एवं पितृजनोंकी निन्दा करते हैं, वे नरकसमुद्र में जाते हैं ॥ ७-८ ॥ शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् । देवद्रव्यापहरणं द्विजद्रव्यविनाशनम् ॥ ९ ॥ हरन्ति ये च संमूढाः शिवज्ञानस्य पुस्तकम् । महान्ति पातकान्याहुरनन्तफलदानि षट् ॥ १० ॥ शिवनिन्दा करना, गुरुनिन्दा करना, शैवसिद्धान्तका खण्डन करना, देवद्रव्यका अपहरण करना, द्विजद्रव्यका नाश करना और मूर्खतावश शिवज्ञानविषयक पुस्तकका अपहरण करना-ये छः अनन्त फल देनेवाले महापातक कहे गये हैं ॥ ९-१० ॥ नाभिनन्दन्ति ये दृष्ट्वा शिवपूजां प्रकल्पिताम् । न नमन्त्यर्चितं दृष्ट्वा शिवलिङ्गं स्तुवन्ति न ॥ ११ ॥ यथेष्टचेष्टा निः शङ्काः सन्तिष्ठन्ते रमन्ति च । उपचारविनिर्मुक्ताः शिवाग्रे गुरुसन्निधौ ॥ १२ ॥ स्थानसंस्कारपूजां च ये न कुर्वन्ति पर्वसु । विधिवद्वा गुरूणां च कर्म्मयोगव्यवस्थिताः ॥ १३ ॥ ये त्यजन्ति शिवाचारं शिवभक्तान्द्विषन्ति च । असंपूज्य शिवज्ञानं येऽधीयते लिखन्ति च ॥ १४ ॥ अन्यायतः प्रयच्छन्ति शृण्वन्त्युच्चारयन्ति च । विक्रीडन्ति च लोभेन कुज्ञाननियमेन च ॥ १५ ॥ असंस्कृतप्रदेशेषु यथेष्टं स्वापयन्ति च । शिवज्ञानकथाक्षेपं यः कृत्वान्यत्प्रभाषते ॥ १६ ॥ न ब्रवीति च यः सत्यं न प्रदानं करोति च । अशुचिर्वाऽशुचिस्थाने यः प्रवक्ति शृणोति च ॥ १७ ॥ गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति । न करोति च शुश्रूषामाज्ञां च भक्तिभावतः ॥ १८ ॥ नाभिनन्दन्ति तद्वाक्यमुत्तरं च प्रयच्छति । गुरुकर्मण्यसाध्यं यत्तदुपेक्षां करोति च ॥ १९ ॥ गुरुमार्त्तमशक्तं च विदेशं प्रस्थितं तथा । वैरिभिः परिभूतं वा यः सन्त्यजति पापकृत् ॥ २० ॥ तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति च । एवं सुवाचकस्यापि गुरोर्धर्मानुदर्शिनः ॥ २१ ॥ एतानि खलु सर्वाणि कर्माणि मुनिसत्तम । सुमहत्पातकान्याहुः शिवनिन्दासमानि च ॥ २२ ॥ जो लोग दूसरोंके द्वारा किये गये शिवपूजनको देखकर प्रसन्न नहीं होते, अर्चित शिवलिंगको देखकर नमस्कार नहीं करते और न उसकी स्तुति करते हैं, सदाशिवके आगे तथा गुरुके पास निःशंक होकर मनमानी चेष्टाएँ करते हुए बैठते हैं-क्रीडा-विनोद करते हैं और शिष्टाचारका अनुपालन नहीं करते हैं, जो लोग कर्मयोगमें स्थित रहते हुए अर्थात् उपासनापद्धतिके अनुरूप पर्वके दिनोंमें शिवजीके मन्दिरकी साफ-सफाई, पूजा आदि तथा गुरुओंकी विधिवत् पूजा नहीं करते, जो शिवाचारका त्याग करते हैं एवं शिवजीके भक्तोंसे द्वेष करते हैं, जो [ परम्पराके अनुसार इष्ट, गुरु | आदिका] बिना पूजन किये शिवज्ञानका अध्ययन तथा बेचनेके लिये शिव-ज्ञानसम्बन्धी ग्रन्थका लेखन करते हैं, जो अन्यायसे दान करते हैं, अन्यायसे कथा सुनते एवं सुनाते हैं, लोभवश तथा अज्ञानतावश शिवज्ञानका उपहास करते हैं, संस्कारविहीन स्थानोंमें इच्छानुसार शिवकी स्थापना करते हैं, जो शिवज्ञानकथामें आक्षेप करके दूसरी बात करता है, जो सत्यभाषण नहीं करता है और दान नहीं देता है, जो अपवित्र रहकर या अपवित्र स्थानमें शिवकथाका वाचन अथवा श्रवण करता है, जो गुरुकी पूजा किये बिना ही शास्त्रका अध्ययन करना चाहता है, भक्तिभावसे उनकी सेवा तथा आज्ञापालन नहीं करता है, उनकी आज्ञाका आदर नहीं करता है तथा उत्तर देता है, गुरुकार्यको असाध्य कहकर उसकी उपेक्षा करता है, जो पापपरायण व्यक्ति रोगी, अशक्त, परदेश गये हुए अथवा शत्रुओंसे प्रताड़ित गुरुको छोड़ देता है, जो उनकी भार्या, पुत्र तथा मित्रकी अवज्ञा करता है और इसी प्रकार श्रेष्ठ कथावाचक तथा धर्मोपदेशक गुरुकी भी आज्ञा नहीं मानता है-हे मुनिश्रेष्ठ ! ये समस्त कार्य शिवनिन्दाके समान महापातक कहे गये हैं ॥ ११-२२ ॥ ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः । महापातकिनस्त्वेते तत्संयोगी च पञ्चमः ॥ २३ ॥ क्रोधाल्लोभाद्भयाद् द्वेषाद्ब्राह्मणस्य वधे तु यः । मर्मान्तिकं महादोषमुक्त्वा स ब्रह्महा भवेत् ॥ २४ ॥ ब्रह्महत्यारा, सुरापान करनेवाला, चोर, गुरुपत्नीगामी एवं इनके साथ सम्पर्क रखनेवाला- ये महापापी होते हैं । क्रोध, लोभ, भय अथवा द्वेषवश ब्राह्मण-वधविषयक मर्मान्तक कथनके अपराधसे भी मनुष्य ब्रह्मघाती होता है ॥ २३-२४ ॥ ब्राह्मणं यः समाहूय दत्त्वा यश्चाददाति च । निर्दोषं दूषयेद्यस्तु स नरो ब्रह्महा भवेत् ॥ २५ ॥ ब्राह्मणको बुलाकर उसे दान देकर जो पुनः उसे वापस ले लेता है और जो निर्दोष ब्राह्मणको दोष लगाता है, वह मनुष्य ब्रह्महत्यारा होता है ॥ २५ ॥ यश्च विद्याभिमानेन निस्तेजयति सुद्विजम् । उदासीनं सभामध्ये ब्रह्महा स प्रकीर्तितः ॥ २६ ॥ जो अपनी विद्याके अभिमानवश उदासीन हुए अर्थात् तटस्थ भावसे व्यवहार करनेवाले श्रेष्ठ ब्राह्मणको सभामें हतप्रभ करता है, वह ब्रह्महत्यारा कहा गया है ॥ २६ ॥ मिथ्यागुणैर्य आत्मानं नयत्युत्कर्षतां बलात् । गुणानपि निरुद्वास्य स च वै ब्रह्महा भवेत् ॥ २७ ॥ जो दूसरेके गुणोंपर आक्षेप करके हठपूर्वक अपने मिथ्या गुणोंके द्वारा अपनेको उत्कृष्ट प्रदर्शित करता है, वह भी ब्रह्महत्यारा कहा गया है ॥ २७ ॥ गवां वृषाभिभूतानां द्विजानां गुरुपूर्वकम् । यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ॥ २८ ॥ देवद्विजगवां भूमिं प्रदत्तां हरते तु यः । प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ॥ २९ ॥ वृषभोंके द्वारा बाही जाती हुई गायों और गुरुसे उपदेश ग्रहण करते हुए द्विजोंके कार्यमें जो विघ्न उपस्थित करता है, उसे भी ब्रह्महत्यारा कहा गया है । जो देवता, ब्राह्मण एवं गायोंके निमित्त दानमें दी गयी भूमिके उपेक्षित रहनेपर भी कुछ समय बाद उसका हरण करता है, उसे ब्रह्महत्यारा कहा गया है ॥ २८-२९ ॥ देवद्विजस्वहरणमन्यायेनार्जितं तु यत् । ब्रह्महत्यासमं ज्ञेयं पातकं नात्र संशयः ॥ ३० ॥ देवता एवं ब्राहाणके धनका अपहरण एवं अन्यायद्वारा किया गया धनोपार्जन है, उसे ब्रह्महत्याके समान पाप समझना चाहिये, इसमें सन्देह नहीं है ॥ ३० ॥ अधीत्य यो द्विजो वेदं ब्रह्मज्ञानं शिवात्मकम् । यदि त्यजति यो मूढः सुरापानस्य तत्समम् ॥ ३१ ॥ यदि कोई ब्राह्मण वेदका अध्ययनकर मोहवश शिवात्मक ब्रह्मज्ञानका त्याग करता है, तो यह सुरापानके समान [पाप] है ॥ ३१ ॥ यत्किंचिद्धि व्रतं गृह्य नियमं यजनं तथा । सन्त्यागः पञ्चयज्ञानां सुरापानस्य तत्समम् ॥ ३२ ॥ जिस किसी भी व्रत, नियम तथा यज्ञके करनेका संकल्पकर उसका त्याग करना तथा पंच [महा] यज्ञोंका त्याग करना सुरापानके समान [पाप] है ॥ ३२ ॥ पितृमातृपरित्यागः कूटसाक्ष्यं द्विजानृतम् । आमिषं शिवभक्तानामभक्ष्यस्य च भक्षणम् ॥ ३३ ॥ वने निरपराधानां प्राणिनां चापघातनम् । द्विजार्थं प्रक्षिपेत्साधुर्न धर्मार्थं नियोजयेत् ॥ ३४ ॥ गवां मार्गे वने ग्रामे यैश्चैवाग्निः प्रदीयते । इति पापानि घोराणि ब्रह्महत्यासमानि च ॥ ३५ ॥ माता-पिताका त्याग करना, झूठी गवाही देना, ब्राह्मणसे मिथ्या भाषण करना, शिवभक्तोंको मांस खिलाना एवं अभक्ष्यका भक्षण करना तथा वनमें निरपराध प्राणियोंका वध करना-[ये सभी पाप ब्रह्महत्याके ही तुल्य हैं । ] साधुपुरुषको चाहिये कि वह ब्राह्मणके धनको त्याग दे तथा उसे धर्मके कार्य में भी न लगाये [अन्यथा उसे ब्रह्महत्याका दोष लगता है] ॥ ३३-३५ ॥ दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् । गोभूरजतवस्त्राणामौषधीनां रसस्य च ॥ ३६ ॥ चन्दनागरुकर्पूरकस्तूरीपट्टवाससाम् । विक्रयस्त्वविपत्तौ यः कृतो ज्ञानाद् द्विजातिभिः ॥ ३७ ॥ हस्तन्यासापहरणं रुक्मस्तेयसमं स्मृतम् । कन्यानां वरयोग्यानामदानं सदृशे वरे ॥ ३८ ॥ पुत्रमित्रकलत्रेषु गमनं भगिनीषु च । कुमारीसाहसं घोरमद्यपस्त्रीनिषेवणम् ॥ ३९ ॥ सवर्णायाश्च गमनं गुरुभार्यासमं स्मृतम् । महापापानि चोक्तानि शृणु त्वमुपपातकम् ॥ ४० ॥ दीनोंके धनका हरण, स्त्री, पुरुष, हाथी, घोड़ा, गाय, भूमि, चाँदी, वस्त्र, औषधि, रस, चन्दन, अगुरु, कपूर, कस्तूरी एवं रेशमी वस्त्र आदि वस्तुओंका ब्राह्मणके द्वारा बिना आपत्तिके जान-बूझकर किया गया विक्रय, अपने पासमें रखी गयी धरोहरका अपहरण करना-यह सब सुवर्णकी चोरीके समान माना गया है । विवाहके योग्य कन्याओंको योग्य वरको न प्रदान करना, पुत्र तथा मित्रकी स्त्रियोंसे, बहनसे तथा कुमारीके साथ गमन करना, मद्य पीनेवाली स्त्रीसे संसर्ग करना और समान गोत्रवाली स्त्रीसे संसर्ग करना-गुरुकी भायांके साथ गमन करनेके समान कहा गया है । [हे व्यास !] मैंने महापातकोंको कह दिया, अब उपपातकोंका श्रवण कीजिये ॥ ३६-४० ॥ इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां महापातकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत पाँचवीं उमासंहितामें महापातकवर्णन नामक पाँचवा अध्याय पूर्ण हुआ ॥ ५ ॥ श्रीगौरीशंकरार्पणमस्तु |