Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

कैलाससंहिता

॥ त्रयोविंशोऽध्यायः ॥


द्वादशाहकृत्यवर्णनपूर्वक-व्यासादिशिष्यवर्गकथनम्
यतिके द्वादशाह-कत्यका वर्णन, स्कन्द और वामदेवका कैलासपर्वतपर जाना तथा सूतजीके द्वारा इस संहिताका उपसंहार


सुब्रह्मण्य उवाचः -
द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ।
शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान् ॥ १ ॥
निमन्त्र्य तान्समाहूय मध्याह्ने चाप्लुताञ्छुचीन् ।
विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैः शुभैः ॥ २ ॥
स्कन्दजी बोले-[वामदेव !] बारहवें दिन प्रात:काल उठकर श्राद्धकर्ता पुरुष स्नान और नित्यकर्म करके शिवभक्तों, यतियों अथवा शिवके प्रति प्रेम रखनेवाले ब्राह्मणोंको* निमन्त्रित करे । मध्याह्नकालमें स्नान करके पवित्र हुए उन ब्राह्मणोंको बुलाकर भक्तिभावसे विधिपूर्वक भाँति-भाँतिके स्वादिष्ट अन्नका भोजन कराये ॥ १-२ ॥

सन्निधौ परमेशस्य पंचावरणमार्गतः ।
पूजयेत्तस्य संस्थाप्य प्राणानायम्य वाग्यतः ॥ ३ ॥
महासङ्कल्पमार्गेण सङ्कल्प्यास्मद्‌गुरोरिह ।
पूजां करिष्य इत्युक्त्वा ततो दर्भानुस्पपृशेत् ॥ ४ ॥
फिर परमेश्वरके निकट बिठाकर पंचावरण-पद्धतिसे उनका पूजन करे । तत्पश्चात् मौनभावसे प्राणायाम करके [देश-काल आदिके कीर्तनपूर्वक] महान् संकल्पकी प्रणालीके अनुसार संकल्प करते हुए– 'अस्मद्‌गुरोरिह पूजां करिष्ये (मैं अपने गुरुकी यहाँ पूजा करूँगा)' ऐसा कहकर कुशोंका स्पर्श करे ॥ ३-४ ॥

पादौ प्रक्षाल्य चाचम्य स्वयं कर्ता च वाग्यतः ।
स्थापयेदासने तान्वै प्राङ्मुखान्भस्मभूषितान् ॥ ५ ॥
सदाशिवादिक्रमतो ध्यायेदष्टौ च तत्र तान् ।
परया सम्भावनयेतरानपि मुने द्विजान् ॥ ६ ॥
फिर ब्राह्मणोंके पैर धोकर आचमन करके श्राद्धकर्ता मौन रहे और भस्मसे विभूषित उन ब्राह्मणोंको पूर्वाभिमुख आसनपर बिठाये । वहाँ सदाशिव आदिके क्रमसे उन आठ ब्राह्मणोंका बड़े आदरके साथ चिन्तन करे अर्थात् उन्हें सदाशिव आदिका स्वरूप माने । मुने ! अन्य [चार] ब्राह्मणोंका भी [चार गुरुओंके रूपमें] चिन्तन करे ॥ ५-६ ॥

परमेष्ठिगुरुं ध्यायेत्सांबबुद्ध्या स्वनामतः ।
गुरुं च परमं तस्मात्परापरगुरुं ततः ॥ ७ ॥
इदमासनमित्युक्त्वा चासनानि प्रकल्पयेत् ।
प्रणवादिद्वितीयान्ते स्वस्य नाम समुच्चरन् ॥ ८ ॥
आवाहयामि नम इत्यावाह्यार्घोदकेन तु ।
पाद्यमाचमनं चार्घ्यं वस्त्रगन्धाक्षतानपि ॥ ९ ॥
दत्त्वा पुष्पैरलङ्‌कृत्य प्रणवाद्यष्टनामभिः ।
सचतुर्थौंनमोऽन्तैश्च सुगन्धकुसुमैस्ततः ॥ १० ॥
चारों गुरु ये हैं-गुरु, परम गुरु, परात्पर गुरु और परमेष्ठी गुरु । परमेष्ठी गुरुका उनमें उमासहित महेश्वरकी भावना करते हुए चिन्तन करे । अपने गुरुका नाम लेकर ध्यान करे । उन सबके लिये 'इदमासनम्' ऐसा कहकर पृथक्-पृथक् आसन रखे । आदिमें प्रणव, बीचमें द्वितीयान्त गुरु तथा अन्तमें 'आवाहयामि नमः' बोलकर आवाहन करे । यथा-ॐ अमुकनामानं गुरुम् आवाहयामि नमः । ॐ परमगुरुम् आवाहयामि नमः । ॐ परात्परगुरुम् आवाहयामि नमः । ॐ परमेष्ठिगुरुम् आवाहयामि नमः । इस प्रकार आवाहन करके अर्धोदक (अमें रखे हुए जल)-से पाद्य, आचमन और अर्घ्य निवेदन करे । फिर वस्त्र, गन्ध और अक्षत देकर 'ॐ गुरवे नम:' इत्यादि रूपसे गुरुओंको तथा 'ॐ सदाशिवाय नमः' इत्यादि रूपसे आठ नामोंके उच्चारणपूर्वक आठ अन्य ब्राह्मणोंको सुगन्धित फूलोंसे अलंकृत करे ॥ ७-१० ॥

धूपदीपौ हि दत्त्वा च सकलाराधनं कृतम् ।
सम्पूर्णमस्त्विति प्रोच्य नमस्कुर्यात्समुत्थितः ॥ ११ ॥
तत्पश्चात् धूप, दीप देकर 'कृतमिदं सकलमाराधनं सम्पूर्णमस्तु (की गयी यह सारी आराधना पूर्णरूपसे सफल हो)' ऐसा कहकर खड़ा हो नमस्कार करे ॥ ११ ॥

पात्राणि कदलीपत्राण्यास्तीर्याद्‌भिविशोध्य च ।
शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम् ॥ १२ ॥
दत्त्वा पदार्थान् कदलीनालिकेरगुडान्वितान् ।
पात्रासनानि च पृथग्दद्यात्सम्प्रोच्य च क्रमात् ॥ १३ ॥
परिषिच्य च सम्प्रोक्ष्य विष्णोर्हव्यमिति ब्रुवन् ।
रक्षस्वेति करस्पर्शं कारयित्वा समुत्थितः ॥ १४ ॥
आपोशनं समर्प्याथ प्रार्थयेत्तानिदं प्रति ।
सदाशिवादयः प्रीता वरदाश्च भवन्तु मे ॥ १५ ॥
इसके बाद केलेके पत्तोंको पात्ररूपमें बिछाकर जलसे शुद्ध करके उनपर शुद्ध अन्न, खीर, पूआ, दाल और साग आदि व्यंजन परोसकर केलेके फल, नारियल और गुड़ भी रखे । पात्रोंको रखनेके लिये आसन भी अलग-अलग दे । उन आसनोंका क्रमश: प्रोक्षण करके उन्हें यथास्थान रखे । फिर भोजनपात्रका भी प्रोक्षण एवं अभिषेक करके हाथसे उसका स्पर्श करते हुए कहे'विष्णो ! हव्यमिदं रक्षस्व (हे विष्णो ! इस हविष्यको आप सुरक्षित रखें)' फिर उठकर उन ब्राह्मणोंको पीनेके लिये जल देकर उनसे इस प्रकार प्रार्थना करे-'सदाशिवादयो मे प्रीता वरदा भवन्तु (सदाशिव आदि मुझपर प्रसन्न हो अभीष्ट वर देनेवाले हों)' ॥ १२-१५ ॥

ये देवा इति च ततो जप्त्वेदं साक्षतं त्यजेत् ।
नमस्कृत्य समुत्थाय सर्वत्रामृतमस्त्विति ॥ १६ ॥
उक्त्वा प्रसाद्य च जपन्गणानां त्वेत्युपक्रमात् ।
वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पंच च ॥ १७ ॥
इसके बाद ये देवा' (शु० यजु० १७ । १३-१४) आदि मन्त्रका उच्चारण करके अक्षतसहित इस अन्नका त्याग करे । फिर नमस्कार करके उठे और 'सर्वत्रामृतमस्तु । ' ऐसा कहकर ब्राह्मणोंको संतुष्ट करके 'गणानां त्वा' (शु० यजु० २३ । १९) इस मन्त्रका पहले पाठ करके चारों वेदोंके आदिमन्त्रोंका, रुद्राध्यायका, चमकाध्यायका, रुद्रसूक्तका तथा सद्योजातादि पाँच ब्रह्ममन्त्रोंका पाठ करे ॥ १६-१७ ॥

ब्रह्माणि भोजनान्ते तु यावन्मन्त्रांश्च साक्षतान् ।
दत्त्वोत्तरापोशनं च हस्तांघ्रिमुखशोधनम् ॥ १८ ॥
ब्राह्मण-भोजनके अन्त में भी यथासम्भव मन्त्र बोले और अक्षत छोड़े, फिर आचमनादिके लिये जल दे । हाथ-पैर और मुँह धोनेके लिये भी जल अर्पित करे ॥ १८ ॥

कृत्वा चान्तान्स्वासनेषु स्थापयित्वा यथासुखम् ।
शुद्धोदकं प्रदायाथ कर्पूरादि यथोदितम् ॥ १९ ॥
मुखवासं दक्षिणां च पादुकासनपत्रकम् ।
व्यजनं फलकं दण्डं वैणवं च प्रदाय तान् ॥ २० ॥
प्रदक्षिणनमस्कारैः सन्तोष्याशिषमावहेत ।
पुनः प्रणम्य सम्प्रार्थ्य गुरुभक्तिमचंचलाम् ॥ २१ ॥
आचमनके पश्चात् सब ब्राह्मणोंको सुखपूर्वक आसनोंपर बिठाकर शुद्ध जल देनेके अनन्तर मुखशुद्धिके लिये यथोचित कपूर आदिसे युक्त ताम्बूल अर्पित करे । फिर दक्षिणा, चरणपादुका, आसन, छाता, व्यजन, चौकी और बाँसकी छड़ी देकर परिक्रमा और नमस्कारके द्वारा उन ब्राह्मणोंको सन्तुष्ट करे तथा उनसे आशीर्वाद ले । पुनः प्रणाम करके गुरुके प्रति अविचल भक्तिके लिये प्रार्थना करे ॥ १९-२१ ॥

सदाशिवादयः प्रीता गच्छन्तु च यथासुखम् ।
इत्युद्वास्य द्वारदेशावधि सम्यगनुव्रजन् ॥ २२ ॥
निरुद्धस्तः परावृत्य द्वास्थैर्विप्रैश्च बन्धुभिः ।
दीनानाथैश्च सहितो भुक्त्वा तिष्ठेद्यथासुखम् ॥ २३ ॥
[तत्पश्चात् विसर्जनकी भावनासे कहे-] 'सदाशिवादयः प्रीता यथासुखं गच्छन्तु' (सदाशिव आदि सन्तुष्ट हो सुखपूर्वक यहाँसे पधारें) । इस प्रकार विदा करके दरवाजेतक उनके पीछे-पीछे जाय । फिर उनके रोकनेपर आगे न जाकर लौट आये । लौटकर द्वारपर बैठे हुए ब्राह्मणों, बन्धुजनों, दीनों और अनाथोंके साथ स्वयं भी भोजन करके सुखपूर्वक रहे ॥ २२-२३ ॥

विकृतं न भवेत् क्वापि सत्यं सत्यं पुनः पुनः ।
प्रत्यब्दमेव कुर्वाणो गुर्वाराधनमुत्तमम् ।
इह भुक्त्वा महाभोगान् शिवलोकमवाप्नुयात् ॥ २४ ॥
ऐसा करनेसे उसमें कहीं भी विकृति नहीं हो सकती । यह सब सत्य है, सत्य है और बारंबार सत्य है । इस प्रकार प्रतिवर्ष गुरुकी उत्तम आराधना करनेवाला शिष्य इस लोकमें महान् भोगोंका उपभोग करके अन्तमें शिवलोकको प्राप्त कर लेता है ॥ २४ ॥

सूत उवाचः -
एवं कृतानुग्रहमात्मशिष्यं श्रीवामदेवं मुनिवर्यमुक्त्वा ।
प्रसन्नधीर्ज्ञानिवरो महात्मा कृत्वा परानुग्रहमाशु देवः ॥ २५ ॥
यन्नैमिषारण्यमुनीश्वराणां प्रोक्तं पुरा व्यासमुनीश्वरेण ।
तस्मादसावादिगुरुर्भवांस्त द्वितीय आर्यो भुवने प्रसिद्धः ॥ २६ ॥
श्रुत्वा मुनीन्द्रो भवतो मुखाब्जात् सनत्कुमारः शिवभक्तिपूर्णः ।
व्यासाय वक्ता स च शैववर्यः शुकाय वक्ता भविता च पूर्णः ॥ २७ ॥
सूतजी बोले-अपने शिष्य मुनिवर वामदेवपर इस प्रकार शीघ्र ही परम अनुग्रहकर निर्मलबुद्धि, ज्ञानियोंमें श्रेष्ठ महात्मा स्कन्ददेव पुनः कहने लगेयह बात मुनीश्वर व्यासने नैमिषारण्यवासी मुनियोंसे कही थी, इसलिये वे आदिगुरु हैं और आप जगत्में दूसरे गुरुके रूपमें प्रसिद्ध हैं । मुनीन्द्र सनत्कुमार आपके मुखकमलसे इस बातको सुनकर शिवभक्तिमें पूर्ण रहेंगे । वे महाशैव सनत्कुमार व्यासजीको उपदेश करेंगे और वे महर्षि व्यास शुकदेवको उपदेश करेंगे, जिससे वे शिवभक्तिमें पूर्ण होंगे ॥ २५-२७ ॥

प्रत्येकं मुनिशार्दूलं शिष्यवर्गचतुष्टयम् ।
वेदाध्ययनसंवृत्तं धर्मस्थापनपूर्वकम् ॥ २८ ॥
वैशम्पायन एव स्यात्पैलो जैमिनिरेव च ।
सुमन्तुश्चेति चत्वारो व्यासशिष्या महौजसः ॥ २९ ॥
हे मुनिश्रेष्ठ ! इन शिवभक्त महात्माओंकी प्रत्येक शिष्यपरम्परामें चार-चार शिष्य होंगे, जो निरन्तर वेदाध्ययन एवं धर्मसंस्थापनके कार्य में लगे रहेंगे । वैशम्पायन, पैल, जैमिनि एवं सुमन्तु-ये चार व्यासजीके महातेजस्वी शिष्य होंगे ॥ २८-२९ ॥

अगस्त्यश्च पुलस्त्यश्च पुलहः क्रतुरेव च ।
तव शिष्या महात्मानो वामदेव महामुने ॥ ३० ॥
हे वामदेव ! हे महामुने ! अगस्त्य, पुलस्त्य, पुलह एवं क्रतु-ये महात्मा आपके शिष्य होंगे ॥ ३० ॥

सनकश्च सनन्दश्च सनातनमुनिस्ततः ।
सनत्सुजात इत्येते योगिवर्याः शिवप्रियाः ॥ ३१ ॥
सनत्कुमारशिष्यास्ते सर्ववेदार्थवित्तमाः ।
गुरुश्च परमश्चैव परात्परगुरुस्ततः ।
परमेष्ठिगुरुश्चैते पूज्याः स्युः शुकयोगिनः ॥ ३२ ॥
सनक, सनन्दन, सनातनमुनि और सनत्सुजात-ये योगियोंमें श्रेष्ठ, शिवप्रिय तथा सभी वेदार्थोके ज्ञाता मुनिगण सनत्कुमारके शिष्य होंगे । गुरु, परमगुरु, परात्परगुरु और परमेष्ठी गुरु-यह [गुरुचतुष्टय] योगी शुकदेवजीका पूज्य है ॥। ३१-३२ ॥

इदं प्रणवविज्ञानं स्थितं वर्गचतुष्टये ।
सर्वोत्कृष्टनिदानं च काश्यां सन्मुक्तिकारणम् ॥ ३३ ॥
यह प्रणव-विज्ञान इन्हीं व्यास, वामदेव, सनत्कुमार एवं शुकदेव-इन चार वर्गोकी परम्परामें सुरक्षित रहेगा । यह ज्ञान सर्वोत्तम है और काशीमें मुक्ति प्रदान करनेवाला है ॥ ३३ ॥

एतन्मण्डलमद्‌भुतं परशिवाधिष्ठान रूपं सदा-
वेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ।
वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतं
त्वत्सन्तोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम् ॥ ३४ ॥
जो अद्धत स्वरूपवाला, परमशिवका साक्षात् अधिष्ठान, वेदान्तके तात्पर्य-विचारमें निरत बुद्धिवाले यतीन्द्रोंके द्वारा परम पूजनीय तथा वेदादिकी शाखा-प्रशाखाओंमें उपनिबद्ध और महाकाश आदिके द्वारा आवृत है, ऐसा वह संसारको श्रेय तथा श्री प्रदान करनेवाला [प्रणववेत्ताओंका] मण्डल आपको परम आनन्द प्रदान करनेवाला हो ॥ ३४ ॥

इदं रहस्यम्परमं शिवोदितं वेदान्तसिद्धान्तविनिश्चितं परम् ।
मत्तः श्रुतं यद्‌भवता ततो मुने भवन्मतम्प्राज्ञतमा वदन्ति ॥ ३५ ॥
तस्मादनेनैव पथा गतः शिवं शिवोहमस्मीति शिवो भवेद्यतिः ।
पितामहादिप्रविभागमुक्तये नद्यो यथा सिन्धुमिमाः प्रयान्ति ॥ ३६ ॥
मुने ! यह साक्षात् भगवान् शिवका कहा हुआ उत्तम रहस्य है, जो वेदान्तके सिद्धान्तसे निश्चित किया गया है । तुमने मुझसे जो कुछ सुना है, उसे विद्वान् पुरुष तुम्हारा ही मत कहेंगे । यति इसी मार्गसे चलकर 'शिवोऽहमस्मि' (मैं शिव हूँ) इस रूपमें आत्मस्वरूप शिवकी भावना करता हुआ शिवरूप हो जाता है । ३५-३६ ॥

श्रीसूत उवाचः -
एवं मुनीश्वरायैतदुपदिश्य सुरेश्वरः ।
संस्मृत्य चरणाम्भोजे पित्रोः सर्वेसुरार्चिते ॥ ३७ ॥
कैलासशिखरं प्राप कुमारः शिखरावृतम् ।
राजितं परमाश्चर्य दिव्यज्ञानप्रदो गुरुः ॥ ३८ ॥
सूतजी बोले-इस प्रकार मुनीश्वर वामदेवको उपदेश देकर दिव्य ज्ञानदाता गुरु देवेश्वर कार्तिकेय पिता-माताके सर्वदेव-वन्दित चरणारविन्दोंका चिन्तन करते हुए अनेक शिखरोंसे आवृत, शोभाशाली एवं परम आश्चर्यमय कैलासशिखरको चले गये ॥ ३७-३८ ॥

वामदेवोऽपि सच्छिष्यैः संवृतः शिखिवाहनम् ।
सम्प्रणम्य जगामाशु कैलासम्परमाद्‌भुतम् ॥ ३९ ॥
गत्वा कैलासशिखरं प्राप्येशनिकटं मुनिः ।
ददर्श मोक्षदं मायानाशञ्चरणमीशयोः ॥ ४० ॥
श्रेष्ठ शिष्योंसहित वामदेव भी मयूर-वाहन कार्तिकेयको प्रणाम करके शीघ्र ही परम अद्‌भुत कैलासशिखरपर जा पहुंचे और महादेवजीके निकट जा उन्होंने उमासहित महेश्वरके मायानाशक मोक्षदायक चरणोंका दर्शन किया ॥ ३९-४० ॥

भक्त्या चार्पितसर्वाङ्गो विस्मृत्य स्वकलेवरम् ।
पपात सन्निधौ भूयो भूयो नत्वा समुत्थितः ॥ ४१ ॥
ततो बहुविधैः स्तोत्रैर्वेदागमरसोत्कटैः ।
तुष्टाव परमेशानं सांबिकं ससुतं मुनिः ॥ ४२ ॥
फिर भक्तिभावसे अपना सारा कलेवर भगवान् शिवको समर्पित करके, वे शरीरकी सुधि भुलाकर उनके निकट दण्डकी भाँति पड़ गये और बारंबार उठ-उठकर नमस्कार करने लगे । तत्पश्चात् उन्होंने भाँति-भौतिके स्तोत्रोंद्वारा, जो वेदों और आगमोंके रससे पूर्ण थे, जगदम्बा और पुत्रसहित परमेश्वर शिवका स्तवन किया ॥ ४१-४२ ॥

निधाय चरणत्म्भोजं देव देव्योः स्वमूर्द्धनि ।
पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम् ॥ ४३ ॥
भवन्तोऽपि विदित्वैवं प्रणवार्थं महेश्वरम् ।
वेदगुह्यं च सर्वस्वं तारकं ब्रह्म मुक्तिदम् ॥ ४४ ॥
अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ।
सायुज्यरूपामतुलां भजध्वं मुक्तिमुत्तमाम् ॥ ४५ ॥
इसके बाद देवी पार्वती और महादेवजीके चरणारविन्दको अपने मस्तकपर रखकर उनका पूर्ण अनुग्रह प्राप्त करके वे वहीं सुखपूर्वक रहने लगे । तुम सभी ऋषि भी इसी प्रकार प्रणवके अर्थभूत महेश्वरका तथा वेदोंके गोपनीय रहस्य, वेदसर्वस्व और मोक्षदायक तारक मन्त्र ॐकारका ज्ञान प्राप्त करके यहीं सूखसे रहो तथा विश्वनाथजीके चरणोंमें [अवस्थित] सायुज्यरूपा अनुपम एवं उत्तम मुक्तिका चिन्तन किया करो ॥ ४३-४५ ॥

अहं गुरुपदाम्भोजसेवायै बादराश्रमम् ।
गमिष्ये भवतां भूयः सत्सम्भाषणमस्तु मे ॥ ४६ ॥
अब मैं गुरुदेवकी सेवाके लिये बदरिकाश्रमतीर्थको जाऊँगा । तुम्हें फिर मेरे साथ सम्भाषणका एवं सत्संगका अवसर प्राप्त हो ॥ ४६ ॥

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां द्वादशाहकृत्यवर्णनपूर्वक-
व्यासादिशिष्यवर्गकथनन्नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
इति कैलाससंहिता षष्ठी समाप्तिमगमत् ।
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत छठी कैलाससंहितामें द्वादशाहकृत्यवर्णनपूर्वक व्यासादिशिष्यवर्गकचनवर्णन नामक तेईसवाँ अध्याय पूर्ण हुआ ॥ २३ ॥
॥ छठी कैलाससंहिता पूर्ण हुई ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP