![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥
वायवीयसंहिता (पूर्वखण्ड)
॥ प्रथमोऽध्यायः ॥ विद्यावतारकथनम्
विद्यावतारकथन व्यास उवाच - नमः शिवाय सोमाय सगणाय ससूनवे । प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ १ ॥ व्यासजी बोले-जो जगत्की सृष्टि, पालन और संहारके हेतु तथा प्रकृति और पुरुषके ईश्वर हैं, उन प्रमथगण, पुत्रद्वय तथा उमासहित भगवान् शिवको नमस्कार है ॥ १ ॥ शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् । स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥ २ ॥ तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् । महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ३ ॥ जिनकी शक्तिकी कहीं तुलना नहीं है, जिनका ऐश्वर्य सर्वत्र व्यापक है तथा स्वामित्व और विभुत्व जिनका स्वभाव कहा गया है, उन विश्वस्रष्टा, सनातन, अजन्मा, अविनाशी, महान् देव, मंगलमय परमात्मा शिवकी मैं शरण लेता हूँ ॥ २-३ ॥ धर्मक्षेत्रे महातीर्थे गङ्गाकालिन्दिसङ्गमे । प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ४ ॥ मुनयः शंसितात्मानः सत्यव्रतपरायणाः । महौजसो महाभागा महासत्रं वितेनिरे ॥ ५ ॥ किसी समय धर्मक्षेत्र, महातीर्थ, ब्रह्मलोकके मार्गभूत तथा गंगा-यमुनाके संगमसे युक्त प्रयागतीर्थवाले नैमिषारण्यमें विशुद्ध अन्तःकरणवाले, सत्यव्रतपरायण, महातेजस्वी एवं महाभाग्यशाली मुनियोंने महायज्ञका आयोजन किया था ॥ ४-५ ॥ तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् । साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ६ ॥ शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः । पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७ ॥ उत्तरोत्तरवक्ता च ब्रुवतोऽपि बृहस्पतेः । मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥ ८ ॥ कथानां निपुणो वक्ता कालविन्नयवित्कविः । आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ९ ॥ अक्लिष्ट कर्म करनेवाले उन महर्षियोंके वज्ञका वृत्तान्त सुनकर सत्यवतीसुत महाबुद्धिमान् वेदव्यासके साक्षात् शिष्य सूतजी, जो महात्मा, मेधावी, तीनों लोकोंमें प्रसिद्ध, पंचावयवसे युक्त वाक्यके गुण-दोषोंको जाननेवाले, बहस्पतिको भी वादमें निरुत्तर करनेवाले, श्रवणसुखद तथा मनोहर शब्दोंसे संघटित कथाओंके निपुण वाचक, कालवेत्ता, नीतिके ज्ञाता, कवि एवं पौराणिकोमें श्रेष्ठ हैं, वे उस स्थानपर आये ॥ ६-९ ॥ तं दृष्ट्वा सूतमायान्तं मुनयो हृष्टमानसाः । तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ १० ॥ उन सूतजीको आते हुए देखकर प्रसन्नचित्त मुनियोंने उनका यथोचित स्वागत तथा पूजन किया ॥ १० ॥ प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् । उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥ ११ ॥ मुनियोंके द्वारा की गयी उस पूजाको ग्रहणकर सूतजी उनके द्वारा दिये गये अपने उचित आसनपर विराजमान हुए ॥ ११ ॥ ततस्तत्सङ्गमादेव मुनीनां भावितात्मनाम् । सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥ १२ ॥ तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः । अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ १३ ॥ इसके पश्चात् सद्भावयुक्त मनवाले उन मुनियोंका चित्त उनकी उपस्थितिमात्रसे ही पौराणिक कथा सुननेके लिये उत्कण्ठित हो उठा । तब सभी महर्षिगण प्रिय वचनोंसे उनकी स्तुतिकर उन्हें अत्यधिक अभिमुख करके यह वचन कहने लगे- ॥ १२-१३ ॥ ऋषय ऊचुः - रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् । संप्राप्तोऽद्य महाभाग शैवराज महामते ॥ १४ ॥ पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् । तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ १५ ॥ रत्नानामुरुसाराणां रत्नाकर इवार्णवः । यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ १६ ॥ न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते । त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः । अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ १७ ॥ तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् । वेदान्तसारसर्वस्वं पुराणं श्रावयाशु नः ॥ १८ ॥ ऋषिगण बोले-हे रोमहर्षण ! हे महाभाग ! हे सर्वज्ञ ! हे शैवराज ! हे महामते ! आप हमलोगोंके सौभाग्यसे आज यहाँ आये हुए हैं । आपने व्यासजीसे समस्त पुराणविद्या प्रत्यक्षरूपसे प्राप्त की है । अतः आप निश्चय ही आश्चर्यपूर्ण कथाओंके पात्र हैं । जिस प्रकार बड़े-बड़े अनमोल रत्नोंका भण्डार समुद्र है, [उसी प्रकार आप भी उत्तमोत्तम पुराणकथाओंके मानो समुद्र ही हैं । तीनों लोकोंमें जो भी भूत एवं भविष्यकी बात तथा अन्य जो भी वस्तु है, आपके लिये कोई भी अविदित नहीं है । आप हमलोगोंके भाग्यसे ही दर्शन देनेके लिये यहाँ आये हैं । अब हमलोगोंका कुछ कल्याण किये बिना आप यहाँसे व्यर्थ मत जाइये । अतः सुननेके योग्य, पुण्यप्रद, उत्तम कथा एवं ज्ञानसे युक्त तथा वेदान्तके सारस्वरूप पुराणको हमें सुनाइये ॥ १४-१८ ॥ एवमभ्यर्थितः सूतो मुनिभिर्वेदवादिभिः । श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ १९ ॥ इस प्रकार वेदज्ञाता मुनिजनोंके द्वारा प्रार्थना किये जानेपर सूतजी मधुर, न्याययुक्त एवं शुभ वाणीमें कहने लगे- ॥ १९ ॥ सूत उवाच - पूजितोऽनुगृहीतश्च भवद्भिरिति चोदितः । कस्मात्सम्यङ् न विब्रूयां पुराणमृषिपूजितम् ॥ २० ॥ सूतजी बोले-आपलोगोंने मेरी पूजाकर अनुगृहीत कर दिया है, इसलिये मैं आपलोगोंके कहनेपर ऋषियोंद्वारा समादृत पुराणका भलीभाँति वर्णन क्यों नहीं करूंगा ॥ २० ॥ अभिवन्द्य महादेवं देवीं स्कन्दं विनायकम् । नन्दिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ २१ ॥ वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् । शिवज्ञानार्णवं साक्षाद् भक्तिमुक्तिफलप्रदम् ॥ २२ ॥ शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् । श्वेतकल्पप्रसङ्गेन वायुना कथितं पुरा ॥ २३ ॥ महादेव, भगवती, स्कन्द, गणेश, नन्दी तथा साक्षात् सत्यवतीपुत्र व्यासजीको नमस्कारकर उस पुराणको कहूँगा, जो परम पुण्यको देनेवाला, वेदतुल्य, शिवविषयक ज्ञानका समुद्र, साक्षात् भोग तथा मोक्षको देनेवाला और [यथोचित] शब्द तथा [तदनुकूल] तर्कसंगत अभिप्रायवाले शैवागमोक्त सिद्धान्तोंसे विभूषित है । पूर्वकालमें वायुने श्वेतकल्पके प्रसंगसे इसका वर्णन किया था ॥ २१-२३ ॥ विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा । तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ २४ ॥ अङ्गानि वेदाश्चत्वारो मीमाँसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥ २५ ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् । अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ २६ ॥ अब मैं विद्याके सभी स्थान, पुराणानुक्रम एवं उस पुराणकी उत्पत्तिका वर्णन कर रहा हूँ, आपलोग सुनिये । चारों वेद, उनके छ: अंग, मीमांसा, न्याय, पुराण एवं धर्मशास्त्र-ये चौदह विद्याएँ हैं । इनके अतिरिक्त आयुर्वेद, धनुर्वेद, गान्धर्ववेद तथा अर्थशास्त्र [-ये चार उपांग हैं], इन्हें मिलाकर कुल अठारह विद्याएँ कही गयी हैं ॥ २४-२६ ॥ अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् । आदिकर्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः ॥ २७ ॥ स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् । ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥ २८ ॥ भिन्न-भिन्न मार्गोवाली इन अठारह विद्याओंके आदिकर्ता कवि साक्षात् महेश्वर हैं-ऐसा श्रुति कहती है । सम्पूर्ण जगत्के स्वामी उन सदाशिवने समस्त जगत्को उत्पन्न करनेकी इच्छा की तो उन्होंने सबसे पहले सनातन ब्रह्मदेवको साक्षात् पुत्ररूपमें उत्पन्न किया ॥ २७-२८ ॥ तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये । विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥ २९ ॥ पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः । मध्यमं तनयं विष्णुं पातारं ब्रह्मणोऽपि हि ॥ ३० ॥ सदाशिवने विश्वके कारणभूत अपने प्रथम पुत्र ब्रह्माको विश्वसृष्टिके लिये इन विद्याओंको प्रदान किया । तत्पश्चात् उन्होंने ब्रह्माजीकी भी रक्षा करनेवाले अपने मध्यम पुत्र श्रीहरि भगवान् विष्णुको जगत्के पालनके लिये रक्षाशक्ति प्रदान की ॥ २९-३० ॥ लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता । प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥ ३१ ॥ शिवजीसे विद्याओंको प्राप्त किये हुए ब्रह्माजीने प्रजासृष्टिका विस्तार करते हुए सभी शास्त्रोंके पहले पुराणका स्मरण किया ॥ ३१ ॥ अनन्तरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः । प्रवृत्तिः सर्वशास्त्राणां तन्मुखादभवत्ततः ॥ ३२ ॥ इसके पश्चात् उनके मुखसे वेद उत्पन्न हुए । तदनन्तर उनके मुखसे सभी शास्त्र उत्पन्न हुए ॥ ३२ ॥ यदास्य विस्तरं शक्ता नाधिगन्तुं प्रजा भुवि । तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥ ३३ ॥ द्वापरान्तेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः । व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥ ३४ ॥ जब पृथ्वीपर प्रजाएँ इन विस्तृत विद्याओंको धारण करनेमें असमर्थ हो जाती हैं, उस समय उन विद्याओंको संक्षिप्त करनेके लिये विश्वेश्वरकी आज्ञासे प्रत्येक द्वापरके अन्तमें विश्वात्मा विश्वम्भर प्रभु विष्णु व्यासरूपसे इस पृथ्वीपर अवतार लेकर विचरण करते हैं ॥ ३३-३४ ॥ एवं व्यस्ताश्च वेदाश्च द्वापरे द्वापरे द्विजाः । निर्मितानि पुराणानि अन्यानि च ततः परम् ॥ ३५ ॥ स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया । अरण्यामिव हव्याशी सत्यवत्यामजायत ॥ ३६ ॥ हे द्विज ! इस प्रकार प्रत्येक द्वापरके अन्तमें वे वेदोंका विभाग करते हैं और इसके बाद अन्य पुराणोंकी भी रचना करते हैं । वे इस द्वापरमें कृष्णद्वैपायन नामसे सत्यवतीसे [वैसे ही] उत्पन्न हुए, जिस प्रकार अरणीसे अग्नि उत्पन्न होती है । ३५-३६ ॥ सङ्क्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः । व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥ ३७ ॥ उन महर्षिने बादमें वेदोंको संक्षिप्तकर उन्हें चार भागोंमें विभक्त किया । इसके बाद उन मुनिने वेदोंका संक्षेपण करनेके अनन्तर [पुराणवाङ्मयको] अठारह भागोंमें विभक्त किया । वेदोंका विभाग करनेके कारण उन्हें लोकमें वेदव्यास कहा गया है ॥ ३७ ॥ पुराणानाञ्च सङ्क्षिप्तं चतुर्लक्षप्रमाणतः । अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥ ३८ ॥ पुराण आज भी देवलोकमें सौ करोड़ श्लोकसंख्यावाले हैं, उन्हें वेदव्यासने संक्षिप्तकर चार लाख श्लोकोंका बना दिया ॥ ३८ ॥ यो विद्याच्चतुरो वेदान् साङ्गोपणिषदान्द्विजः । न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥ ३९ ॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ ४० ॥ जो ब्राह्मण छहों अंगों एवं उपनिषदोंके सहित सभी वेदोंको जानता है, परंतु पुराणको नहीं जानता, वह विद्वान् नहीं है । इतिहास तथा पुराणोंके द्वारा वेदोंका उपबृंहण (विस्तार) करना चाहिये । अल्पज्ञसे वेद डरता है कि यह मुझपर प्रहार कर बैठेगा ॥ ३९-४० ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ४१ ॥ सृष्टि, सृष्टिका प्रलय, वंश, मन्वन्तर तथा वंशानुचरित-ये पुराणोंके पाँच लक्षण हैं ॥ ४१ ॥ दशधा चाष्टधा चैतत्पुराणमुपदिश्यते । बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥ ४२ ॥ ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा । भविष्यं नारदीयं च मार्कण्डेयमतः परम् ॥ ४३ ॥ आग्नेयं ब्रह्मवैवर्तं लैङ्गं वाराहमेव च । स्कान्दं च वामनं चैव कौर्म्मं मात्स्यं च गारुडम् ॥ ४४ ॥ ब्रह्माण्डं चेति पुण्योऽयं पुराणानामनुक्रमः । तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥ ४५ ॥ तत्त्वदर्शी मुनियोंने स्थूल-सूक्ष्मके भेदसे पुराणोंकी संख्या अठारह कही है-ब्रह्मपुराण, पद्मपुराण, विष्णुपुराण, शिवपुराण, भागवतपुराण, भविष्यपुराण, नारदीयपुराण, मार्कण्डेयपुराण, अग्निपुराण, ब्रह्मवैवर्तपुराण, लिंगपुराण, वाराहपुराण, स्कन्दपुराण, वामनपुराण, कूर्मपुराण, मत्स्यपुराण, गरुडपुराण एवं ब्रह्माण्डपुराण-यह पुराणोंका पुण्यप्रद अनुक्रम है । उनमें भगवान् शंकरसे सम्बन्धित जो चौथा शिवपुराण है, वह सभी प्रकारके मनोरथोंको पूर्ण करनेवाला है ॥ ४२-४५ ॥ ग्रन्थो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् । निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥ ४६ ॥ यह ग्रन्थ एक लाख श्लोकों तथा बारह संहिताओंवाला है । इसका निर्माण स्वयं शिवजीने किया है, इसमें साक्षात् धर्म प्रतिष्ठित है ॥ ४६ ॥ तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः । तस्माद्विमुकुतिमन्विच्छन् शिवमेव समाश्रयेत् ॥ ४७ ॥ तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥ ४८ ॥ यदिदं शैवमाख्यातं पुराणं वेदसंमितम् । तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥ ४९ ॥ उसके द्वारा बताये गये धर्मसे तीनों वर्णोके पुरुष शिवभक्त हो जाते हैं । अतः मुक्तिकी इच्छा करते हुए शिवका ही आश्रय ग्रहण करना चाहिये । उनका आश्रय लेनेसे ही देवगणोंकी भी मुक्ति सम्भव है, अन्यथा नहीं । यह शिवपुराण वेदसम्मित कहा गया है । अब मैं संक्षिप्त रूपसे इसके भेदोंको कह रहा हूँ, आपलोग सुनिये ॥ ४७-४९ ॥ विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् । औमं मातृपुराणं च रुद्रैकादशकं तथा ॥ ५० ॥ कैलासं शतरुद्रं च शतरुद्राख्यमेव च । सहस्रकोटिरुद्राख्यं वायवीयं ततः परम् ॥ ५१ ॥ धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः । विद्येशं दशसाहस्रमुदितं ग्रन्थसंख्यया ॥ ५२ ॥ रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् । प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ ५३ ॥ रौद्रकादशकाख्यं यत् कैलासं षट्सहस्रकम् । शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥ ५४ ॥ सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् । सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥ ५५ ॥ चतुः सहस्रसंख्येयं वायवीयमनुत्तमम् । धर्मसंज्ञं पुराणं यत्तद् द्वादशसहस्रकम् ॥ ५६ ॥ विद्येश्वरसंहिता, रुद्र, विनायक, उमा, मातृसंहिता, एकादशरुद्रसंहिता, कैलाससंहिता, शतरुद्रसंहिता, कोटिरुद्र, सहस्रकोटिरुद्र, वायवीयसंहिता तथा धर्मसंहिता-ये बारह संहिताएँ हैं । श्लोकसंख्याकी दृष्टिसे विद्येश्वरसंहिता दस हजार श्लोकोंवाली कही गयी है । रुद्रसंहिता, विनायकसंहिता, उमासंहिता और मातसंहिता- इनमें-से प्रत्येक संहितामें आठ-आठ हजार श्लोक हैं । एकादशरुद्रसंहितामें तेरह हजार श्लोक हैं और कैलाससंहितामें छ: हजार श्लोक हैं । शतरुद्रसंहितामें तीन हजार श्लोक हैं । इसके बाद कोटिरुद्रसंहिता नौ हजार श्लोकोंसे युक्त है तथा इसमें समस्त तत्त्वज्ञान भरा हुआ है । सहस्रकोटिरुद्रसंहितामें ग्यारह हजार श्लोक हैं । सर्वोत्कृष्ट वायवीयसंहितामें चार हजार श्लोक हैं तथा जो धर्मसंहिता है, वह बारह हजार श्लोकोंसे युक्त है । ५०-५६ ॥ तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः । पुराणं वेदसारं तद् भुक्तिमुक्तिफलप्रदम् ॥ ५७ ॥ इस प्रकार शाखा-भेदके अनुसार शिवपुराणके श्लोकोंकी संख्या एक लाख कही गयी है । यह पुराण वेदोंका सारभूत और भोग तथा मोक्षको देनेवाला है ॥ ५७ ॥ व्यासेन तत्तु सङ्क्षिप्तं चतुर्विंशत्सहस्रकम् । शैवं तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥ ५८ ॥ विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता । तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥ ५९ ॥ पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता । सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥ ६० ॥ व्यासजीने इसे संक्षिप्तकर चौबीस हजार श्लोकोंवाला बना दिया । इस प्रकार यह चौथा शिवपुराण अब सात संहिताओंसे युक्त है । पहली विद्येश्वरसंहिता, दूसरी रुद्रसंहिता, तीसरी शतरुद्रसंहिता एवं चौथी कोटिरुद्रसंहिता, पाँचवीं उमासंहिता, छठी कैलाससंहिता तथा सातवीं वायवीयसंहिता है । इस प्रकार इसमें सात संहिताएँ हैं ॥ ५८-६० ॥ विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् । त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥ ६१ ॥ शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् । द्विसाहस्रं च द्विशतं तथौमं भूसहस्रकम् ॥ ६२ ॥ चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् । चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥ ६३ ॥ चतुः साहस्रसंख्याकमेवं संख्याविभेदतः । श्रुतं परमपुण्यं तु पुराणं शिवसंज्ञकम् ॥ ६४ ॥ विद्येश्वरसंहिता दो हजार, रुद्रसंहिता दस हजार और शतरुद्रसंहिता दो हजार एक सौ अस्सी श्लोंकोसे युक्त कही गयी है । कोटिरुद्रसंहिता दो हजार दो सौ बीस, उमासंहिता एक हजार आठ सौ चालीस, कैलाससंहिता एक हजार दो सौ चालीस और वायवीयसंहिता चार हजार श्लोकोंसे युक्त है । इस प्रकार यह परम पुण्यप्रद शिवपुराण संख्याभेदसे सुना गया है ॥ ६१-६४ ॥ चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् । तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥ ६५ ॥ नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् । न चैवाश्रद्धधानाय नापुराणविदे तथा ॥ ६६ ॥ हमने पहले जिस वायवीयसंहिताके श्लोकोंकी संख्या चार हजार कही है, वह दो भागोंमें विभक्त है । अब मैं उसका वर्णन करूंगा । इस उत्तम शास्त्रका उपदेश वेद तथा पुराणको न जाननेवाले और इसके प्रति श्रद्धा न रखनेवालेको नहीं करना चाहिये ॥ ६५-६६ ॥ परीक्षिताय शिष्याय धार्मिकायानसूयवे । प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥ ६७ ॥ पुराणसंहिता यस्य प्रसादान्मयि वर्तते । नमो भगवते तस्मै व्यासायामिततेजसे ॥ ६८ ॥ परीक्षा किये गये, धर्मनिष्ठ, ईरिहित, शिवभक्त तथा शिवधर्मके अनुसार आचरण करनेवाले शिष्यको इसका उपदेश करना चाहिये । जिनकी कृपासे मुझे यह पुराणसंहिता प्राप्त हुई है, उन महातेजस्वी भगवान् व्यासजीको मेरा नमस्कार है ॥ ६७-६८ ॥ इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नामप्रथमोऽध्यायः इस प्रकार श्रीशिवमहापुराणके अन्तर्गत सातवीं वायवीयसंहिताके पूर्वखण्डमें विद्यावतारकथन नामक पहला अध्याय पूर्ण हुआ ॥ १ ॥ श्रीगौरीशंकरार्पणमस्तु |