![]() |
॥ श्रीसीतारामचंद्राभ्यां नमः ॥
॥ श्रीवाल्मीकिरामायणम् ॥
बालकाण्डम् ॥ अष्टमः सर्गः ॥ [ Right click to 'save audio as' for downloading Audio ] पुत्रकामस्य राज्ञोऽश्वमेधाय प्रस्तावो मन्त्रिभिर्ब्राह्मणैश्च तस्यानुमोदनम् -
राजाका पुत्रके लिये अश्वमेधयज्ञ करनेका प्रस्ताव और मन्त्रियों तथा ब्राह्मणोंद्वारा उनका अनुमोदन - तस्य चैवंप्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीत् वंशकरः सुतः ॥ १ ॥ सम्पूर्ण धर्मोंको जाननेवाले महात्मा राजा दशरथ ऐसे प्रभावशाली होते हुए भी पुत्रके लिये सदा चिन्तित रहते थे । उनके वंशको चलानेवाला कोई पुत्र नहीं था ॥ १ ॥ चिंतयानस्य तस्यैवं बुद्धिरासीन् महात्मनः । सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥ उसके लिये चिन्ता करते-करते एक दिन उन महामनस्वी नरेशके मनमें यह विचार हुआ कि मैं पुत्रप्राप्तिके लिये अश्वमेध यज्ञका अनुष्ठान क्यों न करूँ ? ॥ २ ॥ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मंत्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ ॥ ततोऽब्रवीन् महातेजाः सुमंत्रं मंत्रिसत्तमम् । शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ ४ ॥ अपने समस्त शुद्ध बुद्धिवाले मन्त्रियोंके साथ परामर्शपूर्वक यज्ञ करनेका ही निश्चित विचार करके उन महातेजस्वी, बुद्धिमान् एवं धर्मात्मा राजाने सुमन्त्रसे कहा—'मन्त्रिवर ! तुम मेरे समस्त गुरुजनों एवं पुरोहितोंको यहाँ शीघ्र बुला ले आओ' ॥ ३-४ ॥ ततः सुमंत्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ॥ ५ ॥ तब शीघ्रतापूर्वक पराक्रम प्रकट करनेवाले सुमन्त्र तुरंत जाकर उन समस्त वेदविद्याके पारंगत मुनियोंको वहाँ बुला लाये ॥ ५ ॥ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजसत्तमाः ॥ ६ ॥ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं वाक्यं श्लक्ष्णं वचनमब्रवीत् ॥ ७ ॥ सुयज्ञ, वामदेव, जाबालि, काश्यप, कुलपुरोहित वसिष्ठ तथा और भी जो श्रेष्ठ ब्राह्मण थे, उन सबकी पूजा करके धर्मात्मा राजा दशरथने धर्म और अर्थसे युक्त यह मधुर वचन कहा— ॥ ६-७ ॥ मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥ 'महर्षियो ! मैं सदा पुत्रके लिये विलाप करता रहता हूँ । उसके बिना इस राज्य आदिसे मुझे सुख नहीं मिलता; अत: मैंने यह निश्चय किया है कि मैं पुत्र-प्राप्तिके लिये अश्वमेधद्वारा भगवान्का यजन करूँ ॥ ८ ॥ तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विच्न्त्यताम् ॥ ९ ॥ मेरी इच्छा है कि शास्त्रोक्त विधिसे इस यज्ञका अनुष्ठान करूँ; अतः किस प्रकार मुझे मेरी मनोवाञ्छित वस्तु प्राप्त होगी ? इसका विचार आपलोग यहाँ करें' ॥ ९ ॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखेरितम् ॥ १० ॥ राजाके ऐसा कहनेपर वसिष्ठ आदि सब ब्राह्मणोंने 'बहुत अच्छा' कहकर उनके मुखसे कहे गये पूर्वोक्त वचनकी प्रशंसा की ॥ १० ॥ ऊचुश्च परमप्रीताः सर्वे दशरथं वचः । संभाराः संभ्रियंतां ते तुरगश्च विमुच्यताम् ॥ ११ ॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिः विधीयताम् । सर्वथा प्राप्स्यसे पुत्रान् अभिप्रेतांश्च पार्थिव ॥ १२ ॥ यस्य ते धार्मिकी बुद्धिः इयं पुत्रार्थमागता । फिर वे सभी अत्यन्त प्रसन्न होकर राजा दशरथसे बोले—'महाराज ! यज्ञ-सामग्रीका संग्रह किया जाय । भूमण्डलमें भ्रमणके लिये यज्ञसम्बन्धी अश्व छोड़ा जाय तथा सरयूके उत्तर तटपर यज्ञभूमिका निर्माण किया जाय । तुम यज्ञद्वारा सर्वथा अपनी इच्छाके अनुरूप पुत्र प्राप्त कर लोगे; क्योंकि पुत्रके लिये तुम्हारे हृदयमें ऐसी धार्मिक बुद्धिका उदय हुआ है' ॥ ११-१२ १/२ ॥ ततः प्रीतोऽभवद् राजा श्रुत्वैतद् द्विजभाषितम् ॥ १३ ॥ अमात्यान् अब्रवीद् राजा हर्षव्याकुललोचनः । संभाराः संभ्रियंतां मे गुरूणां वचनादिह ॥ १४ ॥ समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिः विधीयताम् ॥ १५ ॥ शांतयश्चापि वर्धन्तां यथाकल्पं यथाविधि । शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ १६ ॥ नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे । छिद्रं हि मृगयंते स्म विद्वांसो ब्रह्मराक्षसाः ॥ १७ ॥ ब्राह्मणोंका यह कथन सुनकर राजा बहुत संतुष्ट हुए । हर्षसे उनके नेत्र चञ्चल हो उठे । वे अपने मन्त्रियोंसे बोले —'गुरुजनोंकी आज्ञाके अनुसार यज्ञकी सामग्री यहाँ एकत्र की जाय । शक्तिशाली वीरोंके संरक्षणमें उपाध्यायसहित अश्वको छोड़ा जाय । सरयूके उत्तर तटपर यज्ञभूमिका निर्माण हो । शास्त्रोक्त विधिके अनुसार क्रमश: शान्तिकर्मका विस्तार किया जाय (जिससे विघ्नोंका निवारण हो) । यदि इस श्रेष्ठ यज्ञमें कष्टप्रद अपराध बन जानेका भय न हो तो सभी राजा इसका सम्पादन कर सकते हैं; परंतु ऐसा होना कठिन है; क्योंकि विद्वान् ब्रह्मराक्षस यज्ञमें विघ्न डालनेके लिये छिद्र ढूँढा करते हैं ॥ १३–१७ ॥ विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति । तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ॥ १८ ॥ तथा विधानं क्रियतां समर्थाः साधनेष्विति । 'विधिहीन यज्ञका अनुष्ठान करनेवाला यजमान तत्काल नष्ट हो जाता है; अत: मेरा यह यज्ञ जिस तरह विधिपूर्वक सम्पन्न हो सके, वैसा उपाय किया जाय । तुम सब लोग ऐसे साधन प्रस्तुत करने में समर्थ हो ॥ ॥ १८ १/२ ॥ तथेति चाब्रुवन् सर्वे मंत्रिणः प्रतिपूजिताः ॥ १९ ॥ पार्थिवेंद्रस्य तद्वाक्यं यथापूर्वं निशम्य ते । राजाके द्वारा सम्मानित हुए समस्त मन्त्री पूर्ववत् उनके वचनोंको सुनकर बोले—'बहुत अच्छा, ऐसा ही होगा' ॥ १९ १/२ ॥ तथा द्विजास्ते धर्मज्ञा वर्द्धयंतो नृपोत्तमम् ॥ २० ॥ अनुज्ञाताः ततः सर्वे पुनर्जग्मुर्यथागतम् । इसी प्रकार वे सभी धर्मज्ञ ब्राह्मण भी नृपश्रेष्ठ दशरथको बधाई देते हुए उनकी आज्ञा लेकर जैसे आये थे, वैसे ही फिर लौट गये ॥ २० १/२ ॥ विसर्जयित्वा तान् विप्रान् सचिवान् इदमब्रवीत् ॥ २१ ॥ ऋत्विग्भिः उपसंदिष्टो यथावत् क्रतुराप्यताम् । उन ब्राह्मणोंको विदा करके राजाने मन्त्रियोंसे कहा—'पुरोहितोंके उपदेशके अनुसार इस यज्ञको विधिवत् पूर्ण करना चाहिये' ॥ २१ १/२ ॥ इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ॥ २२ ॥ विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः । वहाँ उपस्थित हुए मन्त्रियोंसे ऐसा कहकर परम बुद्धिमान् नृपश्रेष्ठ दशरथ उन्हें विदा करके अपने महलमें चले गये ॥ २२ १/२ ॥ ततः स गत्वा ताः पत्नीः नरेंद्रो हृदयंगमाः ॥ २३ ॥ उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् । वहाँ जाकर नरेशने अपनी प्यारी पत्नियोंसे कहा—'देवियो ! दीक्षा ग्रहण करो । मैं पुत्रके लिये यज्ञ करूँगा' ॥ २३ १/२ ॥ तासां तेनातिकांतेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥ उस मनोहर वचनसे उन सुन्दर कान्तिवाली रानियोंके मुखकमल वसन्तऋतुमें विकसित होनेवाले पङ्कजोंके समान खिल उठे और अत्यन्त शोभा पाने लगे ॥ २४ ॥ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये श्रीमद् बालकाण्डे अष्टमस्सर्गः ॥ ८ ॥ इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें आठवाँ सर्ग पूरा हुआ ॥ ८ ॥ श्रीसीतारामचंद्रार्पणमस्तु |