![]() |
॥ श्रीसीतारामचंद्राभ्यां नमः ॥
॥ श्रीवाल्मीकिरामायणम् ॥
बालकाण्डम् ॥ द्वादशः सर्गः ॥ [ Right click to 'save audio as' for downloading Audio ] राज्ञ ऋषीन् प्रति यज्ञं कारयितुं प्रस्तावः, ऋषीभी राजानं प्रति राज्ञा चामात्यान् प्रति यज्ञसमग्रीसंभरणायादेशदानम् -
राज्ञ ऋषीन् प्रति यज्ञं कारयितुं प्रस्तावः, ऋषीभी राजानं प्रति राज्ञा चामात्यान् प्रति यज्ञसमग्रीसंभरणायादेशदानम् - ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे । वसंते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १ ॥ तदनन्तर बहुत समय बीत जानेके पश्चात् कोई परम मनोहर—दोषरहित समय प्राप्त हुआ । उस समय वसन्त ऋतुका आरम्भ हुआ था । राजा दशरथने उसी शुभ समयमें यज्ञ आरम्भ करनेका विचार किया ॥ १ ॥ ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् । यज्ञाय वरयामास संतानार्थं कुलस्य वै ॥ २ ॥ तत्पश्चात् उन्होंने देवोपम कान्तिवाले विप्रवर ऋष्यश्रृंगको मस्तक झुकाकर प्रणाम किया और वंशपरम्पराकी रक्षाके लिये पुत्र-प्राप्तिके निमित्त यज्ञ करानेके उद्देश्यसे उनका वरण किया ॥ २ ॥ तथेति च स राजानं उवाच वसुधाधिपम् । संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ३ ॥ सरय्वाचोत्तरे तीरे यज्ञभूमिः विधीयताम् । ऋष्यश्रृंगने 'बहुत अच्छा' कहकर उनकी प्रार्थना स्वीकार की और उन पृथ्वीपति नरेशसे कहा—'राजन् ! यज्ञकी सामग्री एकत्र कराइये । भूमण्डलमें भ्रमणके लिये आपका यज्ञसम्बन्धी अश्व छोड़ा जाय और सरयूके उत्तर तटपर यज्ञभूमिका निर्माण किया जाय ॥ ३ १/२ ॥ ततोब्रविन् नृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥ ४ ॥ सुमंत्रावाहय क्षिप्रं ऋत्विजो ब्रह्मवादिनः । सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥ ५ ॥ पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजसत्तमाः । तब राजाने कहा—'सुमन्त्र ! तुम शीघ्र ही वेदविद्याके पारंगत ब्राह्मणों तथा ब्रह्मवादी ऋत्विजोंको बुला ले आओ । सुयज्ञ, वामदेव, जाबालि, काश्यप, पुरोहित वसिष्ठ तथा अन्य जो श्रेष्ठ ब्राह्मण हैं, उन सबको बुलाओ' ॥ ४-५ १/२ ॥ ततः सुमंत्रस्त्वरितं गत्वा त्वरितविक्रमः ॥ ६ ॥ तब शीघ्रगामी सुमन्त्र तुरंत जाकर वेदविद्याके पारगामी उन समस्त ब्राह्मणोंको बुला लाये ॥ ६ १/२ ॥ समानयत् स तान् सर्वान् समस्तान् वेदपारगान् । तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥ ७ ॥ धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् । धर्मात्मा राजा दशरथने उन सबका पूजन किया और उनसे धर्म तथा अर्थसे युक्त मधुर वचन कहा ॥ ७ १/२ ॥ मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥ ८ ॥ पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम । 'महर्षियो ! मैं पुत्रके लिये निरन्तर संतप्त रहता हूँ । उसके बिना इस राज्य आदिसे भी मुझे सुख नहीं मिलता है । अत: मैंने यह विचार किया है कि पुत्रके लिये अश्वमेध यज्ञका अनुष्ठान करूँ ॥ ८ १/२ ॥ तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ॥ ९ ॥ ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् । "इसी संकल्पके अनुसार मैं अश्वमेध यज्ञका आरम्भ करना चाहता हूँ । मुझे विश्वास है कि ऋषिपुत्र ऋष्यश्रृंगके प्रभावसे मैं अपनी सम्पूर्ण कामनाओंको प्राप्त कर लूँगा' ॥ ९ १/२ ॥ ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥ १० ॥ राजा दशरथके मुखसे निकले हुए इस वचनकी वसिष्ठ आदि सब ब्राह्मणोंने 'साधु-साधु' कहकर बड़ी सराहना की ॥ १० ॥ वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् । ऋष्यश्रृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥ ११ ॥ संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् । सरय्वाचोत्तरे तीरे यज्ञभूमिः विधीयताम् ॥ १२ ॥ इसके बाद ऋष्यश्रृंग आदि सब महर्षियोंने उस समय राजा दशरथसे पुन: यह बात कही—'महाराज ! यज्ञसामग्रीका संग्रह किया जाय, यज्ञसम्बन्धी अश्व छोड़ा जाय तथा सरयूके उत्तर तटपर यज्ञभूमिका निर्माण किया जाय ॥ ११-१२ ॥ सर्वथा प्राप्स्यसे पुत्रान् चतुरोऽमितविक्रमान् । यस्य ते धार्मिकी बुद्धिः इयं पुत्रार्थमागता ॥ १३ ॥ "तुम यज्ञद्वारा सर्वथा चार अमित पराक्रमी पुत्र प्राप्त करोगे; क्योंकि पुत्रके लिये तुम्हारे मनमें ऐसे धार्मिक विचारका उदय हुआ है ॥ १३ ॥ ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् । अमात्यान् अब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥ १४ ॥ ब्राह्मणोंकी यह बात सुनकर राजाको बड़ी प्रसन्नता हुई । उन्होंने बड़े हर्षके साथ अपने मन्त्रियोंसे यह शुभ अक्षरोंवाली बात कही ॥ १४ ॥ गुरूणां वचनाच्छीघ्रं संभाराः संभ्रियन्तु मे । समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥ १५ ॥ 'गुरुजनोंकी आज्ञाके अनुसार तुमलोग शीघ्र ही मेरे लिये यज्ञकी सामग्री जुटा दो । शक्तिशाली वीरोंके संरक्षणमें यज्ञिय अश्व छोड़ा जाय और उसके साथ प्रधान ऋत्विज भी रहें ॥ १५ ॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् । शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १६ ॥ 'सरयूके उत्तर तटपर यज्ञभूमिका निर्माण हो, शास्त्रोक्त विधिके अनुसार क्रमश: शान्तिकर्म—पुण्याहवाचन आदिका विस्तारपूर्वक अनुष्ठान किया जाय, जिससे विघ्नोंका निवारण हो ॥ १६ ॥ शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता । नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १७ ॥ 'यदि इस श्रेष्ठ यज्ञमें कष्टप्रद अपराध बन जानेका भय न हो तो सभी राजा इसका सम्पादन कर सकते हैं ॥ १७ ॥ छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः । विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥ १८ ॥ 'परंतु ऐसा होना कठिन है; क्योंकि ये विद्वान् ब्रह्मराक्षस यज्ञमें विघ्न डालनेके लिये छिद्र ढूँढा करते हैं । विधिहीन यज्ञका अनुष्ठान करनेवाला यजमान तत्काल नष्ट हो जाता है ॥ १८ ॥ तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते । तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १९ ॥ 'अत: मेरा यह यज्ञ जिस तरह विधिपूर्वक सम्पूर्ण हो सके वैसा उपाय किया जाय । तुम सब लोग ऐसे साधन प्रस्तुत करने में समर्थ हो' ॥ १९ ॥ तथेति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् । पार्थिवेंद्रस्य तद्वाक्यं यथाज्ञप्तं अकुर्वत ॥ २० ॥ तब 'बहुत अच्छा' कहकर सभी मन्त्रियोंने राजराजेश्वर दशरथके उस कथनका आदर किया और उनकी आज्ञाके अनुसार सारी व्यवस्था की ॥ २० ॥ ततो द्विजास्ते धर्मज्ञं अस्तुवन् पार्थिवर्षभम् । अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २१ ॥ तत्पश्चात् उन ब्राह्मणोंने भी धर्मज्ञ नृपश्रेष्ठ दशरथकी प्रशंसा की और उनकी आज्ञा पाकर सब जैसे आये थे, वैसे ही फिर चले गये ॥ २१ ॥ गतेषु तेषु विप्रेषु मंत्रिणस्तान् नराधिपः । विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥ २२ ॥ उन ब्राह्मणोंके चले जानेपर मन्त्रियोंको भी विदा करके वे महाबुद्धिमान् नरेश अपने महलमें गये ॥ २२ ॥ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये श्रीमद् बालकाण्डे द्वादशः सर्गः ॥ १२ ॥ इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें बारहवाँ सर्ग पूरा हुआ ॥ १२ ॥ श्रीसीतारामचंद्रार्पणमस्तु |