Menus in CSS Css3Menu.com


॥ श्रीसीतारामचंद्राभ्यां नमः ॥

॥ श्रीवाल्मीकिरामायणम् ॥

बालकाण्डम्

॥ द्वादशः सर्गः ॥


[ Right click to 'save audio as' for downloading Audio ]


राज्ञ ऋषीन् प्रति यज्ञं कारयितुं प्रस्तावः, ऋषीभी राजानं प्रति राज्ञा चामात्यान् प्रति यज्ञसमग्रीसंभरणायादेशदानम् -
राज्ञ ऋषीन् प्रति यज्ञं कारयितुं प्रस्तावः, ऋषीभी राजानं प्रति राज्ञा चामात्यान् प्रति यज्ञसमग्रीसंभरणायादेशदानम् -


ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
वसंते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १ ॥
तदनन्तर बहुत समय बीत जानेके पश्चात् कोई परम मनोहर—दोषरहित समय प्राप्त हुआ । उस समय वसन्त ऋतुका आरम्भ हुआ था । राजा दशरथने उसी शुभ समयमें यज्ञ आरम्भ करनेका विचार किया ॥ १ ॥

ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्य वै ॥ २ ॥
तत्पश्चात् उन्होंने देवोपम कान्तिवाले विप्रवर ऋष्यश्रृंगको मस्तक झुकाकर प्रणाम किया और वंशपरम्पराकी रक्षाके लिये पुत्र-प्राप्तिके निमित्त यज्ञ करानेके उद्देश्यसे उनका वरण किया ॥ २ ॥

तथेति च स राजानं उवाच वसुधाधिपम् ।
संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ३ ॥
सरय्वाचोत्तरे तीरे यज्ञभूमिः विधीयताम् ।
ऋष्यश्रृंगने 'बहुत अच्छा' कहकर उनकी प्रार्थना स्वीकार की और उन पृथ्वीपति नरेशसे कहा—'राजन् ! यज्ञकी सामग्री एकत्र कराइये । भूमण्डलमें भ्रमणके लिये आपका यज्ञसम्बन्धी अश्व छोड़ा जाय और सरयूके उत्तर तटपर यज्ञभूमिका निर्माण किया जाय ॥ ३ १/२ ॥

ततो‍ब्रविन् नृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥ ४ ॥
सुमंत्रावाहय क्षिप्रं ऋत्विजो ब्रह्मवादिनः ।
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥ ५ ॥
पुरोहितं वसिष्ठं च ये चाप्यन्ये द्विजसत्तमाः ।
तब राजाने कहा—'सुमन्त्र ! तुम शीघ्र ही वेदविद्याके पारंगत ब्राह्मणों तथा ब्रह्मवादी ऋत्विजोंको बुला ले आओ । सुयज्ञ, वामदेव, जाबालि, काश्यप, पुरोहित वसिष्ठ तथा अन्य जो श्रेष्ठ ब्राह्मण हैं, उन सबको बुलाओ' ॥ ४-५ १/२ ॥

ततः सुमंत्रस्त्वरितं गत्वा त्वरितविक्रमः ॥ ६ ॥
तब शीघ्रगामी सुमन्त्र तुरंत जाकर वेदविद्याके पारगामी उन समस्त ब्राह्मणोंको बुला लाये ॥ ६ १/२ ॥

समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥ ७ ॥
धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।
धर्मात्मा राजा दशरथने उन सबका पूजन किया और उनसे धर्म तथा अर्थसे युक्त मधुर वचन कहा ॥ ७ १/२ ॥

मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥ ८ ॥
पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम ।
'महर्षियो ! मैं पुत्रके लिये निरन्तर संतप्त रहता हूँ । उसके बिना इस राज्य आदिसे भी मुझे सुख नहीं मिलता है । अत: मैंने यह विचार किया है कि पुत्रके लिये अश्वमेध यज्ञका अनुष्ठान करूँ ॥ ८ १/२ ॥

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ॥ ९ ॥
ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ।
"इसी संकल्पके अनुसार मैं अश्वमेध यज्ञका आरम्भ करना चाहता हूँ । मुझे विश्वास है कि ऋषिपुत्र ऋष्यश्रृंगके प्रभावसे मैं अपनी सम्पूर्ण कामनाओंको प्राप्त कर लूँगा' ॥ ९ १/२ ॥

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥ १० ॥
राजा दशरथके मुखसे निकले हुए इस वचनकी वसिष्ठ आदि सब ब्राह्मणोंने 'साधु-साधु' कहकर बड़ी सराहना की ॥ १० ॥

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।
ऋष्यश्रृङ्‍गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥ ११ ॥
संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् ।
सरय्वाचोत्तरे तीरे यज्ञभूमिः विधीयताम् ॥ १२ ॥
इसके बाद ऋष्यश्रृंग आदि सब महर्षियोंने उस समय राजा दशरथसे पुन: यह बात कही—'महाराज ! यज्ञसामग्रीका संग्रह किया जाय, यज्ञसम्बन्धी अश्व छोड़ा जाय तथा सरयूके उत्तर तटपर यज्ञभूमिका निर्माण किया जाय ॥ ११-१२ ॥

सर्वथा प्राप्स्यसे पुत्रान् चतुरोऽमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिः इयं पुत्रार्थमागता ॥ १३ ॥
"तुम यज्ञद्वारा सर्वथा चार अमित पराक्रमी पुत्र प्राप्त करोगे; क्योंकि पुत्रके लिये तुम्हारे मनमें ऐसे धार्मिक विचारका उदय हुआ है ॥ १३ ॥

ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् ।
अमात्यान् अब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥ १४ ॥
ब्राह्मणोंकी यह बात सुनकर राजाको बड़ी प्रसन्नता हुई । उन्होंने बड़े हर्षके साथ अपने मन्त्रियोंसे यह शुभ अक्षरोंवाली बात कही ॥ १४ ॥

गुरूणां वचनाच्छीघ्रं संभाराः संभ्रियन्तु मे ।
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥ १५ ॥
'गुरुजनोंकी आज्ञाके अनुसार तुमलोग शीघ्र ही मेरे लिये यज्ञकी सामग्री जुटा दो । शक्तिशाली वीरोंके संरक्षणमें यज्ञिय अश्व छोड़ा जाय और उसके साथ प्रधान ऋत्विज भी रहें ॥ १५ ॥

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १६ ॥
'सरयूके उत्तर तटपर यज्ञभूमिका निर्माण हो, शास्त्रोक्त विधिके अनुसार क्रमश: शान्तिकर्म—पुण्याहवाचन आदिका विस्तारपूर्वक अनुष्ठान किया जाय, जिससे विघ्नोंका निवारण हो ॥ १६ ॥

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १७ ॥
'यदि इस श्रेष्ठ यज्ञमें कष्टप्रद अपराध बन जानेका भय न हो तो सभी राजा इसका सम्पादन कर सकते हैं ॥ १७ ॥

छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः ।
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥ १८ ॥
'परंतु ऐसा होना कठिन है; क्योंकि ये विद्वान् ब्रह्मराक्षस यज्ञमें विघ्न डालनेके लिये छिद्र ढूँढा करते हैं । विधिहीन यज्ञका अनुष्ठान करनेवाला यजमान तत्काल नष्ट हो जाता है ॥ १८ ॥

तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १९ ॥
'अत: मेरा यह यज्ञ जिस तरह विधिपूर्वक सम्पूर्ण हो सके वैसा उपाय किया जाय । तुम सब लोग ऐसे साधन प्रस्तुत करने में समर्थ हो' ॥ १९ ॥

तथेति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् ।
पार्थिवेंद्रस्य तद्वाक्यं यथाज्ञप्तं अकुर्वत ॥ २० ॥
तब 'बहुत अच्छा' कहकर सभी मन्त्रियोंने राजराजेश्वर दशरथके उस कथनका आदर किया और उनकी आज्ञाके अनुसार सारी व्यवस्था की ॥ २० ॥

ततो द्विजास्ते धर्मज्ञं अस्तुवन् पार्थिवर्षभम् ।
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २१ ॥
तत्पश्चात् उन ब्राह्मणोंने भी धर्मज्ञ नृपश्रेष्ठ दशरथकी प्रशंसा की और उनकी आज्ञा पाकर सब जैसे आये थे, वैसे ही फिर चले गये ॥ २१ ॥

गतेषु तेषु विप्रेषु मंत्रिणस्तान् नराधिपः ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥ २२ ॥
उन ब्राह्मणोंके चले जानेपर मन्त्रियोंको भी विदा करके वे महाबुद्धिमान् नरेश अपने महलमें गये ॥ २२ ॥

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये
आदिकाव्ये श्रीमद् बालकाण्डे द्वादशः सर्गः ॥ १२ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें बारहवाँ सर्ग पूरा हुआ ॥ १२ ॥



श्रीसीतारामचंद्रार्पणमस्तु


GO TOP