![]() |
॥ श्रीसीतारामचंद्राभ्यां नमः ॥
॥ श्रीवाल्मीकिरामायणम् ॥
बालकाण्डम् ॥ एकादशः सर्गः ॥ [ Right click to 'save audio as' for downloading Audio ] सुमन्त्र्यस्य संमत्या राज्ञा दशरथेन अङ्गराजगृहात् शान्ता-ऋष्यश्रृङ्गयोः स्वे गृहे समानयनम् -
सुमन्त्रके कहनेसे राजा दशरथका सपरिवार अंगराजके यहाँ जाकर वहाँसे शान्ता और ऋष्यश्रृंगको अपने घर ले आना - भूय एव च राजेंद्र श्रृणु मे वचनं हितम् । यथा स देवप्रवरः कथायामास बुद्धिमान् ॥ १ ॥ तदनन्तर सुमन्त्रने फिर कहा-"राजेन्द्र ! आप पुन: मुझसे अपने हितकी वह बात सुनिये, जिसे देवताओंमें श्रेष्ठ बुद्धिमान् सनत्कुमारजीने ऋषियोंको सुनाया था । ॥ १ ॥ इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥ २ ॥ "उन्होंने कहा था इक्ष्वाकुवंशमें दशरथ नामसे प्रसिद्ध एक परम धार्मिक सत्यप्रतिज्ञ राजा होंगे ॥ २ ॥ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥ पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ॥ ४ ॥ अनपत्योऽस्मि धर्मात्मन् शांताभर्ता मम क्रतुम् । आहरेत त्वयाऽऽज्ञप्तः संतानार्थं कुलस्य च ॥ ५ ॥ "उनकी अंगराजके साथ मित्रता होगी । दशरथके एक परम सौभाग्यशालिनी कन्या होगी, जिसका नाम होगा 'शान्ता' । अंगदेशके राजकुमारका नाम होगा 'रोमपाद' । महायशस्वी राजा दशरथ उनके पास जायँगे और कहेंगे —'धर्मात्मन् ! मैं संतानहीन हूँ । यदि आप आज्ञा दें तो शान्ताके पति ऋष्यश्रृंग मुनि चलकर मेरा यज्ञ करा दें । इससे मुझे पुत्रकी प्राप्ति होगी और मेरे वंशकी रक्षा हो जायगी' ॥ ३–५ ॥ श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥ "राजाकी यह बात सुनकर मन-ही-मन उसपर विचार करके मनस्वी राजा रोमपाद शान्ताके पुत्रवान् पतिको उनके साथ भेज देंगे ॥ ६ ॥ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेन अंतरात्मना ॥ ७ ॥ "ब्राह्मण ऋष्यश्रृंगको पाकर राजा दशरथकी सारी चिन्ता दूर हो जायगी और वे प्रसन्नचित्त होकर उस यज्ञका अनुष्ठान करेंगे ॥ ७ ॥ तं च राजा दशरथो यष्टुकामः कृताञ्जलिः । ऋष्यश्रृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः । लभते च स तं कामं विप्रमुख्यात् विशाम्पतिः ॥ ९ ॥ "यशकी इच्छा रखनेवाले धर्मज्ञ राजा दशरथ हाथ जोड़कर द्विजश्रेष्ठ ऋष्यश्रृंगका यज्ञ, पुत्र और स्वर्गके लिये वरण करेंगे तथा वे प्रजापालक नरेश उन श्रेष्ठ ब्रह्मर्षिसे अपनी अभीष्ट वस्तु प्राप्त कर लेंगे ॥ ८-९ ॥ पुत्राश्चास्य भविष्यंति चत्वारो अमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥ "राजाके चार पुत्र होंगे, जो अप्रमेय पराक्रमी, वंशकी मर्यादा बढ़ानेवाले और सर्वत्र विख्यात होंगे । ॥ १० ॥ एवं स देवप्रवरः पूर्वं कथितवान् कथाम् । सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११ ॥ "महाराज ! पहले सत्ययुगमें शक्तिशाली देवप्रवर भगवान् सनत्कुमारजीने ऋषियोंके समक्ष ऐसी कथा कही थी ॥ ११ ॥ स त्वं पुरुषशार्दूल तं आनय सुसत्कृतम् । स्वयमेव महाराज गत्वा सबलवाहनः ॥ १२ ॥ "पुरुषसिंह महाराज ! इसलिये आप स्वयं ही सेना और सवारियोंके साथ अंगदेशमें जाकर मुनिकुमार ऋष्यश्रृंगको सत्कारपूर्वक यहाँ ले आइये" ॥ १२ ॥ सुमंत्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥ १३ ॥ सांतःपुरः सहामात्यः प्रययौ यत्र स द्विजः । सुमन्त्रका वचन सुनकर राजा दशरथको बड़ा हर्ष हुआ । उन्होंने मुनिवर वसिष्ठजीको भी सुमन्त्रकी बातें सुनायीं और उनकी आज्ञा लेकर रनिवासकी रानियों तथा मन्त्रियोंके साथ अंगदेशके लिये प्रस्थान किया, जहाँ विप्रवर ऋष्यश्रृंग निवास करते थे ॥ १३ १/२ ॥ वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥ १४ ॥ अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः । मार्ग में अनेकानेक वनों और नदियोंको पार करके वे धीरे-धीरे उस देशमें जा पहुँचे, जहाँ मुनिवर ऋष्यश्रृंग विराजमान थे ॥ १४ १/२ ॥ आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥ १५ ॥ ऋषिपुत्रं ददर्शाथो दीप्यमानं इवानलम् । वहाँ पहुँचनेपर उन्हें द्विजश्रेष्ठ ऋष्यश्रृंग रोमपादके पास ही बैठे दिखायी दिये । वे ऋषिकुमार प्रज्वलित अग्निके समान तेजस्वी जान पड़ते थे ॥ १५ १/२ ॥ ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥ १६ ॥ सखित्वात् तस्य वै राज्ञः प्रहृष्टेन अंतरात्मना । रोमपादेन चाख्यातं ऋषिपुत्राय धीमते ॥ १७ ॥ सख्यं संबंधकं चैव तदा तं प्रत्यपूजयत् । तदनन्तर राजा रोमपादने मित्रताके नाते अत्यन्त प्रसन्न हृदयसे महाराज दशरथका शास्त्रोक्त विधिके अनुसार विशेषरूपसे पूजन किया और बुद्धिमान् ऋषिकुमार ऋष्यश्रृंगको राजा दशरथके साथ अपनी मित्रताकी बात बतायी । उसपर उन्होंने भी राजाका सम्मान किया । ॥ १६-१७ १/२ ॥ एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥ १८ ॥ सप्ताष्टदिवसान् राजा राजानं इदमब्रवीत् । शान्ता तव सुता राजन् सह भर्त्रा विशांपते ॥ १९ ॥ मदीयं नगरं यातु कार्यं हि महदुद्यतम् । इस प्रकार भलीभाँति आदर-सत्कार पाकर नरश्रेष्ठ राजा दशरथ रोमपादके साथ वहाँ सात-आठ दिनोंतक रहे । इसके बाद वे अंगराजसे बोले—'प्रजापालक नरेश ! तुम्हारी पुत्री शान्ता अपने पतिके साथ मेरे नगरमें पदार्पण करे; क्योंकि वहाँ एक महान् आवश्यक कार्य उपस्थित हुआ है' ॥ १८-१९ १/२ ॥ तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥ २० ॥ उवाच वचनं विप्रं गच्छ त्वं सह भार्यया । ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥ २१ ॥ राजा रोमपादने 'बहुत अच्छा' कहकर उन बुद्धिमान् महर्षिका जाना स्वीकार कर लिया और ऋष्यश्रृंगसे कहा 'विप्रवर ! आप शान्ताके साथ महाराज दशरथके यहाँ जाइये । ' राजाकी आज्ञा पाकर उन ऋषिपुत्रने 'तथास्तु' कहकर राजा दशरथको अपने चलनेकी स्वीकृति दे दी ॥ २०-२१ ॥ स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया । तौ अन्योन्याञ्जलिं कृत्वा स्नेहात् संश्लिष्य चोरसा ॥ २२ ॥ ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् । ततः सुहृदं आपृच्छ्य प्रस्थितो रघुनंदनः ॥ २३ ॥ राजा रोमपादकी अनुमति ले ऋष्यश्रृंगने पत्नीके साथ वहाँसे प्रस्थान किया । उस समय शक्तिशाली राजा रोमपाद और दशरथने एक-दूसरेको हाथ जोड़कर स्नेहपूर्वक छातीसे लगाया तथा अभिनन्दन किया । फिर मित्रसे विदा ले रघुकुलनन्दन दशरथ वहाँसे प्रस्थित हुए ॥ २२-२३ ॥ पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः । क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ॥ २४ ॥ धूपितं सिक्तसम्मृष्टं पताकाभिः अलङ्कृतम् । उन्होंने पुरवासियोंके पास अपने शीघ्रगामी दूत भेजे और कहलाया कि 'समस्त नगरको शीघ्र ही सुसज्जित किया जाय । सर्वत्र धूपकी सुगन्ध फैले । नगरकी सड़कोंको झाड़-बुहारकर उनपर पानीका छिड़काव कर दिया जाय तथा सारा नगर ध्वजा-पताकाओंसे अलंकृत हो ॥ २४ १/२ ॥ ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥ २५ ॥ तथा चक्रुश्च तत्सर्वं राज्ञा यत् प्रेषितं तदा । राजाका आगमन सुनकर पुरवासी बड़े प्रसन्न हुए । महाराजने उनके लिये जो संदेश भेजा था, उसका उन्होंने उस समय पूर्णरूपसे पालन किया ॥ २५ १/२ ॥ ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ॥ २६ ॥ शङ्खदुंदुभिनिर्ह्राद्रैः पुरस्कृत्वा द्विजर्षभम् । तदनन्तर राजा दशरथने शङ्ख और दुन्दुभि आदि वाद्योंकी ध्वनिके साथ विप्रवर ऋष्यश्रृंगको आगे करके अपने सजे-सजाये नगरमें प्रवेश किया ॥ २६ १/२ ॥ ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम् ॥ २७ ॥ प्रवेश्यमानं सत्कृत्य नरेंद्रेणेन्द्रकर्मणा । यथा दिवि सुरेंद्रेण सहस्राक्षेण काश्यपम् । २८ ॥ उन द्विजकुमारका दर्शन करके सभी नगरनिवासी बहुत प्रसन्न हुए । उन्होंने इन्द्रके समान पराक्रमी नरेन्द्र दशरथके साथ पुरीमें प्रवेश करते हुए ऋष्यश्रृंगका उसी प्रकार सत्कार किया, जैसे देवताओंने स्वर्गमें सहस्राक्ष इन्द्रके साथ प्रवेश करते हुए कश्यपनन्दन वामनजीका समादर किया था ॥ २७-२८ ॥ अंतःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः । कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ २९ ॥ ऋषिको अन्त:पुरमें ले जाकर राजाने शास्त्रविधिके अनुसार उनका पूजन किया और उनके निकट आ जानेसे अपनेको कृतकृत्य माना ॥ २९ ॥ अंतःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् । सह भर्त्रा विशालाक्षीं प्रीत्यानन्दं उपागमन् ॥ ३० ॥ विशाललोचना शान्ताको इस प्रकार अपने पतिके साथ उपस्थित देख अन्त:पुरकी सभी रानियोंको बड़ी प्रसन्नता हुई । वे आनन्दमग्न हो गयीं ॥ ३० ॥ पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥ ३१ ॥ शान्ता भी उन रानियोंसे तथा विशेषत: महाराज दशरथके द्वारा आदर-सत्कार पाकर वहाँ कुछ कालतक अपने पति विप्रवर ऋष्यश्रृंगके साथ बड़े सुखसे रही । ॥ ३१ ॥ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये श्रीमद् बालकाण्डे एकादशः सर्गः ॥ ११ ॥ इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें ग्यारहवाँ सर्ग पूरा हुआ ॥ ११ ॥ श्रीसीतारामचंद्रार्पणमस्तु |