![]() |
॥ श्रीसीतारामचंद्राभ्यां नमः ॥
॥ श्रीवाल्मीकिरामायणम् ॥
बालकाण्डम् ॥ चतुश्चत्वारिंशः सर्गः ॥ [ Right click to 'save audio as' for downloading Audio ] भगीरथं प्रशस्य ब्रह्मणा तस्मै गङ्गाजलेन पितृतर्पणं कर्तुं अनुज्ञादानं तत्सर्वं कृत्वा भगीरथस्य स्वपुरे गमनं गङ्गावतरणोपाख्यानस्य महिमा च -
ब्रह्माजीका भगीरथकी प्रशंसा करते हुए उन्हें गंगाजलसे पितरोंके तर्पणकी आज्ञा देना और राजाका वह सब करके अपने नगरको जाना, गंगावतरणके उपाख्यानकी महिमा - स गत्वा सागरं राजा गङ्गयानुगतस्तदा । प्रविवेश तलं भूमेः यत्र ते भस्मसात् कृताः ॥ १ ॥ भस्मन् यथाप्लुते राम गङ्गायाः सलिलेन वै । सर्वलोकप्रभुर्ब्रह्मा राजानं इदमब्रवीत् ॥ २ ॥ श्रीराम ! इस प्रकार गंगाजीको साथ लिये राजा भगीरथने समुद्रतक जाकर रसातलमें, जहाँ उनके पूर्वज भस्म हुए थे, प्रवेश किया । वह भस्मराशि जब गंगाजीके जलसे आप्लावित हो गयी, तब सम्पूर्ण लोकोंके स्वामी भगवान् ब्रह्माने वहाँ पधारकर राजासे इस प्रकार कहा— ॥ १-२ ॥ तारिता नरशार्दूल दिवं याताश्च देववत् । षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ ३ ॥ 'नरश्रेष्ठ ! महात्मा राजा सगरके साठ हजार पुत्रोंका तुमने उद्धार कर दिया । अब वे देवताओंकी भाँति स्वर्गलोकमें जा पहुँचे ॥ ३ ॥ सागरस्य जलं लोके यावत् स्थास्यति पार्थिव । सगरस्यात्मजाः सर्वे दिवि स्थास्यंति देववत् ॥ ४ ॥ 'भूपाल ! इस संसारमें जबतक सागरका जल मौजूद रहेगा; तबतक सगरके सभी पुत्र देवताओंकी भाँति स्वर्गलोकमें प्रतिष्ठित रहेंगे ॥ ४ ॥ इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति । त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥ ५ ॥ - 'ये गंगा तुम्हारी भी ज्येष्ठ पुत्री होकर रहेंगी और तुम्हारे नामपर रखे हुए भागीरथी नामसे इस जगत्में विख्यात होंगी ॥ ५ ॥ गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च । त्रीन् पथो भावयंतीति तस्मात् त्रिपथगा स्मृता ॥ ६ ॥ 'त्रिपथगा, दिव्या और भागीरथी इन तीनों नामोंसे गंगाकी प्रसिद्धि होगी । ये आकाश, पृथ्वी और पाताल तीनों पथोंको पवित्र करती हुई गमन करती हैं, इसलिये त्रिपथगा मानी गयी हैं ॥ ६ ॥ पितामहानां सर्वेषां त्वं अत्र मनुजाधिप । कुरुष्व सलिलं राजन् प्रतिज्ञां अपवर्जय ॥ ७ ॥ 'नरेश्वर ! महाराज ! अब तुम गंगाजीके जलसे यहाँ अपने सभी पितामहोंका तर्पण करो और इस प्रकार अपनी तथा अपने पूर्वजोंद्वारा की हुई प्रतिज्ञाको पूर्ण कर लो ॥ ७ ॥ पूर्वकेण हि ते राजन् तेनातियशसा तदा । धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः ॥ ८ ॥ 'राजन् ! तुम्हारे पूर्वज धर्मात्माओंमें श्रेष्ठ महायशस्वी राजा सगर भी गंगाको यहाँ लाना चाहते थे; किंतु उनका यह मनोरथ नहीं पूर्ण हुआ ॥ ८ ॥ तथैवांशुमता तात लोकेऽप्रतिमतेजसा । गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥ ९ ॥ राजर्षिणा गुणवता महर्षिसमतेजसा । मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ १० ॥ 'वत्स ! इसी प्रकार लोकमें अप्रतिम प्रभावशाली, उत्तम गुणविशिष्ट, महर्षितुल्य तेजस्वी, मेरे समान तपस्वी तथा क्षत्रिय-धर्मपरायण राजर्षि अंशुमान्ने भी गंगाको यहाँ लानेकी इच्छा की; परंतु वे इस पृथ्वीपर उन्हें लानेकी प्रतिज्ञा पूरी न कर सके ॥ ९-१० ॥ दिलीपेन महाभाग तव पित्रातितेजसा । पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ ॥ ११ ॥ 'निष्पाप महाभाग ! तुम्हारे अत्यन्त तेजस्वी पिता दिलीप भी गंगाको यहाँ लानेकी इच्छा करके भी इस कार्यमें सफल न हो सके ॥ ११ ॥ सा त्वया समतिक्रांता प्रतिज्ञा पुरुषर्षभ । प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥ १२ ॥ "पुरुषप्रवर ! तुमने गंगाको भूतलपर लानेकी वह प्रतिज्ञा पूर्ण कर ली । इससे संसारमें तुम्हें परम उत्तम एवं महान् यशकी प्राप्ति हुई है ॥ १२ ॥ यच्च गङ्गावतरणं त्वया कृतमरिंदम । अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ १३ ॥ शत्रुदमन ! तुमने जो गंगाजीको पृथ्वीपर उतारनेका कार्य पूरा किया है, इससे उस महान् ब्रह्मलोकपर अधिकार प्राप्त कर लिया है, जो धर्मका आश्रय है ॥ १३ ॥ प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥ १४ ॥ 'नरश्रेष्ठ ! पुरुषप्रवर ! गंगाजीका जल सदा ही स्नानके योग्य है । तुम स्वयं भी इसमें स्नान करो और पवित्र होकर पुण्यका फल प्राप्त करो ॥ १४ ॥ पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥ १५ ॥ 'नरेश्वर ! तुम अपने सभी पितामहोंका तर्पण करो । तुम्हारा कल्याण हो । अब मैं अपने लोकको जाऊँगा । तुम भी अपनी राजधानीको लौट जाओ' ॥ १५ ॥ इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः । यथागतं तथागच्छद् देवलोकं महायशाः ॥ १६ ॥ ऐसा कहकर सर्वलोकपितामह महायशस्वी देवेश्वर ब्रह्माजी जैसे आये थे, वैसे ही देवलोकको लौट गये ॥ १६ ॥ भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम् । यथाक्रमं यथान्यायं सागराणां महायशाः ॥ १७ ॥ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह । समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥ १८ ॥ नरश्रेष्ठ ! महायशस्वी राजर्षि राजा भगीरथ भी गंगाजीके उत्तम जलसे क्रमश: सभी सगर-पुत्रोंका विधिवत् तर्पण करके पवित्र हो अपने नगरको चले गये । इस प्रकार सफलमनोरथ होकर वे अपने राज्यका शासन करने लगे । १७-१८ ॥ प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥ १९ ॥ रघुनन्दन ! अपने राजाको पुन: सामने पाकर प्रजावर्गको बड़ी प्रसन्नता हुई । सबका शोक जाता रहा । सबके मनोरथ पूर्ण हुए और चिन्ता दूर हो गयी ॥ १९ ॥ एष ते राम गङ्गाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥ २० ॥ श्रीराम ! यह गंगाजीकी कथा मैंने तुम्हें विस्तारके साथ कह सुनायी । तुम्हारा कल्याण हो । अब जाओ, मंगलमय संध्यावन्दन आदिका सम्पादन करो । देखो, संध्याकाल बीता जा रहा है ॥ २० ॥ धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च । यः श्रावयति विप्रेषु क्षत्रियेषु इतरेषु च ॥ २१ ॥ प्रीयंते पितरस्तस्य प्रीयंते दैवतानि च । इदमाख्यानमयुष्यं गङ्गावतरणं शुभम् ॥ २२ ॥ यह गंगावतरणका मंगलमय उपाख्यान आयु बढ़ानेवाला है । धन, यश, आयु, पुत्र और स्वर्गकी प्राप्ति करानेवाला है । जो ब्राह्मणों, क्षत्रियों तथा दूसरे वर्णके लोगोंको भी यह कथा सुनाता है, उसके ऊपर देवता और पितर प्रसन्न होते हैं ॥ २१-२२ ॥ यः श्रृणोति च काकुत्स्थ सर्वान् कामान् अवाप्नुयात् । सर्वे पापाः प्रणश्यंति आयुः कीर्तिश्च वर्धते ॥ २३ ॥ ककुत्स्थकुलभूषण ! जो इसका श्रवण करता है, वह सम्पूर्ण कामनाओंको प्राप्त कर लेता है । उसके सारे पाप नष्ट हो जाते हैं और आयुकी वृद्धि एवं कीर्तिका विस्तार होता है ॥ २३ ॥ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये श्रीमद् बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें चौवालीसवाँ सर्ग पूरा हुआ ॥ ४४ ॥ श्रीसीतारामचंद्रार्पणमस्तु |