Menus in CSS Css3Menu.com


॥ श्रीसीतारामचंद्राभ्यां नमः ॥

॥ श्रीवाल्मीकिरामायणम् ॥

बालकाण्डम्

॥ पञ्चचत्वारिंशः सर्गः ॥


[ Right click to 'save audio as' for downloading Audio ]


देवैर्दैत्यैश्च क्षीरसागरस्य मन्थनं, रुद्रेण हालाहलविषस्य पानं, भगवतो विष्णोः साहाय्येन मन्दराचलस्य पातालतः समुद्धारस्तेन सागरस्य मन्थनं, धन्वन्तरेरप्सरसां वारुण्या उच्चैःश्रवसः कौस्तुभस्य अमृतस्य च ततः प्रादुर्भावः, देवासुरसंग्रामे दैत्यानां संहारश्च -
देवताओं और दैत्योंद्वारा क्षीर-समुद्र-मन्थन, भगवान् रुद्रद्वारा हालाहल विषका पान, भगवान् विष्णुके सहयोगसे मन्दराचलका पातालसे उद्धार और उसके द्वारा मन्थन, धन्वन्तरि, अप्सरा, वारुणी, उच्चैःश्रवा, कौस्तुभ तथा अमृतकी उत्पत्ति और देवासुर-संग्राममें दैत्योंका संहार -


विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
विस्मयं परमं गत्वा विश्वामित्रं अथाब्रवीत् ॥ १ ॥
विश्वामित्रजीकी बातें सुनकर लक्ष्मणसहित श्रीरामचन्द्रजीको बड़ा विस्मय हुआ । वे मुनिसे इस प्रकार बोले— ॥ १ ॥

अत्यद्‍भुतं इदं ब्रह्मन् कथितं परमं त्वया ।
गङ्‍गावतरणं पुण्यं सागरस्यापि पूरणम् ॥ २ ॥
'ब्रह्मन् ! आपने गंगाजीके स्वर्गसे उतरने और समुद्रके भरनेकी यह बड़ी उत्तम और अत्यन्त अद्भुत कथा सुनायी ॥ २ ॥

क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप ।
इमां चिंतयतोः सर्वां निखिलेन कथां तव ॥ ३ ॥
'काम-क्रोधादि शत्रुओंको संताप देनेवाले महर्षे ! आपकी कही हुई इस सम्पूर्ण कथापर पूर्णरूपसे विचार करते हुए हम दोनों भाइयोंकी यह रात्रि एक क्षणके समान बीत गयी है ॥ ३ ॥

तस्य सा शर्वरी सर्वा सह सौमित्रिणा सह ।
जगाम चिंतयानस्य विश्वामित्र कथां शुभाम् ॥ ४ ॥
'विश्वामित्रजी ! लक्ष्मणके साथ इस शुभ कथापर विचार करते हुए ही मेरी यह सारी रात बीती है ॥ ४ ॥

ततः प्रभाते विमले विश्वामित्रं तपोधनम् ।
उवाच राघवो वाक्यं कृताह्निनकं अरिंदमः ॥ ५ ॥
तत्पश्चात् निर्मल प्रभातकाल उपस्थित होनेपर तपोधन विश्वामित्रजी जब नित्यकर्मसे निवृत्त हो चुके, तब शत्रुदमन श्रीरामचन्द्रजीने उनके पास जाकर कहा— ॥ ५ ॥

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ।
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ॥ ६ ॥
'मुने ! यह पूजनीया रात्रि चली गयी । सुनने योग्य सर्वोत्तम कथा मैंने सुन ली । अब हमलोग सरिताओंमें श्रेष्ठ पुण्यसलिला त्रिपथगामिनी नदी गंगाजीके उस पार चलें ॥ ६ ॥

नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।
भगवंतं इह प्राप्तं ज्ञात्वा त्वरितमागता ॥ ७ ॥
सदा पुण्यकर्ममें तत्पर रहनेवाले ऋषियोंकी यह नाव उपस्थित है । इसपर सुखद आसन बिछा है । आप परमपूज्य महर्षिको यहाँ उपस्थित जानकर ऋषियोंकी भेजी हुई यह नाव बड़ी तीव्र गतिसे यहाँ आयी है' । ॥ ७ ॥

तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः ।
संतारं कारयामास सर्षिसङ्‍घस्य कौशिकः ॥ ८ ॥
महात्मा रघुनन्दनका यह वचन सुनकर विश्वामित्रजीने पहले ऋषियोंसहित श्रीराम-लक्ष्मणको पार कराया ॥ ८ ॥

उत्तरं तीरमासाद्य संपूज्यर्षिगणं ततः ।
गङ्‍गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ ९ ॥
तत्पश्चात् स्वयं भी उत्तर तटपर पहुंचकर उन्होंने वहाँ रहनेवाले ऋषियोंका सत्कार किया । फिर सब लोग गंगाजीके किनारे ठहरकर विशाला नामक पुरीकी शोभा देखने लगे ॥ ९ ॥

ततो मुनिवरस्तूर्णं जगाम सहराघवः ।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ १० ॥
तदनन्तर श्रीराम-लक्ष्मणको साथ ले मुनिवर विश्वामित्र तुरंत उस दिव्य एवं रमणीय नगरी विशालाकी ओर चल दिये, जो अपनी सुन्दर शोभासे स्वर्गके समान जान पड़ती थी ॥ १० ॥

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।
पप्रच्छ प्राञ्जलिर्भूत्वा विशालां उत्तमां पुरीम् ॥ ११ ॥
उस समय परम बुद्धिमान् श्रीरामने हाथ जोड़कर उस उत्तम विशाला पुरीके विषयमें महामुनि विश्वामित्रसे पूछा- ॥ ११ ॥

कतरो राजवंशोऽयं विशालायां महामुने ।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ १२ ॥
'महामुने ! आपका कल्याण हो । मैं यह सुनना चाहता हूँ कि विशालामें कौन-सा राजवंश राज्य कर रहा है ? इसके लिये मुझे बड़ी उत्कण्ठा है' ॥ १२ ॥

तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्‍गवः ।
आख्यातुं तत् समारेभे विशालायाः पुरातनम् ॥ १३ ॥
श्रीरामका यह वचन सुनकर मुनिश्रेष्ठ विश्वामित्रने विशाला पुरीके प्राचीन इतिहासका वर्णन आरम्भ किया ॥ १३ ॥

श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम् ।
अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव ॥ १४ ॥
'रघुकुलनन्दन श्रीराम ! मैंने इन्द्रके मुखसे विशाला-पुरीके वैभवका प्रतिपादन करनेवाली जो कथा सुनी है, उसे बता रहा हूँ, सुनो । इस देशमें जो वृत्तान्त घटित हुआ है, उसे यथार्थरूपसे श्रवण करो ॥ १४ ॥

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः ।
अदितेश्च महाभागा वीर्यवंतः सुधार्मिकाः ॥ १५ ॥
श्रीराम ! पहले सत्ययुगमें दितिके पुत्र दैत्य बड़े बलवान् थे और अदितिके परम धर्मात्मा पुत्र महाभाग देवता भी बड़े शक्तिशाली थे ॥ १५ ॥

ततस्तेषां नरव्याघ्र बुद्धिरासीन् महात्मनाम् ।
अमरा विजराश्चैव कथं स्यामो निरामयाः ॥ १६ ॥
'पुरुषसिंह ! उन महामना दैत्यों और देवताओंके मनमें यह विचार हुआ कि हम कैसे अजर-अमर और नीरोग हों ? ॥ १६ ॥

तेषां चिंतयतां राम बुद्धिरासीत् विपश्चिताम् ।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ १७ ॥
'इस प्रकार चिन्तन करते हुए उन विचारशील देवताओं और दैत्योंकी बुद्धिमें यह बात आयी कि हमलोग यदि क्षीरसागरका मन्थन करें तो उसमें निश्चय ही अमृतमय रस प्राप्त कर लेंगे ॥ १७ ॥

ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।
मंथानं मंदरं कृत्वा ममंथुरमितौजसः ॥ १८ ॥
'समुद्रमन्थनका निश्चय करके उन अमिततेजस्वी देवताओं और दैत्योंने वासुकि नागको रस्सी और मन्दराचलको मथानी बनाकर क्षीर-सागरको मथना आरम्भ किया ॥ १८ ॥

अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च ।
वमंतोऽतिविषं तत्र ददंशुर्दशनैः शिलाः ॥ १९ ॥
तदनन्तर एक हजार वर्ष बीतनेपर रस्सी बने हुए सर्पके बहुसंख्यक मुख अत्यन्त विष उगलते हुए वहाँ मन्दराचलकी शिलाओंको अपने दाँतोंसे डंसने लगे ॥ १९ ॥

उत्पाताग्नि संकाशं हालाहलमहाविषम् ।
तेन दग्धं जगत् सर्वं सदेवासुरमानुषम् ॥ २० ॥
'अत: उस समय वहाँ अग्निके समान दाहक हालाहल नामक महाभयंकर विष ऊपरको उठा । उसने देवता, असुर और मनुष्योंसहित सम्पूर्ण जगत्को दग्ध करना आरम्भ किया ॥ २० ॥

अथ देवा महादेवं शङ्‍करं शरणार्थिनः ।
जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः ॥ २१ ॥
यह देख देवतालोग शरणार्थी होकर सबका कल्याण करनेवाले महान् देवता पशुपति रुद्रकी शरणमें गये और त्राहि-त्राहिकी पुकार लगाकर उनकी स्तुति करने लगे ॥ २१ ॥

एवमुक्तस्ततो देवै देवदेवेश्वरः प्रभुः ।
प्रादुरासीत् ततोऽत्रैव शङ्‍खचक्रधरो हरिः ॥ २२ ॥
'देवताओंके इस प्रकार पुकारनेपर देवदेवेश्वर भगवान् शिव वहाँ प्रकट हुए । फिर वहीं शङ्ख-चक्रधारी भगवान् श्रीहरि भी उपस्थित हो गये ॥ २२ ॥

उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः ।
दैतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् ॥ २३ ॥
तत् त्वदीयं सुरश्रेष्ठ सुराणां अग्रतो हि यत् ।
अग्रपूजां इह स्थित्वा गृहाणेदं विषं प्रभो ॥ २४ ॥
श्रीहरिने त्रिशूलधारी भगवान् रुद्रसे मुसकराकर कहा—'सुरश्रेष्ठ ! देवताओंके समुद्रमन्थन करनेपर जो वस्तु सबसे पहले प्राप्त हुई है, वह आपका भाग है; क्योंकि आप सब देवताओंमें अग्रगण्य हैं । प्रभो ! अग्रपूजाके रूपमें प्राप्त हुए इस विषको आप यहीं खड़े होकर ग्रहण करें' ॥ २३-२४ ॥

इत्युक्त्वा च सुरश्रेष्ठः तत्रैवांतरधीयत ।
देवतानां भयं दृष्ट्‍वा श्रुत्वा वाक्यं तु शाङ्‌र्गिणः ॥ २५ ॥
हालाहलं विषं घोरं संजग्राहामृतोपमम् ।
देवान् विसृज्य देवेशो जगाम भगवान् हरः ॥ २६ ॥
ऐसा कहकर देवशिरोमणि विष्णु वहीं अन्तर्धान हो गये । देवताओंका भय देखकर और भगवान् विष्णुकी पूर्वोक्त बात सुनकर देवेश्वर भगवान् रुद्रने उस घोर हालाहल विषको अमृतके समान मानकर अपने कण्ठमें धारण कर लिया तथा देवताओंको विदा करके वे अपने स्थानको चले गये ॥ २५-२६ ॥

ततो देवासुराः सर्वे ममन्थू रघुनंदन ।
प्रविवेशाथ पातालं मन्थानः पर्वतोपमः ॥ २७ ॥
"रघुनन्दन ! तत्पश्चात् देवता और असुर सब मिलकर क्षीरसागरका मन्थन करने लगे । उस समय मथानी बना हुआ उत्तम पर्वत मन्दर पातालमें घुस गया ॥ २७ ॥

ततो देवाः सगंधर्वाः तुष्टुवुर्मधुसूदनम् ।
त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥ २८ ॥
पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि ।
'तब देवता और गन्धर्व भगवान् मधुसूदनकी स्तुति करने लगे—'महाबाहो ! आप ही सम्पूर्ण प्राणियोंकी गति हैं । विशेषत: देवताओंके अवलम्बन तो आप ही हैं । आप हमारी रक्षा करें और इस पर्वतको उठावें ॥ २८ १/२ ॥

इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः ॥ २९ ॥
पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः ।
'यह सुनकर भगवान् हृषीकेशने कच्छपका रूप धारण कर लिया और उस पर्वतको अपनी पीठपर रखकर वे श्रीहरि वहीं समुद्रके भीतर सो गये ॥ २९ १/२ ॥

पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः ॥३० ॥
देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः ।
'फिर विश्वात्मा पुरुषोत्तम भगवान् केशव उस पर्वतशिखरको हाथसे पकड़कर देवताओंके बीचमें खड़े हो स्वयं भी समुद्रका मन्थन करने लगे ॥ ३० १/२ ॥

अथ वर्षसहस्रेण आयुर्वेदमयः पुमान् ॥ ३१ ॥
उदतिष्ठत् सुधर्मात्मा सदण्डः सकमंडलुः ।
पूर्वं धन्वंतरिर्नाम अप्सराश्च सुवर्चसः ॥ ३२ ॥
'तदनन्तर एक हजार वर्ष बीतनेपर उस क्षीरसागरसे एक आयुर्वेदमय धर्मात्मा पुरुष प्रकट हुए, जिनके एक हाथमें दण्ड और दूसरेमें कमण्डलु था । उनका नाम धन्वन्तरि था । उनके प्राकट्य के बाद सागरसे सुन्दर कान्तिवाली बहुत-सी अप्सराएँ प्रकट हुईं ॥ ३१-३२ ॥

अप्सु निर्मथनादेव रसत् तस्माद् वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्माद् अप्सरसोऽभवन् ॥ ३३ ॥
'नरश्रेष्ठ ! मन्थन करनेसे ही अप् (जल) में उसके रससे वे सुन्दरी स्त्रियाँ उत्पन्न हुई थीं, इसलिये अप्सरा कहलायीं ॥ ३३ ॥

षष्टिः कोट्योऽभवंस्तासां अप्सराणां सुवर्चसाम् ।
असङ्‍ख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ ३४ ॥
'काकुत्स्थ ! उन सुन्दर कान्तिवाली अप्सराओंकी संख्या साठ करोड़ थी और जो उनकी परिचारिकाएँ थीं, उनकी गणना नहीं की जा सकती । वे सब असंख्य थीं ॥ ३४ ॥

न ताः स्म प्रतिगृह्णंति सर्वे ते देवदानवाः ।
अप्रतिग्रहणादेव तेन साधारणाः स्मृताः ॥ ३५ ॥
'उन अप्सराओंको समस्त देवता और दानव कोई भी अपनी 'पन्ती' रूपसे ग्रहण न कर सके, इसलिये वे साधारणा (सामान्या) मानी गयीं ॥ ३५ ॥

वरुणस्य ततः कन्या वारुणी रघुनंदन ।
उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ ३६ ॥
'रघुनन्दन ! तदनन्तर वरुणकी कन्या वारुणी, जो सुराकी अभिमानिनी देवी थी, प्रकट हुई और अपनेको स्वीकार करनेवाले पुरुषकी खोज करने लगी ॥ ३६ ॥

दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।
अदितेस्तु सुता वीर जगृहुस्तामनिंदिताम् ॥ ३७ ॥
'वीर श्रीराम ! दैत्योंने उस वरुणकन्या सुराको नहीं ग्रहण किया, परंतु अदितिके पुत्रोंने इस अनिन्द्य सुन्दरीको ग्रहण कर लिया ॥ ३७ ॥

असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः ॥ ३८ ॥
'सुरासे रहित होनेके कारण ही दैत्य 'असुर' कहलाये और सुरा-सेवनके कारण ही अदितिके पुत्रोंकी 'सुर' संज्ञा हुई । वारुणीको ग्रहण करनेसे देवतालोग हर्षसे उत्फुल्ल एवं आनन्दमग्न हो गये ॥ ३८ ॥

उच्चैःश्रवा हयश्रेष्ठो मणिरत्‍नं च कौस्तुभम् ।
उदतिष्ठन् नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ ३९ ॥
'नरश्रेष्ठ ! तदनन्तर घोड़ोंमें उत्तम उच्चैःश्रवा, मणिरन्त कौस्तुभ तथा परम उत्तम अमृतका प्राकट्य हुआ ॥ ३९ ॥

अथ तस्य कृते राम महानासीत् कुलक्षयः ।
अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन् ॥ ४० ॥
'श्रीराम ! उस अमृतके लिये देवताओं और असुरोंके कुलका महान् संहार हुआ । अदितिके पुत्र दितिके पुत्रोंके साथ युद्ध करने लगे ॥ ४० ॥

एकतामगमन् सर्वे असुरा राक्षसैः सह ।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥ ४१ ॥
समस्त असुर राक्षसोंके साथ मिलकर एक हो गये । वीर ! देवताओं के साथ उनका महाघोर संग्राम होने लगा, जो तीनों लोकोंको मोहमें डालनेवाला था ॥ ४१ ॥

यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः ।
अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम् ॥ ४२ ॥
'जब देवताओं और असुरोंका वह सारा समूह क्षीण हो चला, तब महाबली भगवान् विष्णुने मोहिनी मायाका आश्रय लेकर तुरंत ही अमृतका अपहरण कर लिया ॥ ४२ ॥

ये गताभिमुखं विष्णुं अक्षरं पुरुषोत्तमम् ।
संपिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ ४३ ॥
'जो दैत्य बलपूर्वक अमृत छीन लानेके लिये अविनाशी पुरुषोत्तम भगवान् विष्णुके सामने गये, उन्हें प्रभावशाली भगवान् विष्णुने उस समय युद्ध में पीस डाला ॥ ४३ ॥

अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे ।
अस्मिन् युद्धे महायुद्धे दैतेयादित्ययोर्भृशम् ॥ ४४ ॥
'देवताओं और दैत्योंके उस घोर महायुद्ध में अदितिके वीर पुत्रोंने दितिके पुत्रोंका विशेष संहार किया ॥ ४४ ॥

निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः ।
शशास मुदितो लोकान् सर्षिसङ्‍घान् सचारणान् ॥ ४५ ॥
'दैत्योंका वध करनेके पश्चात् त्रिलोकीका राज्य पाकर देवराज इन्द्र बड़े प्रसन्न हुए और ऋषियों तथा चारणोंसहित समस्त लोकोंका शासन करने लगे' ॥ ४५ ॥

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये
आदिकाव्ये श्रीमद् बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें पैंतालीसवाँ सर्ग पूरा हुआ ॥ ४५ ॥



श्रीसीतारामचंद्रार्पणमस्तु


GO TOP