Menus in CSS Css3Menu.com




॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ दशमोऽध्यायः ॥

मैत्रेय उवाचः
कथितं मे त्वया सर्वं यत्पृष्टोऽसि महामुने ।
भृगुसर्गात्प्रभृत्येष सर्गो मे कथ्यतां पुनः ॥ १ ॥
श्रीमैत्रेयजी बोले-हे मुने ! मैंने आपसे जो कुछ पूछा था वह सब आपने वर्णन किया; अब भृगुजीकी सन्तानसे लेकर सम्पूर्ण सृष्टिका आप मुझसे फिर वर्णन कीजिये ॥ १ ॥

पराशर उवाचः
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः ।
तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥ २ ॥
श्रीपराशरजी बोले- भृगुजीके द्वारा ख्यातिसे विष्णुपत्नी लक्ष्मीजी और धाता, विधाता नामक दो पुत्र उत्पन्न हुए ॥ २ ॥

आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः ।
धातृविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ ॥ ३ ॥
प्राणश्चैव मृकण्शुश्च मार्कण्डेयो मृकण्डुतः ।
ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु ॥ ४ ॥
महात्मा मेरुकी आयति और नियतिनाम्नी कन्याएँ धाता और विधाताकी स्त्रियाँ थीं; उनसे उनके प्राण और मृकण्डु नामक दो पुत्र हुए । मृकण्डुसे मार्कण्डेय और उनसे वेदशिराका जन्म हुआ । अब प्राणकी सन्तानका वर्णन सुनो ॥ ३-४ ॥

प्राणस्य द्युतिमान्पुत्रो राजवांश्च ततोऽभवत् ।
ततो वंशो महाभाग विस्तारं भार्गवो गतः ॥ ५ ॥
प्राणका पुत्र द्युतिमान् और उसका पुत्र राजवान् हुआ । हे महाभाग ! उस राजवान्से फिर भृगुवंशका बड़ा विस्तार हुआ ॥ ५ ॥

पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत ।
विरजाः पर्वतश्चैव तस्य पुत्रौ महात्मनः ॥ ६ ॥
मरीचिकी पत्नी सम्भूतिने पौर्णमासको उत्पन्न किया । उस महात्माके विरजा और पर्वत दो पुत्र थे ॥ ६ ॥

वंशसङ्‌कीर्तने पुत्रान्वदिष्येऽहं ततो द्विज ।
स्मृतिश्चाङ्‌गिरसः पत्नी प्रसूता कन्यकास्तथा ।
सिनीवाली कुहूश्चैव राका चानुमती तथा ॥ ७ ॥
हे द्विज ! उनके वंशका वर्णन करते समय मैं उन दोनोंकी सन्तानका वर्णन करूँगा । अंगिराकी पत्नी स्मृति थी, उसके सिनीवाली, कुहू , राका और अनुमति नामकी कन्याएँ हुईं ॥ ७ ॥

अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ ८ ॥
अत्रिकी भार्या अनसूयाने चन्द्रमा, दुर्वासा और योगी दत्तात्रेय-इन निष्पाप पुत्रोंको जन्म दिया ॥ ८ ॥

प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽभवत् ।
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ ९ ॥
पुलस्त्यकी स्त्री प्रीतिसे दत्तोलिका जन्म हुआ जो अपने पूर्व जन्ममें स्वायम्भुव मन्वन्तरमें अगस्त्य कहा जाता था ॥ ९ ॥

कर्दमश्चार्वरीयांश्च सहिष्णुश्च सुतास्त्रयः ।
क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ॥ १० ॥
प्रजापति पुलहकी पत्नी क्षमासे कर्दम, उर्वरीयान् और सहिष्णु ये तीन पुत्र हुए ॥ १० ॥

क्रतोश्च सन्ततिर्भार्या वालखिल्यानसूयत ।
षष्टिस्तानि सहस्राणि ऋषीणामूर्ध्वरेतसाम् ।
अङ्‌गुष्ठपर्वमात्राणां ज्वलद्‌भास्करतेजसाम् ॥ ११ ॥
क्रतुकी सन्तति नामक भार्याने अँगूठेके पोरुओंके समान शरीरवाले तथा प्रखर सूर्यके समान तेजस्वी वालखिल्यादि साठ हजार ऊर्ध्वरेता मुनियोंको जन्म दिया ॥ ११ ॥

ऊर्जायां च वसिष्ठस्य सप्ताजायन्त वै सुताः ॥ १२ ॥
रजो गोत्रोर्ध्वबाहुश्च सवनश्चानघस्तथा ।
सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः ॥ १३ ॥
वसिष्ठकी ऊर्जा नामक स्त्रीसे रज, गोत्र, ऊर्ध्वबाहु, सवन, अनघ, सुतपा और शुक्र ये सात पुत्र उत्पन्न हुए । ये निर्मल स्वभाववाले समस्त मुनिगण [तीसरे मन्वन्तरमें] सप्तर्षि हुए ॥ १२-१३ ॥

योऽसावग्न्यभिमानी स्याद् ब्रह्मणस्तनयोऽग्रजः ।
तस्मात्स्वाहा सुताँल्लेभे त्रीनुदारौजसो द्विज ॥ १४ ॥
पावकं पवमानं च शुचिं चापि जलाशिनम् ॥ १५ ॥
हे द्विज ! अग्निका अभिमानी देव, जो ब्रह्माजीका ज्येष्ठ पुत्र है, उसके द्वारा स्वाहा नामक पत्नीसे अति तेजस्वी पावक, पवमान और जलको भक्षण करनेवाला शुचि-ये तीन पुत्र हुए ॥ १४-१५ ॥

तेषां तु संततावन्ये चत्वारिंशच्च पञ्च च ।
कथ्यन्ते वह्नयश्चैते पिता पुत्रत्रयं च यत् ॥ १६ ॥
एवमेकोनपञ्चाशद्‌वह्नयः परिकीर्तिताः ॥ १७ ॥
इन तीनोंके [प्रत्येकके पन्द्रह-पन्द्रह पुत्रके क्रमसे] पैंतालीस सन्तानें हुईं । पिता अग्नि और उसके तीन पुत्रोंको मिलाकर ये सब अग्नि ही कहलाते हैं । इस प्रकार कुल उनचास (४९) अग्नि कहे गये हैं ॥ १६-१७ ॥

पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव ।
अग्निष्वात्ता बर्हिषदोऽनग्नयः साग्नयश्च ये ॥ १८ ॥
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विज ॥ १९ ॥
उत्तमज्ञानसम्पन्ने सर्वैः समुदितैर्गुणैः ॥ २० ॥
हे द्विज ! ब्रह्माजीद्वारा रचे गये जिन अनग्निक अग्निष्वात्ता और साग्निक बर्हिषद् आदि पितरोंके विषयमें तुमसे कहा था । उनके द्वारा स्वधाने मेना और धारिणी नामक दो कन्याएँ उत्पन्न कीं । वे दोनों ही उत्तम ज्ञानसे सम्पन्न और सभी गुणोंसे युक्त ब्रह्मवादिनी तथा योगिनी थीं ॥ १८-२० ॥

इत्येषा दक्षकन्यानां कथितापत्यसंततिः ।
श्रद्धावान्संस्मरन्नेतामनपत्यो न जायते ॥ २१ ॥
इस प्रकार यह दक्षकन्याओंकी वंशपरम्पराका वर्णन किया । जो कोई श्रद्धापूर्वक इसका स्मरण करता है वह निःसन्तान नहीं रहता ॥ २१ ॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे दशमोऽध्यायः
इति श्रीविष्णुपुराणे प्रथमेंऽशे दशमोऽध्यायः ॥ १० ॥



GO TOP