Menus in CSS Css3Menu.com




॥ विष्णुपुराणम् ॥

प्रथमः अंशः

॥ एकविंऽशोध्यायः ॥

पराशर उवाच
संह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च ।
विरोचनस्तु प्राह्लदिर्बलिर्जज्ञे विरोचनात् ॥ १ ॥
श्रीपराशरजी बोले-संह्लादके पुत्र आयुष्मान् शिबि और बाष्कल थे तथा प्रह्लादके पुत्र विरोचन थे और विरोचनसे बलिका जन्म हुआ ॥ १ ॥

बलेः पुत्रशतं त्वसीद्‍बाणज्येष्ठं महामुने ।
हिरण्याक्षसुताश्चासन्सर्व एव महा बला ॥ २ ॥
उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा ।
महानाभो महाबाहुः कालनाभस्तथापरः ॥ ३ ॥
हे महामुने ! बलिके सौ पुत्र थे जिनमें बाणासुर सबसे बड़ा था । हिरण्याक्षके पुत्र उत्कुर, शकुनि, भूतसन्तापन, महानाभ, महाबाहु तथा कालनाभ आदि सभी महाबलवान् थे ॥ २-३ ॥

अभवन्दनुपुत्राश्च द्विमूर्धा शम्बरस्तथा ।
अयोमुखः शङ्‍कुशिराः कपिलः शङ्‍करस्तथा ॥ ४ ॥
एकचक्रो महाबाहुस्तारकश्च महाबलः ।
स्वर्भानुर्वृषपर्वा च पुलोमश्च च महाबलः ॥ ५ ॥
एते दनोः सुताः ख्याता विप्रचित्तिश्च विर्यवान् ॥ ६ ॥
(कश्यपजीकी एक दूसरी स्त्री) दनुके पुत्र द्विमूर्धा, शम्बर, अयोमुख, शंकुशिरा, कपिल, शंकर, एकचक्र, महाबाहु, तारक, महाबल, स्वर्भानु, वृषपर्वा, महाबली पुलोम और परमपराक्रमी विप्रचित्ति थे । ये सब दनुके पुत्र विख्यात हैं ॥ ४-६ ॥

स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी ।
उपदानी हयशिरः प्रख्याता वरकन्यकाः ॥ ७ ॥
स्वर्भानुकी कन्या प्रभा थी तथा शर्मिष्ठा, उपदानी और हयशिरा-ये वृषपर्वाकी परम सुन्दरी कन्याएँ विख्यात हैं ॥ ७ ॥

वैश्वानरसुते चोभे पुलोमा कालका तथा ।
उभे सुते महाभागे मारीचेस्तु परिग्रहः ॥ ८ ॥
वैश्वानरकी पुलोमा और कालका दो पुत्रियाँ थीं । हे महाभाग ! वे दोनों कन्याएँ मरीचिनन्दन कश्यपजीकी भार्या हुईं ॥ ८ ॥

ताभ्यां पुत्रसहस्राणि षष्टिर्दानवसत्तमाः ।
पौलोमाः कालकेयाश्च मारीचतनयाः स्मृताः ॥ ९ ॥
उनके पुत्र साठ हजार दानव-श्रेष्ठ हुए । मरीचिनन्दन कश्यपजीके वे सभी पुत्र पौलोम और कालकेय कहलाये ॥ ९ ॥

ततोऽपरे महावीर्या दारुणास्त्वतिनिर्घृणा ।
सिंहिकायामथोत्पन्ना विप्रचित्ते सुतास्तथा ॥ १० ॥
इनके सिवा विप्रचित्तिके सिंहिकाके गर्भसे और भी बहुत-से महाबलवान्, भयंकर और अतिक्रूर पुत्र उत्पन्न हुए ॥ १० ॥

व्यंशः शल्यश्च बलवान् नभश्चैव महाबलः ।
वातापी नमुचिश्चैव इल्वलः खसृमस्तथा ॥ ११ ॥
अन्धको नरकश्चैव कालनाभस्तथैव च ।
स्वर्भानुश्च महावीर्यो वक्त्रयोधी महासुरः ॥ १२ ॥
वे व्यंश, शल्य, बलवान् नभ, महाबली वातापी, नमुचि, इल्वल, खसृम, अन्धक, नरक, कालनाभ, महावीर, स्वर्भानु और महादैत्य वक्त्र योधी थे ॥ ११-१२ ॥

एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः ।
एतेषां पुत्रपौत्रश्च शतशोऽथ सहस्रशः ॥ १३ ॥
ये सब दानवश्रेष्ठ दनुके वंशको बढ़ानेवाले थे । इनके और भी सैकड़ों-हजारों पुत्र-पौत्रादि हुए ॥ १३ ॥

प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुले ।
समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥ १४ ॥
महान् तपस्याद्वारा आत्मज्ञानसम्पन्न दैत्यवर प्रह्लादजीके कुलमें निवातकवच नामक दैत्य उत्पन्न हुए ॥ १४ ॥

षट् सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः ।
शुकी श्येनी च भासी च सुग्रीवीशुचिगृध्रिकाः ॥ १५ ॥
कश्यपजीकी स्त्री ताम्राकी शुकी, श्येनी, भासी, सुग्रीवी, शुचि और गृद्धिका-ये छ: अति प्रभावशालिनी कन्याएँ कही जाती हैं ॥ १५ ॥

शुकी शुकानजनयदुलूकप्रत्युलूकिकान् ।
श्येनी श्येनांस्तथा भासी भासान्गृध्रांश्च गृद्ध्र्यपि ॥ १६ ॥
शुकीसे शुक, उलूक एवं उलूकोंके प्रतिपक्षी काक आदि उत्पन्न हुए तथा श्येनीसे श्येन (बाज), भासीसे भास और गृद्धिकासे गृद्धोंका जन्म हुआ ॥ १६ ॥

शुच्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत ।
अश्वानुष्ट्रान्गर्दभांश्च ताम्रावंशः प्रकीर्तितः ॥ १७ ॥
शुचिसे जलके पक्षिगण और सुग्रीवीसे अश्व, उष्ट्र और गर्दभोंकी उत्पत्ति हुई । इस प्रकार यह ताम्राका वंश कहा जाता है । ॥ १७ ॥

विनतायास्तु द्वौ पुत्रौ विरतौ गरुडारुणौ ।
सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः ॥ १८ ॥
विनताके गरुड और अरुण ये दो पुत्र विख्यात हैं । इनमें पक्षियोंमें श्रेष्ठ सुपर्ण (गरुडजी) अति भयंकर और सर्पोको खानेवाले हैं ॥ १८ ॥

सुरसायां सहस्रं तु सर्पाणाममितौजसाम् ।
अनेकशिरसां ब्रह्मन् खेचराणां महात्मनाम् ॥ १९ ॥
हे ब्रह्मन् ! सुरसासे सहस्रों सर्प उत्पन्न हुए जो बड़े ही प्रभावशाली, आकाशमें विचरनेवाले, अनेक शिरोंवाले और बड़े विशालकाय थे ॥ १९ ॥

काद्रवेयास्तु बलिनः सहस्रममितौजसः ।
सुपर्णवशागा ब्रह्मन् जज्ञिरे नैकमस्तकाः ॥ २० ॥
और कद्रूके पुत्र भी महाबली और अमित तेजस्वी अनेक सिरवाले सहस्रों सर्प ही हुए जो गरुडजीके वशवर्ती थे ॥ २० ॥

तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः ।
शङ्‍खश्वेतो महापद्मः कम्बलाश्वतरौ तथा ॥ २१ ॥
एलापुत्रस्तथा नागः कर्कोटकधनञ्जयौ ।
एते चान्ये च बहवो दन्दशुका विषोल्बणा ॥ २२ ॥
उनमेंसे शेष, वासुकि, तक्षक, शंखश्वेत, महापद्म, कम्बल, अश्वतर, एलापुत्र, नाग, कर्कोटक, धनंजय तथा और भी अनेक उग्र विषधर एवं काटनेवाले सर्प प्रधान हैं ॥ २१-२२ ॥

गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणः ।
स्थलजाः पक्षिणोब्जाश्च दारुणाः पिशिताशनाः ॥ २३ ॥
क्रोधवशाके पुत्र क्रोधवशगण हैं । वे सभी बड़ी-बड़ी दाढ़ोंवाले, भयंकर और कच्चा मांस खानेवाले जलचर, स्थलचर एवं पक्षिगण हैं ॥ २३ ॥

क्रोधात्तु पिशाचांश्च जनयामास महाबलान् ।
गास्तु वै जनयामास सुराभीर्महिषीस्तथा ।
इरावृक्षलतावल्लीस्तृणजातीश्च सर्वशः ॥ २४ ॥
महाबली पिशाचोंको भी क्रोधाने ही जन्म दिया है । सुरभिसे गौ और महिष आदिकी उत्पत्ति हुई तथा इरासे वृक्ष, लता, बेल और सब प्रकारके तृण उत्पन्न हुए हैं ॥ २४ ॥

स्वसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ।
अरीष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ॥ २५ ॥
खसाने यक्ष और राक्षसोंको, मुनिने अप्सराओंको तथा अरिष्टाने अति समर्थ गन्धर्वोको जन्म दिया ॥ २५ ॥

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्‍गमाः ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ २६ ॥
ये सब स्थावर-जंगम कश्यपजीकी सन्तान हुए । इनके और भी सैकड़ों-हजारों पुत्रपौत्रादि हुए ॥ २६ ॥

एष मन्वन्तरे सर्गो ब्रह्मन्स्वारोचिषे स्मृतः ॥ २७ ॥
हे ब्रह्मन् ! यह स्वारोचिष-मन्वन्तरकी सृष्टिका वर्णन कहा जाता है ॥ २७ ॥

वैवस्वते च महति वारुणे वितते कृतौ ।
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥ २८ ॥
वैवस्वत मन्वन्तरके आरम्भमें महान् वारुण यज्ञ हुआ, उसमें ब्रह्माजी होता थे, अब मैं उनकी प्रजाका वर्णन करता हूँ ॥ २८ ॥

पूर्वं यत्र तु सप्तर्षिनुत्पन्नान्सप्तमानसान् ।
पुत्रत्वे कल्पयामास स्वयमेव पितामहः ।
गन्धर्वभोगिदेवानां दानवानां च सत्तम ॥ २९ ॥
हे साधुश्रेष्ठ ! पूर्व-मन्वन्तरमें जो सप्तर्षिगण स्वयं ब्रह्माजीके मानसपुत्ररूपसे उत्पन्न हुए थे, उन्हींको ब्रह्माजीने इस कल्पमें गन्धर्व, नाग, देव और दानवादिके पितृरूपसे निश्चित किया ॥ २९ ॥

दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् ।
तया चाराधितः सम्यक् काश्यपस्तपतां परः ॥ ३० ॥
वरेण च्छन्दयामास सा च वव्रे ततो वरम् ।
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥ ३१ ॥
पुत्रोंके नष्ट हो जानेपर दितिने कश्यपजीको प्रसन्न किया । उसकी सम्यक् आराधनासे सन्तुष्ट हो तपस्वियोंमें श्रेष्ठ कश्यपजीने उसे वर देकर प्रसन्न किया । उस समय उसने इन्द्रके वध करने में समर्थ एक अति तेजस्वी पुत्रका वर माँगा ॥ ३०-३१ ॥

स च तस्मै वरं प्रादाद्‌भार्यायै मुनिसत्तमः ।
दत्त्वा च वरमत्युग्रं कश्यपस्तामुवाच ह ॥ ३२ ॥
मुनिश्रेष्ठ कश्यपजीने अपनी भार्या दितिको वह वर दिया और उस अति उग्र वरको देते हुए वे उससे बोले- ॥ ३२ ॥

शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् ।
समाहितातिप्रयता शौचिनी धारयिष्यसि ॥ ३३ ॥
"यदि तुम भगवान्के ध्यानमें तत्पर रहकर अपना गर्भ शौच और संयमपूर्वक सौ वर्षतक धारण कर सकोगी तो तुम्हारा पुत्र इन्द्रको मारनेवाला होगा" ॥ ३३ ॥

इत्येवमुक्त्वा तां देवीं सङ्‍गतः कश्यपो मुनिः ।
दधार सा च तं गर्भं सम्यक्छौचसमन्विता ॥ ३४ ॥
ऐसा कहकर मुनि कश्यपजीने उस देवीसे संगमन किया और उसने बड़े शौचपूर्वक रहते हुए वह गर्भ धारण किया ॥ ३४ ॥

गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि ।
शुश्रूषुस्तामथागच्छद्विनयादमराधिपः ॥ ३५ ॥
उस गर्भको अपने वधका कारण जान देवराज इन्द्र भी विनयपूर्वक उसकी सेवा करनेके लिये आ गये ॥ ३५ ॥

तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनः ।
ऊने वर्षशते चास्या ददर्शान्तरमात्मना ॥ ३६ ॥
उसके शौचादिमें कभी कोई अन्तर पड़ेयही देखनेकी इच्छासे इन्द्र वहाँ हर समय उपस्थित रहते थे । अन्तमें सौ वर्षमें कुछ ही कमी रहनेपर उन्होंने एक अन्तर देख ही लिया ॥ ३६ ॥

अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।
निद्रां चाहारयामास तस्याः कुक्षिं प्रविश्य सः ॥ ३७ ॥
वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा ।
सम्पीड्यमानो वज्रेण स रुरोदादिदारुणम् ॥ ३८ ॥
एक दिन दिति बिना चरण-शुद्धि किये ही अपनी शय्यापर लेट गयी । उस समय निद्राने उसे घेर लिया । तब इन्द्र हाथमें वज्र लेकर उसकी कुक्षिमें घुस गये और उस महागर्भके सात टुकड़े कर डाले । इस प्रकार वज्रसे पीड़ित होनेसे वह गर्भ जोर-जोरसे रोने लगा । ॥ ३७-३८ ॥

मा रोदीरिति तं शक्रः पुनःपुनरभाषत ।
सोऽभवत्सप्तधा गर्भस्तमिद्रः कुपितः पुनः ॥ ३९ ॥
एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा ।
मरुतो नाम देवास्ते बभूवुरतिवेगिनः ॥ ४० ॥
इन्द्रने उससे पुनः-पुनः कहा कि 'मत रो' । किन्तु जब वह गर्भ सात भागोंमें विभक्त हो गया, [और फिर भी न मरा ] तो इन्द्रने अत्यन्त कुपित हो अपने शत्रु-विनाशक वज्रसे एक-एकके सात-सात टुकड़े और कर दिये । वे ही अति वेगवान् मरुत् नामक देवता हुए ॥ ३९-४० ॥

यदुक्तं वै भगवता तेनैव मरुतोऽभवन् ।
देवा एकोनपच्चाशत्सहाया वज्रपाणिनः ॥ ४१ ॥
भगवान् इन्द्रने जो उससे कहा था कि 'मा रोदीः' (मत रो) इसीलिये वे मरुत् कहलाये । ये उनचास मरुद्‌गण इन्द्रके सहायक देवता हुए ॥ ४१ ॥

इति श्रिविष्णुपुराणे प्रथमेंऽशे एकविंशोऽध्यायः (२१)
इति श्रीविष्णुपुराणे प्रथमेंऽशे एकविंशोऽध्यायः ॥ २१ ॥



GO TOP