Menus in CSS Css3Menu.com




॥ विष्णुपुराणम् ॥

तृतीयः अंशः

॥ चतुर्थोऽध्यायः ॥

श्रीपराशर उवाच
आद्यो वेदश्चतुष्पादः कृतः साहस्रसंमितः ।
ततो दशगुणः कृत्स्नो यज्ञोयं सर्वकामधुक् ॥ १ ॥
श्रीपराशरजी बोले-सृष्टिके आदिमें ईश्वरसे आविर्भूत वेद ऋक्-यजुः आदि चार पादोंसे युक्त और एक लक्ष मन्त्रवाला था । उसीसे समस्त कामनाओंको देनेवाले अग्निहोत्रादि दस प्रकारके यज्ञोंका प्रचार हुआ ॥ १ ॥

ततोऽत्र मत्सुतो व्यासो अष्टविंशतिमेऽन्तरे ।
वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥ २ ॥
तदनन्तर अट्ठाईसवें द्वापरयुगमें मेरे पुत्र कृष्णद्वैपायनने इस चतुष्पादयुक्त एक ही वेदके चार भाग किये ॥ २ ॥

यथा च तेन वै व्यस्ता वेदव्यासेन धीमता ।
वेदास्तथा समस्तैस्तैरव्यस्ता व्यस्तैस्तथा मया ॥ ३ ॥
परम बुद्धिमान् वेदव्यासने उनका जिस प्रकार विभाग किया है, ठीक उसी प्रकार अन्यान्य वेदव्यासोंने तथा मैंने भी पहले किया था ॥ ३ ॥

तदनेनैव वेदानां शाखाभेदान्द्विजोत्तम ।
चतुर्युगेषु पठितान्समस्तेष्ववधारय ॥ ४ ॥
अतः हे द्विज ! समस्त चतुर्युगोंमें इन्हीं शाखाभेदोंसे वेदका पाठ होता है-ऐसा जानो ॥ ४ ॥

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यो भुवि मैत्रेय महाभारतकृद्‍भवेत् ॥ ५ ॥
भगवान् कृष्णद्वैपायनको तुम साक्षात् नारायण ही समझो, क्योंकि हे मैत्रेय ! संसारमें नारायणके अतिरिक्त और कौन महाभारतका रचयिता हो सकता है ? ॥ ५ ॥

तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना ।
द्वापरे ह्यत्र मैत्रेय तस्मिञ्छृणु यथातथम् ॥ ६ ॥
हे मैत्रेय ! द्वापरयुगमें मेरे पुत्र महात्मा कृष्णद्वैपायनने जिस प्रकार वेदोका विभाग किया था वह यथावत् सुनो ॥ ६ ॥

ब्रह्मणा चोदितो व्यासो वेदान्व्यस्तुं प्रचक्रमे ।
अथ शिष्यान्प्रजग्राह चतुरो वेदपारगान् ॥ ७ ॥
जब ब्रह्माजीकी प्रेरणासे व्यासजीने वेदोंका विभाग करनेका उपक्रम किया, तो उन्होंने वेदका अन्ततक अध्ययन करनेमें समर्थ चार ऋषियोंको शिष्य बनाया ॥ ७ ॥

ऋग्वेदपाठकं पैलं जग्राह स महामुनिः ।
वैशम्पायननामानं यजुर्वेदस्य चाग्रहीत् ॥ ८ ॥
जैमिनिं सामवेदस्य तथैवाथर्ववेदवित् ।
सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धीमतः ॥ ९ ॥
उनमेंसे उन महामुनिने पैलको ऋग्वेद, वैशम्पायनको यजुर्वेद और जैमिनिको सामवेद पढ़ाया तथा उन मतिमान् व्यासजीका सुमन्तु नामक शिष्य अथर्ववेदका ज्ञाता हुआ ॥ ८-९ ॥

रोमहर्षणनामानं महाबुद्धिं महामुनिः ।
सूतं जग्राह शिष्यं स इतिहासपुराणयोः ॥ १० ॥
इनके सिवा सूतजातीय महाबुद्धिमान् रोमहर्षणको महामुनि व्यासजीने अपने इतिहास और पुराणके विद्यार्थीरूपसे ग्रहण किया ॥ १० ॥

एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।
चातुर्हेत्रमभूत्तस्मिंस्तेन यज्ञमथाकरोत् ॥ ११ ॥
पूर्वकालमें यजुर्वेद एक ही था । उसके उन्होंने चार विभाग किये, अत: उसमें चातुर्होत्रकी प्रवृत्ति हुई और इस चातुर्होत्र-विधिसे ही उन्होंने यज्ञानुष्ठानकी व्यवस्था की ॥ ११ ॥

आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः ।
औद्‍गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ १२ ॥
व्यासजीने यजुःसे अध्वर्युक, ऋक्से होताके, सामसे उद्‌गाताके तथा अथर्ववेदसे ब्रह्माके कर्मकी स्थापना की ॥ १२ ॥

ततःस ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः ।
यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ १३ ॥
तदनन्तर उन्होंने ऋक् तथा यजुः श्रुतियोंका उद्धार करके ऋग्वेद एवं यजुर्वेदकी और सामश्रुतियोंसे सामवेदकी रचना की ॥ १३ ॥

राज्ञां चाथर्ववेदेन सर्वकर्माणि च प्रभुः ।
कारयामास मैत्रेय ब्रह्मत्वं च यथास्थिति ॥ १४ ॥
हे मैत्रेय ! अथर्ववेदके द्वारा भगवान् व्यासजीने सम्पूर्ण राज-कर्म और ब्रह्मत्वकी यथावत् व्यवस्था की ॥ १४ ॥

सोऽयमेको यथा वेदस्तरुस्तेन पृथक्कृतः ।
चतुर्धाथ ततो जातं वेदपादपकाननम् ॥ १५ ॥
इस प्रकार व्यासजीने वेदरूप एक वृक्षके चार विभाग कर दिये फिर विभक्त हुए उन चारोंसे वेदरूपी वृक्षोंका वन उत्पन्न हुआ ॥ १५ ॥

बिभेद प्रथमं विप्र पैलो ऋग्वेदपादपम् ।
इन्द्रप्रमितये प्रादाद्‍बाष्कलाय च संहिते ॥ १६ ॥
। हे विप्र ! पहले पैलने ऋग्वेदरूप वृक्षके दो विभाग किये और उन दोनों शाखाओंको अपने शिष्य इन्द्रप्रमिति और बाष्कलको पढ़ाया ॥ १६ ॥

चतुर्धा स विभेदाथ बाष्कलोपि च संहिताम् ।
बोधादिभ्यो ददौ ताश्च शिष्येभ्यः स महामुनिः ॥ १७ ॥
फिर बाष्कलने भी अपनी शाखाके चार भाग किये और उन्हें बोध्य आदि अपने शिष्योंको दिया ॥ १७ ॥

बोध्याग्निमाढकौ तद्वद्‌याज्ञवल्क्यपराशरौ ।
प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने ॥ १८ ॥
हे मुने ! बाष्कलकी शाखाकी उन चारों प्रतिशाखाओंको उनके शिष्य बोध्य, आग्निमाढक, याज्ञवल्क्य और पराशरने ग्रहण किया ॥ १८ ॥

इन्द्रप्रमितिरेकां तु संहितां स्वसूतं ततः ।
माण्डुकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥ १९ ॥
हे मैत्रेयजी ! इन्द्रप्रमितिने अपनी प्रतिशाखाको अपने पुत्र महात्मा माण्डुकेयको पढ़ाया ॥ १९ ॥

तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यक्रमाद्ययौ ॥ २० ॥
वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् ।
चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ॥ २१ ॥
इस प्रकार शिष्य-प्रशिष्य-क्रमसे उस शाखाका उनके पुत्र और शिष्योंमें प्रचार हुआ । इस शिष्य-परम्परासे ही शाकल्य वेदमित्रने उस संहिताको पड़ा और उसको पाँच अनुशाखाओंमें विभक्त कर अपने पाँच शिष्योंको पढ़ाया ॥ २०-२१ ॥

तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे शृणु ।
मुद्‍गलो गोमुखश्चैव वात्स्यः शालीय एव च ।
शरीरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः ॥ २२ ॥
उसके जो पाँच शिष्य थे उनके नाम सुनो । हे मैत्रेय ! वे मुद्‌गल, गोमुख, वात्स्य और शालीय तथा पाँचवें महामति शरीर थे ॥ २२ ॥

संहितात्रितयं चक्रे शाकपूर्णस्तथेतरः ।
निरुक्तमकरोत्तद्वच्चतुर्थं मुनिसत्तम ॥ २३ ॥
हे मुनिसत्तम ! उनके एक दूसरे शिष्य शाकपूर्णने तीन वेदसंहिताओंकी तथा चौथे एक निरुक्त-ग्रन्थको रचना की ॥ २३ ॥

क्रौञ्चो वैतालिकस्तद्वद्‍बलाकश्च महामुनिः ।
निरुक्तकृच्चतुर्थोभूद्वेदवेदाङ्‍गपारगः ॥ २४ ॥
[उन संहिताओंका अध्ययन करनेवाले उनके शिष्य] महामुनि क्रौंच, वैतालिक और बलाक थे तथा [निरुक्तका अध्ययन करनेवाले] एक चौथे शिष्य वेद-वेदांगके पारगामी निरुक्तकार हुए ॥ २४ ॥

इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम ।
बाष्कलश्चापरास्तिस्त्रःसंहिताः कृतवान्द्विज ।
शिष्यः कालायनिर्गार्ग्यस्तृतीयश्च कथाजवः ॥ २५ ॥
इत्येता बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ २६ ॥
इस प्रकार वेदरूप वृक्षकी प्रतिशाखाओंसे अनुशाखाओंकी उत्पत्ति हुई । हे द्विजोत्तम ! बाष्कलने और भी तीन संहिताओंकी रचना की । उनके [उन संहिताओंको पढ़नेवाले] शिष्य कालायनि, गार्य तथा कथाजब थे । इस प्रकार जिन्होंने संहिताओंकी रचना की वे बच कहलाये ॥ २५-२६ ॥

इति श्रीविष्णुमहापुराणे तृतीयांशे चतुर्थोऽध्यायः (४)
इति श्रीविष्णुपुराणे तृतीयेंऽशे चतुर्थोऽध्यायः ॥ ४ ॥



GO TOP