![]() |
॥ विष्णुपुराणम् ॥ चतुर्थः अंशः ॥ सप्तमोऽध्यायः ॥ श्रीपराशर उवाच
तस्याप्यायुर्धीमानमावसुर्वनिश्वावसुः श्रुतायुः शतायुरयुतायुरितिसंज्ञाः षट् पुत्रा अभवन् ॥ १ ॥ श्रीपराशरजी बोले-राजा पुरुरवाके परम बुद्धिमान् आयु, अमावसु, विश्वावसु, श्रुतायु, शतायु और अयुतायु नामक छः पुत्र हुए ॥ १ ॥ तथामावसोर्भीमनामा पुत्रोऽभवत् ॥ २ ॥
भीमस्य काञ्चनः काञ्चनात्सुहोत्रस्तस्यापि जह्नुः ॥ ३ ॥ योऽसौ यज्ञवाटमखिलं गङ्गाम्भसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलमेव गङ्गामपिबत् ॥ ४ ॥ अमावसुके भीम, भीमके कांचन, कांचनके सुहोत्र और सुहोत्रके जब्तु नामक पुत्र हुआ जिसने अपनी सम्पूर्ण यज्ञशालाको गंगाजलसे आप्लावित देख क्रोधसे रक्तनयन हो भगवान् यज्ञपुरुषको परम समाधिके द्वारा अपनेमें स्थापित कर सम्पूर्ण गंगाजीको पी लिया था ॥ २-४ ॥ अथैनं देवर्षयः प्रसादयामासुः ॥ ५ ॥
दुहितृत्वे चास्य गङ्गामनयन् ॥ ६ ॥ तब देवर्षियोंने इन्हें प्रसन्न किया और गंगाजीको इनकी पुत्रीरूपसे पाकर ले गये ॥ ५-६ ॥ जह्नोश्च सुमन्तुर्नाम पुत्रोऽभवत् ॥ ७ ॥
जलुके सुमन्तु नामक पुत्र हुआ ॥ ७ ॥ तस्याप्यजकस्ततो बलाकाश्वः तस्मात्कुशस्तस्यापि कुशाम्बुकुशनाभाधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ ८ ॥
सुमन्तुके अजक, अजकके बलाकाश्च, बलाकाश्वके कुश और कुशके कुशाम्ब, कुशनाभ, अधूर्तरजा और वसु नामक चार पुत्र हुए ॥ ८ ॥ तेषां कुशाम्बः शक्रतुल्यो मुत्रो भवेदिति तपश्चकार ॥ ९ ॥
उनमेंसे कुशाम्बने इस इच्छासे कि मेरे इन्द्रके समान पुत्र हो, तपस्या की ॥ ९ ॥ तं चोग्रतपसमवलोक्य मा भवत्वन्योऽस्मत्तुल्यवीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ॥ १० ॥
उसके उन तपको देखकर 'बलमें कोई अन्य मेरे समान न हो जाय' इस भयसे इन्द्र स्वयं ही इनका पुत्र हो गया ॥ १० ॥ स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥ ११ ॥
वह गाधि नामक पुत्र कौशिक कहलाया ॥ ११ ॥ गाधिश्च सत्यवतीं कन्यामजनयत् ॥ १२ ॥
गाधिने सत्यवती नामकी कन्याको जन्म दिया ॥ १२ ॥ तां च भार्गवः ऋचीको वव्रे ॥ १३ ॥
उसे भृगुपुत्र ऋचीकने वरण किया ॥ १३ ॥ गाधिरप्यतिरोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतः श्यामकर्मानामिन्दुवर्चसां अनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ १४ ॥
गाधिने अति क्रोधी और अति वृद्ध ब्राह्मणको कन्या न देनेकी इच्छासे ऋचीकसे कन्याके मूल्यमें जो चन्द्रमाके समान कान्तिमान और पवनके तुल्य वेगवान् हों, ऐसे एक सहल श्यामकर्ण घोड़े माँगे ॥ १४ ॥ तेनाप्यृषिणा वरुणसकाशाद् उपलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्रं दत्तम् ॥ १५ ॥
किन्तु महर्षि ऋचीकने अश्वतीर्थसे उत्पन्न हुए वैसे एक सहल घोड़े उन्हें वरुणसे लेकर दे दिये ॥ १५ ॥ ततस्तामृचीकः कन्यामुपयेमे ॥ १६ ॥
तब ऋचीकने उस कन्यासे विवाह किया ॥ १६ ॥ ऋचीकश्च तस्याश्चरुमपत्यार्थं चकार ॥ १७ ॥
[तदुपरान्त एक समय] उन्होंने सन्तानकी कामनासे सत्यवतीके लिये चरु (यज्ञीय खीर) तैयार किया ॥ १७ ॥ तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरमपरं साधयामास ॥ १८ ॥
और उसीके द्वारा प्रसन्न किये जानेपर एक क्षत्रिय श्रेष्ठ पुत्रकी उत्पत्तिके लिये एक और चरु उसकी माताके लिये भी बनाया ॥ १८ ॥ एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्यगुपयोज्य इत्युक्त्वा वनं जगाम ॥ १९ ॥
और 'यह चरु तुम्हारे लिये है तथा यह तुम्हारी माताके लिये-इनका तुम यथोचित उपयोग करना'-ऐसा कहकर वे वनको चले गये ॥ १९ ॥ उपयोगकाले च तां माता सत्यवतीमाह ॥ २० ॥
उनका उपयोग करते समय सत्यवतीकी माताने उससे कहा- ॥ २० ॥ पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ २१ ॥
"बेटी ! सभी लोग अपने ही लिये सबसे अधिक गुणवान् पुत्र चाहते हैं, अपनी पत्नीके भाईके गुणोंमें किसीकी भी विशेष रुचि नहीं होती ॥ २१ ॥ तोर्हसि ममात्मीयं चरुं मदीयं चरुमात्मनोपयोक्तुम् ॥ २२ ॥
मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसम्पदेत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥ २३ ॥ अतः तू अपना चरु तो मुझे दे दे और मेरा तू ले ले क्योंकि मेरे पुत्रको तो सम्पूर्ण भूमण्डलका पालन करना होगा और ब्राह्मणकुमारको तो बल, वीर्य तथा सम्पत्ति आदिसे लेना ही क्या है । " ऐसा कहनेपर सत्यवतीने अपना चरु अपनी माताको दे दिया ॥ २२-२३ ॥ अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ २४ ॥
आह चैनामतिपापे किमिदमकार्यं भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥ २५ ॥ वनसे लौटनेपर ऋषिने सत्यवतीको देखकर कहा"अरी पापिनि ! तूने ऐसा क्या अकार्य किया है जिससे तेरा शरीर ऐसा भयानक प्रतीत होता है ॥ २४-२५ ॥ नूनं त्वया त्वन्मातृसात्कृतश्चारुरुपयुक्तो न युक्तामेतत् ॥ २६ ॥
अवश्य ही तूने अपनी माताके लिये तैयार किये चरुका उपयोग किया है, सो ठीक नहीं है ॥ २६ ॥ मया हि तत्र चरौ सकलैश्वर्यवीर्य शौर्यबलसम्पदारोपिता त्वदीयचरावऽपि अखिलशान्तिज्ञानतितिक्षादि ब्राह्मणगुणसम्पत् ॥ २७ ॥
मैंने उसमें सम्पूर्ण ऐश्वर्य, पराक्रम, शूरता और बलको सम्पत्तिका आरोपण किया था तथा तेरेमें शान्ति, ज्ञान, तितिक्षा आदि सम्पूर्ण ब्राह्मणोचित गुणोंका समावेश किया था ॥ २७ ॥ तच्च विपरीतं कुर्वत्याः तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥ २८ ॥
प्रणिपत्य चैनमाह ॥ २९ ॥ उनका विपरीत उपयोग करनेसे तेरे अति भयानक अस्त्र-शस्त्रधारी पालन-कर्ममें तत्पर क्षत्रियके समान आचरणवाला पत्र होगा और उसके शान्तिप्रिय ब्राह्मणाचारयुक्त पुत्र होगा । " यह सुनते ही सत्यवतीने उनके चरण पकड़ लिये और प्रणाम करके कहा- ॥ २८-२९ ॥ भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ ३० ॥
एवमस्त्विति ॥ ३१ ॥ "भगवन् ! अज्ञानसे ही मैंने ऐसा किया है, अतः प्रसन्न होइये और ऐसा कीजिये जिससे मेरा पुत्र ऐसा न हो, भले ही पौत्र ऐसा हो जाय !" इसपर मुनिने कहा-'ऐसा ही हो । ' ॥ ३०-३१ ॥ अनन्तरं च सा जमदग्निमजीजनत् ॥ ३२ ॥
तन्माता च विश्वामित्रं जनयामास ॥ ३३ ॥ सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ ३४ ॥ तदनन्तर उसने जमदग्निको जन्म दिया और उसकी माताने विश्वामित्रको उत्पन्न किया तथा सत्यवती कौशिकी नामकी नदी हो गयी ॥ ३२-३४ ॥ जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ ३५ ॥
जमदग्निने इक्ष्वाकुकुलोद्भव रेणुकी कन्या रेणुकासे विवाह किया ॥ ३५ ॥ तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतः सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ ३६ ॥
उससे जमदग्निके सम्पूर्ण क्षत्रियोंका ध्वंस करनेवाले भगवान् परशुरामजी उत्पन्न हुए जो सकल लोक-गुरु भगवान् नारायणके अंश थे ॥ ३६ ॥ विश्वामीत्रपुत्रस्तु भार्गव एव शुनःशेपो दैवैर्दत्तः ततश्च देवरातनामाभवत् ॥ ३७ ॥
ततश्चान्ये मधुश्चन्दोधनञ्जयकृत देवाष्टककच्छपहरिराख्या विश्वामित्रपुत्रा बभूवुः ॥ ३८ ॥ देवताओंने विश्वामित्रजीको भृगुवंशीय शुन:शेप पुत्ररूपसे दिया था । उसके पीछे उनके देवरात नामक एक पुत्र हुआ और फिर मधुच्छन्द, धनञ्जय, कृतदेव, अष्टक, कच्छप एवं हारीतक नामक और भी पुत्र हुए ॥ ३७-३८ ॥ तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवत् ॥ ३९ ॥
उनसे अन्यान्य ऋषिवंशोंमें विवाहने योग्य बहुत-से कौशिकगोत्रीय पुत्र-पौत्रादि हुए ॥ ३९ ॥ इति श्रीविष्णुमहापुराणे चतुर्थंशे सप्तमोऽध्यायः (७)
इति श्रीविष्णुपुराणे चतुर्थेऽशे सप्तमोऽध्यायः ॥ ७ ॥ |