![]() |
॥ विष्णुपुराणम् ॥ पञ्चमः अंशः ॥ पञ्चविंशोऽध्यायः ॥ श्रीपराशर उवाच
वने विचरतस्तस्य सह गोपैर्महात्मनः । मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ १ ॥ निष्पादितोरुकार्यस्य कार्येणोर्वीप्रचारिणः । उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ २ ॥ श्रीपराशरजी बोले-अपने कार्योंसे पृथिवीको विचलित करनेवाले, बड़े विकट कार्य करनेवाले, धरणीधर शेषजीके अवतार माया-मानवरूप महात्मा बलरामजीको गोपोंके साथ वनमें विचरते देख उनके उपभोगके लिये वरुणने वारुणी (मदिरा)-से कहा- ॥ १-२ ॥ अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ ३ ॥ "हे मदिरे ! जिन महाबलशाली अनन्तदेवको तुम सर्वदा प्रिय हो; हे शुभे ! तुम उनके उपभोग और प्रसन्नताके लिये जाओ" ॥ ३ ॥ इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् ।
वृन्दावनसमुत्पन्नकदम्बतरुकोटरे ॥ ४ ॥ वरुणकी ऐसी आज्ञा होनेपर वारुणी वृन्दावनमें उत्पन्न हुए कदम्ब-वृक्षके कोटरमें रहने लगी ॥ ४ ॥ विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् ।
आघ्राय मदिरातर्षमवापाथ वराननः ॥ ५ ॥ तब मनोहर मुखवाले बलदेवजीको वनमें विचरते हुए मदिराकी अति उत्तम गन्ध सँधनेसे उसे पीनेकी इच्छा हुई ॥ ५ ॥ ततः कदम्बात्सहसामद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ ६ ॥ हे मैत्रेय ! उसी समय कदम्बसे मद्यकी धारा गिरती देख हलधारी बलरामजी बड़े प्रसन्न हुए ॥ ६ ॥ पपौ च गोपगोपीभिः समुपेतो मुदान्वितः ।
प्रगीयमानो ललीतं गीतवाद्यविशारदैः ॥ ७ ॥ तथा गाने-बजानेमें कुशल गोप और गोपियोंके मधुर स्वरसे गाते हुए उन्होंने उनके साथ प्रसन्नतापूर्वक मद्यपान किया ॥ ७ ॥ स मत्तोत्यन्तघर्माम्भः कणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ ८ ॥ तदनन्तर अत्यन्त घामके कारण स्वेद-बिन्दुरूप मोतियोंसे सुशोभित मदोन्मत्त बलरामजीने विहल होकर कहा-"यमुने ! आ, मैं स्नान करना चाहता हूँ" ॥ ८ ॥ तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै ।
नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्गली ॥ ९ ॥ उनके वाक्यको उन्मत्तका प्रलाप समझकर यमुनाने उसपर कुछ भी ध्यान न दिया और वह वहाँ न आयी । इसपर हलधरने क्रोधित होकर अपना हल उठाया ॥ ९ ॥ गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ १० ॥ और मदसे विह्वल होकर यमुनाको हलकी नोकसे पकड़कर खींचते हुए कहा-"अरी पापिनि ! तू नहीं आती थी ! अच्छा अब [यदि शक्ति हो तो इच्छानुसार अन्यत्र जा तो सही ॥ १० ॥ साकृष्टा सहसा तेन मार्गं सन्त्यज्य निम्नगा ।
यत्रास्ते बलभद्रोऽसौ प्लावयामास तद्वनम् ॥ ११ ॥ " इस प्रकार बलरामजीके खींचनेपर यमुनाने अकस्मात् अपना मार्ग छोड़ दिया और जिस वनमें बलरामजी खड़े थे उसे आप्लावित कर दिया ॥ ११ ॥ शरीरिणी तदाभ्येत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुसलायुध ॥ १२ ॥ तब वह शरीर धारणकर बलरामजीके पास आयी और भयवश डबडबाती आँखोंसे कहने लगी- "हे मुसलायुध ! आप प्रसन्न होइये और मुझे छोड़ दीजिये" ॥ १२ ॥ ततस्तस्याः सुवचनमाकर्ण्य स हलायुधः ।
सोऽब्रवीदवजानासि मम शौर्यबले नदि । सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ १३ ॥ उसके उन मधुर वचनोंको सुनकर हलायुध बलभद्रजीने कहा"अरी नदि ! क्या तू मेरे बल-वीर्यकी अवज्ञा करती है ? देख, इस हलसे मैं अभी तेरे हजारों टुकड़ेकर डालूँगा" ॥ १३ ॥ श्रीपराशर उवाच
इत्युक्तयातिसन्त्रासात्तया नद्य प्रसादितः । भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः ॥ १४ ॥ श्रीपराशरजी बोले-बलरामजीद्वारा इस प्रकार कही जानेसे भयभीत हुई यमुनाके उस भू-भागमें बहने लगनेपर उन्होंने प्रसन्न होकर उसे छोड़ दिया ॥ १४ ॥ ततः स्नातस्य वै कान्तिरजायत महात्मनः ॥ १५ ॥
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् । वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् । समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ १६ ॥ उस समय स्नान करनेपर महात्मा बलरामजीकी अत्यन्त शोभा हुई । तब लक्ष्मीजीने [सशरीर प्रकट होकर] उन्हें एक सुन्दर कर्णफूल, एक कुण्डल, एक वरुणको भेजी हुई कभी न कुम्हलानेवाले कमल-पुष्पोंकी माला और दो समुद्रके समान कान्तिवाले नीलवर्ण वस्त्र दिये ॥ १५-१६ ॥ कृतावतंसः स तदा चारुकुंडलभूषितः ।
नीलाम्बरधरःस्रग्वी शुशुभे कान्तिसंयुतः ॥ १७ ॥ उन कर्णफूल, सुन्दर कुण्डल, नीलाम्बर और पुष्पमालाको धारणकर श्रीवलरामजी अतिशय कान्तियुक्त हो सुशोभित होने लगे ॥ १७ ॥ इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे ।
मासद्वयेन यातश्च स पुनर्द्वारकां पुरीम् ॥ १८ ॥ इस प्रकार विभूषित होकर श्रीबलभद्रजीने व्रजमें अनेकों लीलाएँ की और फिर दो मास पश्चात् द्वारकापुरीको चले आये ॥ १८ ॥ रेवतीं नाम तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ ॥ १९ ॥ वहाँ आकर बलदेवजीने राजा रैवतकी पुत्री रेवतीसे विवाह किया; उससे उनके निशठ और उल्मुक नामक दो पुत्र हुए ॥ १९ ॥ इति श्रीविष्णुमहापुराणे पञ्चमेंऽशे पञ्चविंशोध्यायः (२५)
इति श्रीविष्णुपुराणे पञ्चमेंऽशे पञ्चविंशोऽध्यायः ॥ २५ ॥ |