Menus in CSS Css3Menu.com


ब्रह्मवैवर्तपुराणम्

द्वितीयं प्रकृतिखण्डम् - एकोनत्रिंशोऽध्यायः


सावित्र्युपाख्याने यमसावित्रिसंवादे नरककुण्डसंख्यानम् -
नरक-कुण्डों के नाम -


नारायण उवाच
यमस्तस्यै विष्णुमन्त्रं दत्त्वा च विधिपूर्वकम् ।
कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥ १ ॥
श्री नारायण बोले—सूर्य पुत्र यमराज ने उसे भगवान् विष्णु के मन्त्र की सविधि दीक्षा देकर अशुभ कर्मों के फल सुनाना आरम्भ किया ॥ १ ॥

यम उवाच
शुभकर्मविपाकं च श्रुतं नानाविधं सति ।
कर्माशुभविपाके च कथयामि निशामय ॥ २ ॥
यम बोले-अनेक भांति के शुभ कर्मों के फल तुमने सुन लिया है, अब अशुभ कर्मों के फल कह रहा हूँ, सुनो ॥ २ ॥

नानाप्रकारं स्वर्गं च याति जीवः सुकर्मणा ।
कुकर्मणा च नरकं याति नानाविधं नरः ॥ ३ ॥
जीव मले कमों द्वारा अनेक भांति का स्वर्ग प्राप्त करता है और कुकर्मों द्वारा अनेक भांति का नरक ॥ ३ ॥

नरकाणां च कुण्डानि सन्ति नानाविधानि च ।
नानापुराणभेदेन नामभेदानि तानि च ॥ ४ ॥
नरकों के अनेक भांति के कुण्ड हैं, पुराणों में जिनके नामभेद किये गये हैं ॥ ४ ॥

विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् ।
भयंकराणि घोराणि हे वत्से कुत्सितानि च ॥ ५ ॥
हे वत्से ! वे विस्तृत, गम्भीर (अवाह), जोवों को दुःख देने वाले, घोर, भयंकर एवं कुत्सित हैं ॥ ५ ॥

षडशीतिश्च कुण्डानि संयमन्यां च सन्ति च ।
निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥ ६ ॥
इस संयमिनी पुरी में छियासी कुण्ड हैं, जिनके नाम वेद में प्रसिद्ध हैं, कह रहा हूँ, सुनो ॥ ६ ॥

वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् ।
विट्कुण्ड मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ ७ ॥
गरकुण्डं दूषिकाकुण्डं वसाकुण्डं तथैव च ।
शुक्रकुण्डमसृक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ ८ ॥
कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च ।
मज्जाकुण्डं मांसकुण्डं नखकुण्डं च दुस्तरम् ॥ ९ ॥
लोम्नां कुण्डं केशकुण्डमस्थिकुण्डं च दुःखदम् ।
ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत् ॥ १० ॥
तीक्ष्णकण्टककुण्डं च विषकुण्डं च विघ्नदम् ।
घर्मकुण्डं तप्तकुण्डं सुराकुण्डं प्रकीर्तितम् ॥ ११ ॥
प्रतप्ततैलकुण्डं च दन्तकुण्डं च दुर्वहम् ।
कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ १२ ॥
मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् ।
कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ १३ ॥
अग्निकुण्ड, तप्तकुण्ड, भयानक क्षारकुण्ड, विट् (मल) कुण्ड, मूत्रकुण्ड, दुःसह श्लेष्म (कफ) कुण्ड, गर (विष) कुण्ड, दूषिका (नेत्रमल) कुण्ड, वसा (चर्बी) कुण्ड, शुक्र (वीर्य) कुण्ड, रुद्रकुण्ड, निन्दित अश्रुकुण्ड, शरीर के मलकुण्ड, कान के मल कुण्ड, मज्जाकुण्ड, मांसकुण्ड, कठिन नखकुण्ड, लोमकुण्ड, केशकुण्ड, दुःखप्रद अस्थि (हड्डी) कुण्ड, अतितप्त और महान् दुःख देने वाले तांबे का कुण्ड और लोहे का कुण्ड, तीक्ष्णकण्टक (तेज काँटे का) कुण्ड, मारनेवाले विषकुण्ड, धर्म (धाम) कुण्ड, तप्त सुरा (शराब) कुण्ड, अति तप्त तेल कुण्ड, दुर्वह दन्त कुण्ड, कृमि (कीड़े का) कुण्ड, पूय (पीव) कुण्ड, दुःख से पार करने योग्य सर्प कुण्ड, मश (मसा) कुण्ड, दंश (डॅसा) कुण्ड, भीषण गरल (विष) कुण्ड, और वज्रसदृश दाँत वाले बिच्छुओं का कुण्ड हैं ॥ ७-१३ ॥

शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् ।
गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ १४ ॥
संचालकुण्डं वाजकुण्डं बन्धकुण्डं सुदुस्तरम् ।
तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम् ॥ १५ ॥
लालाकुण्डं मसीकुण्डं चूर्णकुण्डं सुदारुणम् ।
चक्रकुण्डं वज्रकुण्डं कूर्मकुण्डं महोल्बणम् ॥ १६ ॥
ज्वालाकुण्डं भस्मकुण्डं पूतिकुण्डं च सुन्दरि ।
तप्तसूर्यमसीपत्रं क्षुरधारं सुचीमुखम् ॥ १७ ॥
गोधामुखं नक्रमुखं गजदंशं च गोमुखम् ।
कुम्भीपाकं कालसूत्रमवटोदमरुंतुदम् ॥ १८ ॥
पांशुभोजं पाशवेष्टं शूलप्रोतं प्रकम्पनम् ।
उल्कामुखमन्धकूपं वेधनं दण्डताडनम् ॥ १९ ॥
जालबन्धं देहचूर्णं दलनं शोषणंकरम् ।
शूर्पं ज्वालामुखं जिह्मं धूमान्धं नागवेष्टनम् ॥ २० ॥
हे सुव्रते ! शरकुण्ड, शूलकुण्ड, भयंकर खड्ग (तेगा) कुण्ड, गोलकुण्ड, नक (मगर) कुण्ड, शोककारी काककुण्ड, सञ्चालकुण्ड, बाजकुण्ड, अति दुस्तर बन्धकुण्ड, तप्तपाषाण कुण्ड, तीक्ष्ण पाषाण कुण्ड, लाला (लार) कुण्ड, असि (तलवार) कुण्ड, अतिदारुण चूर्णकुण्ड, चक्रकुण्ड, वज्रकुण्ड, कूर्मकुण्ड, महान् उल्बण ज्वालाकुण्ड, भस्मकुण्ड, पूति (दुर्गन्ध) कुण्ड, हे सुन्दरि ! इसी भांति तप्तसूर्य, असिपत्र, क्षुरधार, सूचीमुख, गोधामुख, नक्रमुख, गजदंश, गोमुख, कुम्भीपाक, कालसूत्र, अवटोद, अरुन्तुद, पांशुभोज, पाशवेष्ट, शूलप्रोत, प्रकम्पन, उल्कामुख, अन्धकूप, वेधन, दण्डताडन, जालबन्ध, देहचूर्ण, दलन, शोषण, सर्पज्वालामुख, जिह्म, घूमान्ध, और नागवेष्टन कुण्ड हैं ॥ १४-२० ॥

कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च ।
नियुक्तैः किंकरगणै रक्षितानि च संततम् ॥ २१ ॥
हे सावित्रि ! ये कुण्ड, पापियों को दुःख देने के लिए बने हैं, जिनके लिए नियुक्त सेवक गण निरन्तर रक्षा किया रकते हैं ॥ २१ ॥

दण्डहस्तैः शूलहस्तैः पाशहस्तैर्भयंकरैः ।
शक्तिहस्तैर्गदाहस्तैर्मदमत्तैश्च दारुणैः ॥ २२ ॥
तमोयुक्तैर्दयाहीनैर्दुर्निवार्यैश्च सर्वतः ।
तेजस्विभिश्च निःशङ्‌कैस्ताम्रपिङ्‌गललोचनैः ॥ २३ ॥
योगयुक्तैः सिद्धयोगैर्नानारूपथरैर्वरैः ।
आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ॥ २४ ॥
वे भयंकर दूत गण हाथों में दण्ड, शूल, पाश, शक्ति, गदा, लिए मदमत्त, भीषण, दयाहीन, चारों ओर से दुर्निवार, तेजस्वी, निःशंक एवं तांबे के समान पिंगल नेत्रों से युक्त होकर योग और सिद्धयोग द्वारा अनेक रूप धारण किये घूमते रहते हैं । समस्त पापी प्राणी मृत्यु निकट आने पर उन्हें देखते हैं ॥ २२-२४ ॥

स्वकर्मनिरतैः शैवैः शास्तः सौरैश्च गाणपैः ।
अदृष्टैः पुण्यकृद्‌भिश्च सिद्धयोगिभिरेव च ॥ २५ ॥
स्वकर्मपरायण शैव, शाक्त, सौर, गाणपत्य, पुण्यात्मा और सिद्ध-योगीगण से वे अदृष्ट रहते हैं । ॥ २५ ॥

स्वधर्मनिरतैर्वाऽपि विरतैर्वा स्वतन्त्रकैः ।
बलवद्‌भिश्च निःशङ्‌कैः स्वप्नदृष्टैश्च वैष्णवैः ॥ २६ ॥
एवं स्वधर्मपरायण, स्वतन्त्र, विरत, बलवान् तथा निःशंक वैष्णवगण स्वप्न में उन्हें देखते हैं ॥ २६ ॥

एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम् ।
येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥ २७ ॥
हे पतिव्रते ! इस प्रकार तुम्हें कुण्ड की संख्या बता दी है, अब जिस जीव का जिस कुण्ड में निवास रहता है, कह रहा हूँ, सुनो ॥ २७ ॥

इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे
नारदनारायणसंवादे सावित्र्युपाख्याने
सावित्र्युपाख्याने यमसावित्रिसंवादे
नरककुण्डसंख्यानं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
श्रीब्रह्मवैवर्तमहापुराण के दूसरे प्रकृतिखण्ड में यम-सावित्री-संवाद में नरककुण्डों की संख्या वर्णन नामक उन्तीसवाँ अध्याय समाप्त ॥ २९ ॥

GO TOP