विश्वकर्मा नामक प्रजापतिकी सुन्दर रूपवाली कन्या बर्हिष्मतीके साथ प्रियव्रतने विवाह किया था, जो स्वभाव तथा कर्ममें उन्हींके सदृश थी ॥ २ ॥
तस्यां पुत्रान्दश गुणैरन्वितान्भावितात्मनः । जनयामास कन्यां चोर्जस्वतीं च यवीयसीम् ॥ ३ ॥
प्रियव्रतने उस बहिष्मतीसे पवित्र आत्मावाले दस गुणी पुत्रों और ऊर्जस्वती नामक एक कन्याको उत्पन्न किया, जो सबसे छोटी थी ॥ ३ ॥
आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः । महावीरश्चतुर्थस्तु पञ्चमो रुक्मशुक्रकः ॥ ४ ॥ घृतपृष्ठश्च सवनो मेधातिथिरथाष्टमः । वीतिहोत्रः कविश्चेति दशैते वह्निनामकाः ॥ ५ ॥
आग्नीध्र, इध्मजिह यज्ञबाहु, महावीर, रुक्मशुक्र, घृतपृष्ठ, सवन, मेधातिथि, वीतिहोत्र और कवि-इन नामोंसे ये दसों पुत्र अग्निसंज्ञक कहे गये हैं ॥ ४-५ ॥
एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः । कविश्च सवनश्चैव महावीर इति त्रयः ॥ ६ ॥ आत्मविद्यापरिष्णाताः सर्वे ते ह्यूर्ध्वरेतसः । आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदाः ॥ ७ ॥
इन दस पुत्रोंमें कवि, सवन और महावीरये तीन पुत्र विरागी हो गये । आत्मविद्यामें निष्णात तथा ब्रह्मचर्यव्रतके पालक वे सभी पुत्र परमहंस नामक आश्रममें आनन्दपूर्वक स्पृहारहित भावसे रहने लगे ॥ ६-७ ॥
अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे । उत्तमस्तामसश्चैव रैवतश्चेति विश्रुताः ॥ ८ ॥
प्रियव्रतकी दूसरी पत्नीसे तीन पुत्र उत्पन्न हुए; जो उत्तम, तामस और रैवत-इन नामोंसे विख्यात हुए । ये महान् प्रतापी पुत्र एक-एक मन्वन्तरके अधिपति बने ॥ ८ ॥
मन्वन्तराधिपतय एते पुत्रा महौजसः । प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम् ॥ ९ ॥
अपराजेय बल तथा इन्द्रियोंवाले महाराज प्रियव्रतने इस पृथ्वीपर ग्यारह अर्बुद वर्षांतक राज्य किया ॥ ९ ॥
एकादशार्बुदाब्दानामव्याहतबलेन्द्रियः । यदा सूर्यः पृथिव्याश्च विभागे प्रथमेऽतपत् ॥ १० ॥ भागे द्वितीये तत्रासीदन्धकारोदयः किल । एवं व्यतिकरं राजा विलोक्य मनसा चिरम् ॥ ११ ॥ प्रशास्ति मयि भूम्यां च तमः प्रादुर्भवेत्कथम् । एवं निवारयिष्यामि भूमौ योगबलेन च ॥ १२ ॥
एक बारकी बात है-जब सूर्य पृथ्वीके प्रथम भागमें प्रकाशित हो रहे थे, तब दूसरे भागमें अन्धकार हो गया । इस प्रकारका संकट देखकर राजाके मनमें तत्काल यह विचार उत्पन्न हुआ कि मेरे शासन करते हुए पृथ्वीपर अन्धकार कैसे उत्पन्न हुआ ? मैं अपने योगबलसे पृथ्वीपरसे इसका निवारण कर दूंगा ॥ १०-१२ ॥
एवं व्यवसितो राजा पुत्रः स्वायम्भुवस्य सः । रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन् ॥ १३ ॥
ऐसा निश्चय करके स्वायम्भुव मनुके पुत्र उन प्रियव्रतने सूर्य-सदृश तेजवाले रथपर आसीन होकर जगत्को प्रकाशित करते हुए पृथ्वीकी सात प्रदक्षिणाएँ कीं ॥ १३ ॥
पृथ्वीकी परिक्रमाके बीचके स्थल विभागानुसार सात द्वीपके रूपमें हो गये और रथके पहियोंके धंसनेसे बने हुए सात समुद्र उनकी परिखा (खाई)के रूपमें हो गये ॥ १५ ॥
यत आसंस्ततः सप्त भुवो द्वीपा हि ते स्मृताः । जम्बुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः ॥ १६ ॥ कुशद्वीपः क्रौञ्चद्वीपः शाकद्वीपश्च पुष्करः । तेषां च परिमाणं तु द्विगुणं चोत्तरोत्तरम् ॥ १७ ॥
तभीसे पृथ्वीपर सात द्वीप हो गये; जो जम्बूद्वीप, प्लक्षद्वीप, शाल्मलिद्वीप, कुशद्वीप, क्रौंचद्वीप, शाकद्वीप और पुष्करद्धीपके नामसे प्रसिद्ध हुए । उत्तरोत्तर क्रमसे उनका परिमाण दुगुना है ॥ १६-१७ ॥
समन्ततश्चोपक्लृप्तं बहिर्भागक्रमेण च । क्षारोदेक्षुरसोदौ च सुरोदश्च घृतोदकः ॥ १८ ॥ क्षीरोदो दधिमण्डोदः शुद्धोदश्चेति ते स्मृताः । सप्तैते प्रतिविख्याताः पृथिव्यां सिन्धवस्तदा ॥ १९ ॥
उन द्वीपोंके बाहर चारों ओर विभाग-क्रमसे समुद्र आप्लावित हैं । वे क्षारोद, इक्षुरसोद, सुरोद, घृतोद, क्षीरोद, दधिमण्डोद और शुद्धोद नामसे जाने गये । तभीसे भूमण्डलपर ये सातों समुद्र विख्यात हो गये ॥ १८-१९ ॥
प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः । तत्पतिं विदधे राजा पुत्रमाग्नीध्रसंज्ञकम् ॥ २० ॥
क्षारोद समुद्रसे घिरा हुआ जो पहला द्वीप है, वह जम्बूद्वीप नामसे विख्यात है । राजा प्रियव्रतने अपने आग्नीध्र नामक पुत्रको उस द्वीपका स्वामी बनाया था ॥ २० ॥
प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससंप्लुते । जातस्तदधिपः प्रैयव्रत इध्मादिजिह्वकः ॥ २१ ॥
प्रियव्रत-पुत्र इध्मजिह इक्षुरससे आप्लावित इस दूसरे प्लक्षद्वीपके शासक हुए ॥ २१ ॥
महान् बलशाली प्रियव्रतपुत्र घृतपृष्ठ क्षीरसागरके द्वारा चारों ओरसे घिरे क्रौंचद्वीप नामक पाँचवें द्वीपके स्वामी हुए ॥ २४ ॥
शाकद्वीपे चारुतरे दधिमण्डोदसंकुले । मेधातिथिरभूद्राजा प्रियव्रतसुतो वरः ॥ २५ ॥
प्रियव्रतके उत्तम पुत्र मेधातिथि दधिमण्डोद नामक समुद्रसे आवृत तथा अन्य द्वीपोंसे अपेक्षाकृत सुन्दर शाकद्वीपके राजा बने ॥ २५ ॥
पुष्करद्वीपके शुद्धोदकसिन्धुसमाकुले । वीतिहोत्रो बभूवासौ राजा जनकसम्मतः ॥ २६ ॥
अपने पिता प्रियव्रतकी अनुमति पाकर पुत्र वीतिहोत्र शुद्धोद नामक समुद्रसे घिरे पुष्करद्वीपके राजा हुए ॥ २६ ॥
कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः । आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता ॥ २७ ॥
महाराज प्रियव्रतने अपनी ऊर्जस्वती नामक कन्या शुक्राचार्यको अर्पित कर दी थी । शुक्राचार्यकी सर्वविश्रुत कन्या देवयानी उन्हीं ऊर्जस्वतीके गर्भसे उत्पन्न हुई थी ॥ २७ ॥
एवं विभज्य पुत्रेभ्यः सप्तद्वीपान् प्रियव्रतः । विवेकवशगो भूत्वा योगमार्गाश्रितोऽभवत् ॥ २८ ॥
इस प्रकार अपने पुत्रोंमें सातों द्वीपोंका विभाजन करके महाराज प्रियव्रतने विवेकसम्पन्न होकर योगमार्गका आश्रय ग्रहण किया ॥ २८ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे भुवनकोशविषये प्रियव्रतवंशवर्णनं नाम चतुर्थेऽध्यायः ॥ ४ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्खयां संहितायामष्टमस्कन्धे भुवनकोशविषये प्रियव्रतवंशवर्णन नाम चतुर्थोऽध्यायः ॥ ४ ॥