Menus in CSS Css3Menu.com



श्रीमद्‌देवीभागवत महापुराण
अष्टमः स्कन्धः
चतुऽर्थोध्यायः

[ Right click to 'save audio as' for downloading Audio ]


भुवनकोशविषये प्रियव्रतवंशवर्णनम् -
महाराज प्रियव्रतका आख्यान तथा समुद्र और द्वीपोंकी उत्पत्तिका प्रसंग -


श्रीनारायण उवाच
मनोः स्वायम्भुवस्यासीज्ज्येष्ठः पुत्रः प्रियव्रतः ।
पितुः सेवापरो नित्यं सत्यधर्मपरायणः ॥ १ ॥
श्रीनारायण बोले-[हे नारद !] स्वायम्भुव मनुके ज्येष्ठ पुत्र प्रियन्नत थे, वे नित्य पिताकी सेवामें संलग्न रहते थे तथा सत्य-धर्मका पालन करते थे ॥ १ ॥

प्रजापतेर्दुहितरं सुरूपां विश्वकर्मणः ।
बर्हिष्मतीं चोपयेमे समानां शीलकर्मभिः ॥ २ ॥
विश्वकर्मा नामक प्रजापतिकी सुन्दर रूपवाली कन्या बर्हिष्मतीके साथ प्रियव्रतने विवाह किया था, जो स्वभाव तथा कर्ममें उन्हींके सदृश थी ॥ २ ॥

तस्यां पुत्रान्दश गुणैरन्वितान्भावितात्मनः ।
जनयामास कन्यां चोर्जस्वतीं च यवीयसीम् ॥ ३ ॥
प्रियव्रतने उस बहिष्मतीसे पवित्र आत्मावाले दस गुणी पुत्रों और ऊर्जस्वती नामक एक कन्याको उत्पन्न किया, जो सबसे छोटी थी ॥ ३ ॥

आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः ।
महावीरश्चतुर्थस्तु पञ्चमो रुक्मशुक्रकः ॥ ४ ॥
घृतपृष्ठश्च सवनो मेधातिथिरथाष्टमः ।
वीतिहोत्रः कविश्चेति दशैते वह्निनामकाः ॥ ५ ॥
आग्नीध्र, इध्मजिह यज्ञबाहु, महावीर, रुक्मशुक्र, घृतपृष्ठ, सवन, मेधातिथि, वीतिहोत्र और कवि-इन नामोंसे ये दसों पुत्र अग्निसंज्ञक कहे गये हैं ॥ ४-५ ॥

एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः ।
कविश्च सवनश्चैव महावीर इति त्रयः ॥ ६ ॥
आत्मविद्यापरिष्णाताः सर्वे ते ह्यूर्ध्वरेतसः ।
आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदाः ॥ ७ ॥
इन दस पुत्रोंमें कवि, सवन और महावीरये तीन पुत्र विरागी हो गये । आत्मविद्यामें निष्णात तथा ब्रह्मचर्यव्रतके पालक वे सभी पुत्र परमहंस नामक आश्रममें आनन्दपूर्वक स्पृहारहित भावसे रहने लगे ॥ ६-७ ॥

अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे ।
उत्तमस्तामसश्चैव रैवतश्चेति विश्रुताः ॥ ८ ॥
प्रियव्रतकी दूसरी पत्नीसे तीन पुत्र उत्पन्न हुए; जो उत्तम, तामस और रैवत-इन नामोंसे विख्यात हुए । ये महान् प्रतापी पुत्र एक-एक मन्वन्तरके अधिपति बने ॥ ८ ॥

मन्वन्तराधिपतय एते पुत्रा महौजसः ।
प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम् ॥ ९ ॥
अपराजेय बल तथा इन्द्रियोंवाले महाराज प्रियव्रतने इस पृथ्वीपर ग्यारह अर्बुद वर्षांतक राज्य किया ॥ ९ ॥

एकादशार्बुदाब्दानामव्याहतबलेन्द्रियः ।
यदा सूर्यः पृथिव्याश्च विभागे प्रथमेऽतपत् ॥ १० ॥
भागे द्वितीये तत्रासीदन्धकारोदयः किल ।
एवं व्यतिकरं राजा विलोक्य मनसा चिरम् ॥ ११ ॥
प्रशास्ति मयि भूम्यां च तमः प्रादुर्भवेत्कथम् ।
एवं निवारयिष्यामि भूमौ योगबलेन च ॥ १२ ॥
एक बारकी बात है-जब सूर्य पृथ्वीके प्रथम भागमें प्रकाशित हो रहे थे, तब दूसरे भागमें अन्धकार हो गया । इस प्रकारका संकट देखकर राजाके मनमें तत्काल यह विचार उत्पन्न हुआ कि मेरे शासन करते हुए पृथ्वीपर अन्धकार कैसे उत्पन्न हुआ ? मैं अपने योगबलसे पृथ्वीपरसे इसका निवारण कर दूंगा ॥ १०-१२ ॥

एवं व्यवसितो राजा पुत्रः स्वायम्भुवस्य सः ।
रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन् ॥ १३ ॥
ऐसा निश्चय करके स्वायम्भुव मनुके पुत्र उन प्रियव्रतने सूर्य-सदृश तेजवाले रथपर आसीन होकर जगत्को प्रकाशित करते हुए पृथ्वीकी सात प्रदक्षिणाएँ कीं ॥ १३ ॥

तस्यापि गच्छतो राज्ञो भूमौ यद्‌रथनेमयः ।
पतितास्ते समुद्राख्यां भेजिरे लोकहेतवे ॥ १४ ॥
उन राजा प्रियव्रतके परिक्रमण करते समय पृथ्वीपर जहाँ-जहाँ रथके पहिये पड़े थे, वे स्थान लोक-हितके लिये सात समुद्र बन गये ॥ १४ ॥

जाताः प्रदेशास्ते सप्त द्वीपा भूमौ विभागशः ।
रथनेमिसमुत्थास्ते परिखाः सप्त सिन्धवः ॥ १५ ॥
पृथ्वीकी परिक्रमाके बीचके स्थल विभागानुसार सात द्वीपके रूपमें हो गये और रथके पहियोंके धंसनेसे बने हुए सात समुद्र उनकी परिखा (खाई)के रूपमें हो गये ॥ १५ ॥

यत आसंस्ततः सप्त भुवो द्वीपा हि ते स्मृताः ।
जम्बुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः ॥ १६ ॥
कुशद्वीपः क्रौञ्चद्वीपः शाकद्वीपश्च पुष्करः ।
तेषां च परिमाणं तु द्विगुणं चोत्तरोत्तरम् ॥ १७ ॥
तभीसे पृथ्वीपर सात द्वीप हो गये; जो जम्बूद्वीप, प्लक्षद्वीप, शाल्मलिद्वीप, कुशद्वीप, क्रौंचद्वीप, शाकद्वीप और पुष्करद्धीपके नामसे प्रसिद्ध हुए । उत्तरोत्तर क्रमसे उनका परिमाण दुगुना है ॥ १६-१७ ॥

समन्ततश्चोपक्लृप्तं बहिर्भागक्रमेण च ।
क्षारोदेक्षुरसोदौ च सुरोदश्च घृतोदकः ॥ १८ ॥
क्षीरोदो दधिमण्डोदः शुद्धोदश्चेति ते स्मृताः ।
सप्तैते प्रतिविख्याताः पृथिव्यां सिन्धवस्तदा ॥ १९ ॥
उन द्वीपोंके बाहर चारों ओर विभाग-क्रमसे समुद्र आप्लावित हैं । वे क्षारोद, इक्षुरसोद, सुरोद, घृतोद, क्षीरोद, दधिमण्डोद और शुद्धोद नामसे जाने गये । तभीसे भूमण्डलपर ये सातों समुद्र विख्यात हो गये ॥ १८-१९ ॥

प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः ।
तत्पतिं विदधे राजा पुत्रमाग्नीध्रसंज्ञकम् ॥ २० ॥
क्षारोद समुद्रसे घिरा हुआ जो पहला द्वीप है, वह जम्बूद्वीप नामसे विख्यात है । राजा प्रियव्रतने अपने आग्नीध्र नामक पुत्रको उस द्वीपका स्वामी बनाया था ॥ २० ॥

प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससंप्लुते ।
जातस्तदधिपः प्रैयव्रत इध्मादिजिह्वकः ॥ २१ ॥
प्रियव्रत-पुत्र इध्मजिह इक्षुरससे आप्लावित इस दूसरे प्लक्षद्वीपके शासक हुए ॥ २१ ॥

शाल्मलीद्वीप एतस्मिन्सुरोदधिपरिप्लुते ।
यज्ञबाहुं तदधिपं करोति स्म प्रियव्रतः ॥ २२ ॥
महाराज प्रियव्रतने सुरोदधिसे आप्लावित शाल्मली द्वीपका राजा अपने पुत्र यज्ञबाहुको बनाया ॥ २२ ॥

कुशद्वीपेऽतिरम्ये च घृतोदेनोपवेष्टिते ।
हिरण्यरेता राजाभूत्प्रियव्रततनूजनिः ॥ २३ ॥
प्रियव्रतके पुत्र हिरण्यरेता घृतोद नामक समुद्रसे घिरे हुए अति रमणीक कुशद्वीपके राजा हुए ॥ २३ ॥

क्रौञ्चद्वीपे पञ्चमे तु क्षीरोदपरिसंप्लुते ।
प्रैयव्रतो घृतपृष्ठः पतिरासीन्महाबलः ॥ २४ ॥
महान् बलशाली प्रियव्रतपुत्र घृतपृष्ठ क्षीरसागरके द्वारा चारों ओरसे घिरे क्रौंचद्वीप नामक पाँचवें द्वीपके स्वामी हुए ॥ २४ ॥

शाकद्वीपे चारुतरे दधिमण्डोदसंकुले ।
मेधातिथिरभूद्‌राजा प्रियव्रतसुतो वरः ॥ २५ ॥
प्रियव्रतके उत्तम पुत्र मेधातिथि दधिमण्डोद नामक समुद्रसे आवृत तथा अन्य द्वीपोंसे अपेक्षाकृत सुन्दर शाकद्वीपके राजा बने ॥ २५ ॥

पुष्करद्वीपके शुद्धोदकसिन्धुसमाकुले ।
वीतिहोत्रो बभूवासौ राजा जनकसम्मतः ॥ २६ ॥
अपने पिता प्रियव्रतकी अनुमति पाकर पुत्र वीतिहोत्र शुद्धोद नामक समुद्रसे घिरे पुष्करद्वीपके राजा हुए ॥ २६ ॥

कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः ।
आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता ॥ २७ ॥
महाराज प्रियव्रतने अपनी ऊर्जस्वती नामक कन्या शुक्राचार्यको अर्पित कर दी थी । शुक्राचार्यकी सर्वविश्रुत कन्या देवयानी उन्हीं ऊर्जस्वतीके गर्भसे उत्पन्न हुई थी ॥ २७ ॥

एवं विभज्य पुत्रेभ्यः सप्तद्वीपान् प्रियव्रतः ।
विवेकवशगो भूत्वा योगमार्गाश्रितोऽभवत् ॥ २८ ॥
इस प्रकार अपने पुत्रोंमें सातों द्वीपोंका विभाजन करके महाराज प्रियव्रतने विवेकसम्पन्न होकर योगमार्गका आश्रय ग्रहण किया ॥ २८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायामष्टमस्कन्धे भुवनकोशविषये
प्रियव्रतवंशवर्णनं नाम चतुर्थेऽध्यायः ॥ ४ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्खयां संहितायामष्टमस्कन्धे भुवनकोशविषये प्रियव्रतवंशवर्णन नाम चतुर्थोऽध्यायः ॥ ४ ॥


GO TOP