Menus in CSS Css3Menu.com



श्रीमद्‌देवीभागवत महापुराण
नवमः स्कन्धः
सप्तचत्वारिंशोऽध्यायः

[ Right click to 'save audio as' for downloading Audio ]


मङ्‌गलचण्डीमनसयोरुपाख्यानवर्णनम् -
भगवती मंगलचण्डी तथा भगवती मनसाका आख्यान -


श्रीनारायण उवाच
कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् ।
देवी मङ्‌गलचण्डी च तदाख्यानं निशामय ॥ १ ॥
तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् ।
श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ॥ २ ॥
श्रीनारायण बोले-हे ब्रह्मपुत्र ! आगमशास्त्रके अनुसार मैंने षष्ठीदेवीका आख्यान कह दिया, अब भगवती मंगलचण्डीका आख्यान और उनका पूजाविधान आदि सुनिये, जिसे मैंने धर्मदेवके मुखसे सुना था । यह उपाख्यान श्रुतिसम्मत है तथा सभी विद्वानोंको अभीष्ट है ॥ १-२ ॥

दक्षा या वर्तते चण्डी कल्याणेषु च मङ्‌गला ।
मङ्‌गलेषु च या दक्षा सा च मङ्‌गलचण्डिका ॥ ३ ॥
पूज्या या वर्तते चण्डी मङ्‌गलोऽपि महीसुतः ।
मङ्‌गलाभीष्टदेवी या सा वा मङ्‌गलचण्डिका ॥ ४ ॥
कल्याण करने में सुदक्षा जो चण्डी अर्थात् प्रतापवती हैं तथा मंगलोंके मध्यमें जो प्रचण्ड मंगला हैं, वे देवी 'मंगलचण्डिका' नामसे विख्यात हैं । अथवा भूमिपुत्र मंगल भी जिन चण्डीकी पूजा करते हैं तथा जो भगवती उन मंगलकी अभीष्ट देवी हैं, वे 'मंगलचण्डिका' नामसे प्रसिद्ध हैं ॥ ३-४ ॥

मङ्‌गलो मनुवंश्यश्च सप्तद्वीपधरापतिः ।
तस्य पूज्याभीष्टदेवी तेन मङ्‌गलचण्डिका ॥ ५ ॥
मनुवंशमें उत्पन्न मंगल नामक एक राजा सात द्वीपोंवाली सम्पूर्ण पृथ्वीके स्वामी थे । ये भगवती उनकी पूज्य अभीष्ट देवी थीं, इससे भी वे 'मंगलचण्डिका' नामसे विख्यात हैं ॥ ५ ॥

मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।
कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥ ६ ॥
वे ही मूर्तिभेदसे मूलप्रकृति भगवती दुर्गा हैं । कृपारूपिणी होकर वे देवी साक्षात् प्रकट होनेवाली हैं और स्त्रियोंकी अभीष्ट देवता हैं ॥ ६ ॥

प्रथमे पूजिता सा च शङ्‌करेण परात्परा ।
त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥ ७ ॥
ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्‌कटे ।
आकाशात्पतिते याने दैत्येन पातिते रुषा ॥ ८ ॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्‌करः ।
सा च मङ्‌गलचण्डी या बभूव रूपभेदतः ॥ ९ ॥
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो ।
भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति ॥ १० ॥
युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः ।
मायात्मना च हरिणा सहायेन वृषध्वज ॥ ११ ॥
सर्वप्रथम भगवान् शंकरने विष्णुको प्रेरणासे तथा ब्रह्माजीके उपदेशसे उन परात्परा भगवतीकी पूजा की थी । हे ब्रह्मन् ! त्रिपुरासुरके घोर वधके समय जब शिवजी संकटमें पड गये थे और उस दैत्यके द्वारा रोषपूर्वक उनका विमान आकाशसे नीचे गिरा दिया गया था, तब ब्रह्मा और विष्णुका उपदेश मानकर दुर्गतिको प्राप्त भगवान् शंकरने भगवती दुर्गाकी स्तुति की । वे मंगलचण्डी ही थीं; जिन्होंने केवल रूप बदल लिया था, वे शिवजीके सामने प्रकट होकर बोलीं-हे प्रभो ! अब आपको कोई भय नहीं है, सर्वेश्वर भगवान् श्रीहरि वृषरूपमें आपका वाहन बनेंगे और मैं युद्ध में शक्तिस्वरूपा होकर आपकी सहायता करूँगी, इसमें सन्देह नहीं है । हे वृषध्वज ! तब मायास्वरूप भगवान् श्रीहरिकी सहायतासे आप देवताओंको पदच्युत कर देनेवाले अपने शत्रु उस त्रिपुरदैत्यका वध कर डालेंगे ॥ ७-११ ॥

जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् ।
इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥ १२ ॥
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।
मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ॥ १३ ॥
हे मुनिवर ! ऐसा कहकर वे भगवती अन्तर्धान हो गयीं और उसी क्षण वे भगवान् शिवकी शक्ति बन गयीं । तत्पश्चात् उमापति शंकरने विष्णुजीके द्वारा दिये गये शस्त्रसे उस दैत्यको मार डाला । उस दैत्यके धराशायी हो जानेपर सभी देवता तथा महर्षिगण भक्तिपूर्वक अपना सिर झुकाकर भगवान् शिवकी स्तुति करने लगे ॥ १२-१३ ॥

तुष्टुवुः शङ्‌करं देवं भक्तिनम्रात्मकन्धराः ।
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह ॥ १४ ॥
उसी क्षण भगवान् शिवके सिरपर पुष्पोंकी वर्षा होने लगी । ब्रह्मा तथा विष्णुने परम प्रसन्न होकर उन्हें शुभाशीर्वाद दिया ॥ १४ ॥

ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ।
ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्‌करस्तथा ॥ १५ ॥
पूजयामास तां भक्त्या देवीं मङ्‌गलचण्डिकाम् ।
पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि ॥ १६ ॥
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ।
छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा ॥ १७ ॥
वस्त्रालङ्‌कारमाल्यैश्च पायसैः पिष्टकैरपि ।
मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि ॥ १८ ॥
सङ्‌गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः ।
तत्पश्चात् हे मुने ! ब्रह्मा तथा विष्णुका उपदेश मानकर भगवान् शंकरने विधिवत् स्नान करके पाद्य, अर्घ्य, आचमनीय, अनेक प्रकारके वस्त्र, पुष्प, चन्दन, भाँति-भांतिके नैवेद्य, वस्त्रालंकार, माला, खीर, पिष्टक, मधु, सुधा, अनेक प्रकारके फल आदि उपचारों, संगीत, नृत्य, वाद्य, उत्सव तथा नामकीर्तन आदिके द्वारा भक्तिपूर्वक उन देवी मंगलचण्डिकाका पूजन किया ॥ १५-१८.५ ॥

ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम् ॥ १९ ॥
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ।
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्‌गलचण्डिके ॥ २० ॥
हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः ।
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ॥ २१ ॥
हे नारद ! माध्यन्दिनशाखामें बताये गये ध्यानमन्त्रके द्वारा भगवती मंगलचण्डीका भक्तिपूर्वक ध्यान करके उन्होंने मूल मन्त्रसे ही सभी द्रव्य अर्पण किये । 'ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्‌गलचण्डिके हुं हुं फट् स्वाहा' यह इक्कीस अक्षरोंवाला मन्त्र पूजनीय तथा भक्तोंको समस्त अभीष्ट प्रदान करनेवाला कल्पवृक्ष ही है । दस लाख जप करनेसे इस मन्त्रकी सिद्धि निश्चितरूपसे हो जाती है ॥ १९-२१ ॥

दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद्‌ ध्रुवम् ।
ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम् ॥ २२ ॥
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ २३ ॥
श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् ।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ २४ ॥
संसारसागरे घोरे ज्योतीरूपां सदा भजे ।
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥ २५ ॥
हे ब्रह्मन् ! अब वेदोक्त तथा सर्वसम्मत ध्यानका श्रवण कीजिये-'सोलह वर्षकी अवस्थावाली, सर्वदा सुस्थिर यौवनसे सम्पन्न, बिम्बाफलके समान होठोंवाली, सुन्दर दन्तपंक्तिवाली, शुद्धस्वरूपिणी, शरत्कालीन कमलके समान मुखवाली, श्वेत चम्पाके वर्णकी आभावाली, विकसित नीलकमलके सदश नेत्रोंवाली, जगत्का पालन-पोषण करनेवाली, सभीको सम्पूर्ण सम्पदाएँ प्रदान करनेवाली और घोर संसारसागरमें पड़े हुए प्राणियोंके लिये ज्योतिस्वरूपिणी भगवतीकी मैं सदा आराधना करता हूँ । ' हे मुने ! यह भगवती मंगलचण्डिकाका ध्यान है, अब उनका स्तवन सुनिये ॥ २२-२५ ॥

महादेव उवाच
रक्ष रक्ष जगन्मातर्देवि मङ्‌गलचण्डिके ।
हारिके विपदां राशेर्हर्षमङ्‌गलकारिके ॥ २६ ॥
हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके ।
शुभे मङ्गलदक्षे च शुभे मङ्‌गलचण्डिके ॥ २७ ॥
मङ्‌गले मङ्‌गलार्हे च सर्वमङ्‌गलमङ्‌गले ।
सतां मङ्‌गदे देवि सर्वेषां मङ्गलालये ॥ २८ ॥
पूज्ये मङ्‌गलवारे च मङ्‌गलाभीष्टदेवते ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ २९ ॥
मङ्‌गलाधिष्ठातृदेवि मङ्‌गलानां च मङ्‌गले ।
संसारमङ्‌गलाधारे मोक्षमङ्‌गलदायिनि ॥ ३० ॥
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् ।
प्रतिमङ्‌गलवारे च पूज्ये मङ्गसुखप्रदे ॥ ३१ ॥
महादेवजी बोले-जगत्की माता, विपत्तिराशिका नाश करनेवाली, हर्ष तथा मंगल उत्पन्न करनेवाली, हर्ष तथा मंगल देने में प्रवीण, हर्ष तथा मंगल प्रदान करनेवाली, कल्याणकारिणी, मंगल करनेमें दक्ष, शुभस्वरूपिणी, मंगलरूपिणी, मंगल करनेमें परम योग्यतासम्पन्न, समस्त मंगलोंकी भी मंगलरूपा, सज्जनोंको मंगल प्रदान करनेवाली, सभी मंगलोंकी आश्रयस्वरूपिणी, मंगलवारके दिन पूजी जानेवाली, मंगलग्रहकी अभीष्ट देवी, मनुवंशमें उत्पन्न राजा मंगलके लिये सदा पूजनीया, मंगलकी अधिष्ठात्री देवी, मंगलोंके लिये भी मंगल, संसारके समस्त मंगलोंकी आधारस्वरूपा, मोक्षरूप मंगल प्रदान करनेवाली, साररूपिणी, मंगलाधार, सभी कर्मोकी फलस्वरूपिणी तथा मंगलवारको पूजित होनेपर सबको महान् सुख प्रदान करनेवाली हे देवि मंगलचण्डिके ! रक्षा कीजिये, रक्षा कीजिये ॥ २६-३१ ॥

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्‌गलचण्डिकाम् ।
प्रतिमङ्‌गलवारे च पूजां दत्त्वा गतः शिवः ॥ ३२ ॥
भगवान् शिव इस स्तोत्रसे देवी मंगलचण्डिकाकी स्तुति करके तथा प्रत्येक मंगलवारको उनकी पूजा करके वहाँसे [अपने लोक] चले गये ॥ ३२ ॥

प्रथमे पूजिता देवी शिवेन सर्वमङ्‌गला ।
द्वितीये पूजिता सा च मङ्‌गलेन ग्रहेण च ॥ ३३ ॥
तृतीते पूजिता भद्रा मङ्‌गलेन नृपेण च ।
चतुर्थे मङ्‌गले वारे सुन्दरीभिः प्रपूजिता ॥ ३४ ॥
पञ्चमे मङ्‌गलाकाङ्‌क्षिनरैर्मङ्‌गलचण्डिका ।
पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥ ३५ ॥
ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी ।
देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुने ॥ ३६ ॥
इस प्रकार सर्वप्रथम भगवान् शिवके द्वारा वे सर्वमंगला देवी मंगलचण्डिका पूजित हुई । दूसरी बार मंगलग्रहने उनकी पूजा की, तीसरी बार राजा मंगलने उन कल्याणमयी देवीकी पूजा की । चौथी बार मंगलवारके दिन भद्र महिलाओंने उनकी पूजा की । तत्पश्चात् पाँचवीं बार अपने कल्याणकी कामना रखनेवाले पुरुषोंने देवी मंगलचण्डिकाका पूजन किया । इस तरह विश्वेश्वर शिवके द्वारा पूजित ये भगवती सभी लोकोंमें पूजी जाने लगीं । हे मुने ! तदनन्तर सभी देवताओं, मुनियों, मानवों तथा मनुके द्वारा भगवती मंगलचण्डिका सर्वत्र पूजित हो गयीं ॥ ३३-३६ ॥

देव्याश्च मङ्‌गस्तोत्रं यः शृणोति समाहितः ।
तन्मङ्‌गलं भवेत्तस्य न भवेत्तदमङ्‌गलम् ।
वर्धते पुत्रपौत्रैश्च मङ्‌गलं च दिने दिने ॥ ३७ ॥
जो व्यक्ति एकाग्रचित्त होकर भगवती मंगलचण्डिकाके इस मंगलमय स्तोत्रका श्रवण करता है, उसका सदा मंगल होता है और उसका अमंगल कभी नहीं होता, पुत्र-पौत्रोंसहित उसके मंगलकी दिन-प्रतिदिन वृद्धि होती रहती है ॥ ३७ ॥

श्रीनारायण उवाच
उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् ।
श्रूयतां मनसाऽऽख्यानं यच्छ्रुतं धर्मवक्त्रतः ॥ ३८ ॥
श्रीनारायण बोले-हे ब्रह्मपुत्र ! मैंने आगमशास्वके अनुसार देवी षष्ठी और मंगलचण्डिकाइन दोनोंके उपाख्यानका वर्णन कर दिया; अब आप भगवती मनसाका आख्यान सुनिये, जिसे मैंने धर्मदेवके मुखसे सुना है ॥ ३८ ॥

सा च कन्या भगवती कश्यपस्य च मानसी ।
तेनैव मनसा देवी मनसा या च दीव्यति ॥ ३९ ॥
मनसा ध्यायते या च परमात्मानमीश्वरम् ।
तेन सा मनसा देवी तेन योगेन दीव्यति ॥ ४० ॥
वे भगवती कश्यपकी मानसी कन्या हैं तथा वे मनसे ध्यान करनेपर प्रकाशित होती हैं । इसीलिये 'मनसा' देवी नामसे विख्यात हैं । वे मनसे परब्रह्म परमात्माका ध्यान करती हैं तथा उसी ध्यानयोगके द्वारा प्रकाशित होती हैं, इसीलिये वे देवी 'मनसा'इस नामसे प्रसिद्ध हैं ॥ ३९-४० ॥

आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी ।
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ ४१ ॥
जरत्कारुशरीरं च दृष्ट्वा यत्क्षीणमीश्वरः ।
गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ॥ ४२ ॥
वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः ।
पूजां च कारयामास चकार च स्वयं प्रभुः ॥ ४३ ॥
आत्मामें रमण करनेवाली तथा सिद्धयोगिनी उन वैष्णवी देवीने तीन युगोंतक तप करके परमात्मा श्रीकृष्णका दर्शन प्राप्त किया । उस समय गोपीपति भगवान् श्रीकृष्णने उनके वस्त्र और शरीरको जीर्ण देखकर उनका नाम 'जरत्कारु' रख दिया । कृपानिधि श्रीकृष्णने उन देवीको कृपापूर्वक वाञ्छित वर प्रदान किया । उन प्रभुने उनको स्वयं पूजा की तथा और लोगोंसे भी उनकी पूजा करायी ॥ ४१-४३ ॥

स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः ।
भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । ४४
जगद्‌गौरीति विख्याता तेन सा पूजिता सती ।
शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता ॥ ४५ ॥
विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता ।
ब्रह्मलोकसे लेकर स्वर्गमें, पृथ्वीलोकमें तथा नागलोकमें सर्वत्र ये पूजित होने लगीं । सम्पूर्ण जगत्में ये अत्यधिक गौरवर्णा, सुन्दरी तथा मनोहारिणी हैं, अतः ये साध्वी 'जगद्‌गौरी'-इस नामसे विख्यात होकर पूजित हैं । वे देवी भगवान् शिवकी शिष्या हैं, इसलिये 'शैवी' कही गयी हैं । वे सदा भगवान् विष्णुकी परम भक्तिमें संलग्न रहती हैं, इसलिये 'वैष्णवी' कही गयी हैं ॥ ४४-४५.५ ॥

नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च ॥ ४६ ॥
नागेश्वरीति विख्याता सा नागभगिनीति च ।
विषं संहर्तुमीशा या तेन विषहरी स्मृता ॥ ४७ ॥
सिद्धयोगं हरात्प्राप तेन सा सिद्धयोगिनी ।
महाज्ञानं च योगं च मृतसज्जीवनीं पराम् ॥ ४८ ॥
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः ।
परीक्षितपुत्र राजा जनमेजयके यज्ञमें उन्होंने नागोंकी प्राणरक्षा की थी, अत: वे 'नागेश्वरी' तथा 'नागभगिनी' नामसे विख्यात हुईं । वे विषका हरण करनेमें समर्थ हैं, अत: 'विषहरी' कही गयी हैं । उन्होंने भगवान् शिवसे सिद्धयोग प्राप्त किया था, इसलिये वे 'सिद्धयोगिनी' कही जाती हैं । साथ ही शिवजीसे उन्होंने महाज्ञान, योग तथा परम मृतसंजीवनीविद्या प्राप्त की थी, अत: विद्वान् पुरुष उन्हें 'महाज्ञानयुता' कहते हैं ॥ ४६-४८.५ ॥

आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी ॥ ४९ ॥
आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता ।
प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ॥ ५० ॥
योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः ।
वे तपस्विनी देवी मुनीश्वर आस्तीककी माता हैं, इसलिये आस्तीकमाता' नामसे विख्यात होकर जगत्में सुप्रतिष्ठित हैं । वे भगवती विश्ववन्द्य, परम योगी तथा मुनियोंमें श्रेष्ठ महात्मा जरत्कारुकी प्रिय पत्नी थी, इसलिये 'जरत्कारुप्रिया' कहलाती हैं । ४९-५०.५ ॥

जरत्कारुर्जगद्‌गौरी मनसा सिद्धयोगिनी ॥ ५१ ॥
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा ।
जरत्कारुप्रियास्तीकमाता विषहरेति च ॥ ५२ ॥
महाज्ञानयुता चैव सा देवी विश्वपूजिता ।
द्वादशैतानि नामानि पूजाकाले तु यः पठेत् ॥ ५३ ॥
तस्य नागभयं नास्ति तस्य वंशोद्‍भवस्य च ।
जरत्कारु, जगद्‌गौरी, मनसा, सिद्धयोगिनी, वैष्णवी, नागभगिनी, शैवी, नागेश्वरी, जरत्कारुप्रिया, आस्तीकमाता, विषहरा और महाज्ञानयुता-इन नामोंसे वे भगवती विश्वमें पूजी जाती हैं । जो मनुष्य पूजाके समय देवीके इन बारह नामोंका पाठ करता है, उसे तथा उसके वंशजोंको नागोंका भय नहीं रहता ॥ ५१-५३.५ ॥

नागभीते च शयने नागग्रस्ते च मन्दिरे ॥ ५४ ॥
नागशोभे महादुर्गे नागवेष्टितविग्रहे ।
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥ ५५ ॥
जिस शयनागारमें नागोंका भय हो, जिस भवनमें नाग रहते हों, जो स्थान नागोंसे युक्त होनेके कारण अत्यन्त दारुण बन गया हो तथा जो नागोंसे वेष्टित हो, उन स्थानोंपर इस स्तोत्रका पाठ करके मनुष्य सर्पभयसे मुक्त हो जाता है, इसमें सन्देह नहीं है ॥ ५४-५५ ॥

नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते ।
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ५६ ॥
स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः ।
नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः ॥ ५७ ॥
नागासनो नागतल्पो महासिद्धो भवेन्नरः ।
अन्ते च विष्णुना सार्धं क्रीडत्येव दिवानिशम् ॥ ५८ ॥
जो मनुष्य इसे नित्य पढ़ता है, उसे देखकर नागोंका समुदाय भाग जाता है । दस लाख पाठ करनेसे यह स्तोत्र मनुष्योंके लिये सिद्ध हो जाता है । जिस मनुष्यको स्तोत्रसिद्धि हो जाती है, वह विषभक्षण करने में समर्थ हो जाता है । वह नागोंको भूषण बनाकर नागोंपर सवारी करने में सक्षम हो जाता है । वह व्यक्ति नागोंपर आसन लगानेवाला, नागोंपर शयन करनेवाला तथा महासिद्ध हो जाता है और अन्तमें भगवान् विष्णुके साथ दिन-रात क्रीडा करता है ॥ ५६-५८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां नवमस्कन्धे नारायणनारदसंवादे
मङ्‌गलचण्डीमनसयोरुपाख्यानवर्णनं
नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
इति श्रीमद्देवीभागवत महापुराणेऽष्टादशसाहस्रयां सहितायां नवमस्कन्धे नारायणनारदसंवादे मङ्‌गलवण्डीमनसयोरुपाख्यानवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥


GO TOP