[ Right click to 'save adio as' for downloading Audio ]
ब्रह्मयज्ञादिकीर्तनम् -
तर्पण तथा सायंसन्ध्याका वर्णन -
श्रीनारायण उवाच त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् । उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः ॥ १ ॥ शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके । हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत् ॥ २ ॥
श्रीनारायण बोले-हे नारद ! द्विजको चाहिये कि पहले तीन बार आचमन करके दो बार मार्जन करे । इसके बाद पहले अपने दाहिने हाथका तदनन्तर पैरोंका प्रोक्षण करे । इसी प्रकार सिर, नेत्र, नासिका, कान, हृदय तथा शिखाका विधिवत् प्रोक्षण करना चाहिये ॥ १-२ ॥
देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् । द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत् ॥ ३ ॥ उपवीते शिखायां च पादमूले सकृत्सकृत् । विमुक्तये सर्वपापक्षयार्थं चैवमेव हि ॥ ४ ॥ सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् ।
तदनन्तर देश-कालका उच्चारण करके ब्रह्मयज्ञ करे । दाहिने हाथमें दो कुशा, बायें हाथमें तीन कुशा, आसनपर एक कुशा, यज्ञोपवीतमें एक कुशा, शिखापर एक कुशा और पादमूलमें एक कुशा रखे । इसके बाद विमुक्त होनेके लिये, सम्पूर्ण पापोंके विनाशहेतु तथा सूत्रोक्त देवताकी प्रसन्नताके लिये मैं ब्रह्मयज्ञ कर रहा हूँ-ऐसा संकल्प करे ॥ ३-४.५ ॥
पहले तीन बार गायत्रीका जप करे और इसके बाद 'अग्निमीडे०', फिर 'यदड़े०' का उच्चारण करके 'अग्निर्वैः' इस मन्त्रको बोलना चाहिये । तत्पश्चात् 'अथ महाव्रतं चैव पन्थाः०'-इसका भी पाठ करना चाहिये ॥ ५-६ ॥
अथातः संहितायाश्च विदा मघवदित्यपि । महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि ॥ ७ ॥ अग्न आयाहि चेत्येवं शन्तो देवीरितीति च । अथ तस्य समाम्नायो वृद्धिरादैजितीव हि ॥ ८ ॥ अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च । मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत् ॥ ९ ॥ अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि । तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि ॥ १० ॥
तत्पश्चात् संहिताके 'विदा मघवत्', 'महाव्रतस्य०', 'इषे त्वोर्जे०', 'अग्न आयाहि०', 'शन्नो देवी०', 'अथ तस्य समाम्नायो वृद्धिादैच्', 'अथ शिक्षा प्रवक्ष्यामि०', 'पञ्चसंवत्सर०', 'मयरसतजभन०' और 'गौग्र्मा०' इत्यादि मन्त्रोंका भी पाठ करना चाहिये । पुनः 'अथातो धर्मजिज्ञासा' और 'अथातो ब्रह्मजिज्ञासा' के साथ 'तच्छंयो०' तथा 'ब्रह्मणे नमः'-इन मन्त्रोंका भी पाठ करना चाहिये ॥ ७-१० ॥
तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् । प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः ॥ ११ ॥ सर्वाणि चैव छन्दांसि तथोङ्कारस्तथैव च । वषट्कारो व्याहृतयः सावित्री च ततः परम् ॥ १२ ॥ गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि । अन्तरिक्षं त्वहोरात्राणि च सांख्या अतः परम् ॥ १३ ॥ सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् । क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा ॥ १४ ॥ नागा वयांसि गावश्च साध्या विप्रास्तथैव च । यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत् ॥ १५ ॥
अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि । शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च ॥ १६ ॥ विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च । वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम् ॥ १७ ॥ क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः । सनातनस्तथैवात्र सनत्कुमार एव च ॥ १८ ॥ कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः । प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम् ॥ १९ ॥ सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् । भाष्यभारतपूर्वं च महाभारत इत्यपि ॥ २० ॥ धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् । जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः ॥ २१ ॥ बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् । गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका ॥ २२ ॥ सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् । कौषीतकं महाकौषीतकं वै तर्पयेत्ततः ॥ २३ ॥ भारद्वाजं च पैङ्ग्यं च महापैङ्ग्यं सुयज्ञकम् । सांख्यायनमैतरेयं महैतरेयमेव च ॥ २४ ॥ बाष्कलं शाकलं चैव सुजातवक्त्रमेव च । औदवाहिं च सौजामिं शौनकं चाश्वलायनम् ॥ २५ ॥ ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः । ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ॥ २६ ॥ ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने ॥ २७ ॥
एतदनन्तर यज्ञोपवीतको कण्ठीकी भाँति करके शतर्चि, माध्यम, गृत्समद, विश्वामित्र, वामदेव, अत्रि, भरद्वाज, वसिष्ठ, प्रगाथ, पावमान्य, क्षुद्रसूक्त, महासूक्त, सनक, सनन्दन, सनातन, सनत्कुमार, कपिल, आसुरि, वोहलि तथा पंचशीर्ष-इन ऋषियोंका तर्पण करना चाहिये । इसके बाद अपसव्य होकर सुमन्तु, जैमिनि, वैशम्पायन, पैल, सूत्र, भाष्य, भारत, महाभारत तथा धर्माचार्योंका तर्पण करे तथा ये सभी तृप्त हो जायेंऐसा उच्चारण करे । इसी प्रकार जानन्ति, बाहवि, गार्य, गौतम, शाकल, बाभ्रव्य, माण्डव्य, माण्डूकेय, गार्गी, वाचक्नवी, वडवा, प्रातिथेयो, सुलभा, मैत्रेयी, कहोल, कौषीतक, महाकौषीतक, भारद्वाज, पैंग्य, महापैंग्य, सुयज्ञ, सांख्यायन, ऐतरेय, महैतरेय, बाष्कल, शाकल, सुजातवक्त्र, औदवाहि, सौजामि, शौनक और आश्वलायन-इनका तर्पण करे तथा जो अन्य आचार्य हों, वे सब भी तृप्तिको प्राप्त हों-ऐसा कहे । इसके बाद इस प्रकार उच्चारण करते हुए तर्पण करे-जो कोई भी मेरे कुलमें उत्पन्न होकर अपुत्र ही दिवंगत हो चुके हैं तथा मेरे गोत्रसे सम्बद्ध हैं, वे मेरे द्वारा वस्त्र निचोड़कर दिये गये जलको ग्रहण करें । हे महामुने ! इस प्रकार मैंने आपको ब्रह्मयज्ञकी विधि बतला दी ॥ १६-२७ ॥
जो साधक ब्रह्मयज्ञकी इस उत्तम विधिका सम्यक् पालन करता है, वह अंगोंसहित समस्त वेदोंके पाठका फल प्राप्त कर लेता है ॥ २८ ॥
वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च । अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत् ॥ २९ ॥
इसके बाद वैश्वदेव तथा नित्यश्राद्ध करना चाहिये । अतिथियोंको अन्नदान नित्य करना चाहिये ॥ २९ ॥
गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह । अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम् ॥ ३० ॥
गोग्रास देनेके पश्चात् ब्राह्मणोंके साथ बैठकर भोजन करना चाहिये । यह उत्तम कार्य दिनके पाँचवें भागमें करना चाहिये ॥ ३० ॥
इतिहासपुराणाद्यैः षष्ठसप्तमकौ नयेत् । अष्टमे लोकयात्रा तु बहिः सन्ध्यां ततः पुनः ॥ ३१ ॥
दिनका छठा तथा सातवाँ भाग इतिहास, पुराण आदिके स्वाध्यायमें व्यतीत करना चाहिये । दिनके आठवें भागमें लोकव्यवहारसम्बन्धी कार्यों को करे और इसके बाद सायंसन्ध्या करे ॥ ३१ ॥
श्रुति-स्मृतिसम्बन्धी कर्मोमें प्राणवायुको संयमित करके किया जानेवाला समन्त्रक प्राणायाम सगर्भ कहा गया है तथा ध्यानमात्रवाला प्राणायाम अगर्भ है; वह अगर्भ प्राणायाम अमन्त्रक कहा गया है ॥ ३४ ॥
भूतशुद्धि आदि करके ही कर्ममें प्रवृत्त होना चाहिये, अन्यथा उसे कर्म नहीं कहा जा सकता । लक्ष्य स्थिर करके पूरक, कुम्भक और रेचक प्राणायामद्वारा इष्ट देवताका ध्यान करके विद्वान् पुरुषको सायंकालमें सन्ध्या करते समय इस प्रकार ध्यान करना चाहिये'भगवती सरस्वती वृद्धावस्थाको प्राप्त हैं, कृष्णवर्ण हैं, वे कृष्ण वस्त्र धारण की हुई हैं. उन्होंने हाथोंमें शंख-चक्र-गदा-पद्म धारण कर रखा है, वे गरुडरूपी वाहनपर विराजमान हैं, वे अनेक प्रकारके रत्नोंसे जटित वेशभूषासे सुशोभित हो रही हैं, उनकी पैजनी तथा करधनीसे ध्वनि निकल रही है, उनके मस्तकपर अमूल्य रत्नोंसे निर्मित मुकुट विद्यमान है, वे तारोंके हारकी आवलीसे युक्त हैं, मणिमय कुण्डलोंकी कान्तिसे उनके कपोल सुशोभित हो रहे हैं, उन्होंने पीताम्बर धारण कर रखा है, वे सत्-चित्-आनन्दस्वरूपवाली हैं, वे सामवेद तथा सत्त्वमार्गसे संयुक्त हैं, वे स्वर्गलोकमें व्यवस्थित हैं, वे सूर्यपथपर गमन करनेवाली हैं, सूर्यमण्डलसे निकलकर मेरी ओर आती हुई इन देवीका मैं आवाहन कर रहा हूँ' ॥ ३५-४० ॥
एवं ध्यात्वा च तां देवीं सन्ध्यासङ्कल्पमाचरेत् । आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च ॥ ४१ ॥ विदध्यादाचमनकं शेषं पूर्ववदीरितम् ।
इस प्रकार उन देवीका ध्यान करके सायंकालकी सन्ध्याका संकल्प करना चाहिये । 'आपो हि ष्ठा०' इस मन्त्रसे मार्जन तथा 'अग्निश्च०' इस मन्त्रसे आचमन करना चाहिये । शेष कर्म प्रात:कालीन सन्ध्याके समान बताया गया है ॥ ४१.५ ॥
जो मूढात्मा तथा अज्ञानी द्विज जलमें अर्घ्य प्रदान करता है, वह स्मृतिमन्त्रोंका उल्लंघन करके प्रायश्चित्तका भागी होता है ॥ ४४.५ ॥
ततः सूर्यमुपस्थायाप्यसावादित्यमन्त्रतः ॥ ४५ ॥ गायत्र्याश्च जपं कुर्यादुपविश्य ततो बृसीम् । सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम् ॥ ४६ ॥
तत्पश्चात् 'असावादित्य०'इस मन्त्रसे सूर्योपस्थान करके कुशके आसनपर बैठकर श्रीदेवीका ध्यान करते हुए एक हजार अथवा उसकी आधी संख्यामें गायत्रीका जप करना चाहिये ॥ ४५-४६ ॥
जैसे प्रात:कालकी सन्ध्यामें उपस्थान आदि किये जाते हैं, उसी तरह सायंकालीन सन्ध्याके तर्पणमें उपस्थान आदि क्रमसे करने चाहिये ॥ ४७ ॥
वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीर्तितः । देवता विष्णुरूपा सा छन्दश्चैव सरस्वती ॥ ४८ ॥ सायंकालीनसन्ध्यायास्तर्पणे विनियोगकः । स्वरित्युक्त्वा च पुरुषं सामवेदं तथैव च ॥ ४९ ॥ मण्डलं चेति सम्प्रोच्य हिरण्यगर्भकं तथा । तथैव परमात्मानं ततोऽपि च सरस्वतीम् ॥ ५० ॥ वेदमातरमेवात्र सङ्कृतिं तद्वदेव च । सन्ध्यां वृद्धां तथा विष्णुरूपिणीमुषसीं तथा ॥ ५१ ॥ निर्मृजीं च तथा सर्वसिद्धीनां कारिणीं तथा । सर्वमन्त्राधिपतिकां भूर्भुवः स्वश्च पूरुषम् ॥ ५२ ॥ इत्येवं तर्पणं कार्यं सन्ध्यायाः श्रुतिसम्मतम् ।
सायंकालीन सन्ध्यामें सरस्वतीरूपा गायत्रीके ऋषि वसिष्ठ' कहे गये हैं, देवता वे विष्णुरूपा 'सरस्वती' हैं तथा छन्द भी वे 'सरस्वती' ही हैं । सायंकालकी सन्ध्याके तर्पणमें इसका विनियोग किया जाता है । स्वः पुरुष, सामवेद, मण्डल, हिरण्यगर्भ, परमात्मा, सरस्वती, वेदमाता, संकृति, सन्ध्या, विष्णुस्वरूपिणी, वृद्धा, उषसी, निर्मूजी, सर्वसिद्धिकारिणी, सर्वमन्त्राधिपतिका तथा भूर्भुवः स्वः पूरुष-इस प्रकार उच्चारण करके श्रुतिसम्मत सायंकालीन सन्ध्याका तर्पण करना चाहिये ॥ ४८-५२.५ ॥
सायं सन्ध्याविधानं च कथितं पापनाशनम् ॥ ५३ ॥ सर्वदुःखहरं व्याधिनाशकं मोक्षदं तथा । सदाचारेषु सन्ध्यायाः प्राधान्यं मुनिपुङ्गव । सन्ध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति ॥ ५४ ॥
[हे नारद !] इस प्रकार मैंने पापोंका नाश करनेवाले, सभी प्रकारके दुःखोंको दूर करनेवाले, व्याधियोंका शमन करनेवाले तथा मोक्ष देनेवाले सायंकालीन सन्ध्या-विधानका वर्णन कर दिया । हे मुनिश्रेष्ठ ! समस्त सदाचारोंमें सन्ध्याकी प्रधानता है । सन्ध्याका सम्यक् आचरण करनेसे भगवी भक्तको मनोवांछित फल प्रदान करती हैं ॥ ५३-५४ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे ब्रह्मयज्ञादिकीर्तनं नाम विंशोऽध्यायः ॥ २० ॥
इति श्रीमद्देवीभागवत महापुराणेऽष्टादशसाहस्रयां संहितायामेकादशस्कन्धे ब्रह्मयज्ञादिकीर्तनं नाम विंशोऽध्यायः ॥ २० ॥