Menus in CSS Css3Menu.com



श्रीमद्‌देवीभागवत महापुराण
द्वादशः स्कन्धः
प्रथमोऽध्यायः

[ Right click to 'save adio as' for downloading Audio ]


गायत्रीविचारः -
गायत्रीजपका माहात्म्य तथा गायत्रीके चौबीस वर्णोंके ऋषि, छन्द आदिका वर्णन -


नारद उवाच
सदाचारविधिर्देव भवता वर्णितः प्रभो ।
तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम् ॥ १ ॥
नारदजी बोले-हे देव ! हे प्रभो ! आपने सदाचारविधिका वर्णन कर दिया; उस विधिका माहात्म्य अत्यन्त अतुलनीय तथा सभी पापोंका नाश करनेवाला है ॥ १ ॥

श्रुतं भवन्मुखाम्भोजच्युतं देवीकथामृतम् ।
व्रतानि यानि चोक्तानि चान्द्रायणमुखानि ते ॥ २ ॥
दुःखसाध्यानि जानीमः कर्तृसाध्यानि तानि च ।
तदस्मात्साम्प्रतं यत्तु सुखसाध्यं शरीरिणाम् ॥ ३ ॥
देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् ।
तत्कर्म वद मे स्वामिन् कृपापूर्वं सुरेश्वर ॥ ४ ॥
आपके मुखकमलसे निःसृत देवीके कथारूप अमृतका श्रवण तो कर लिया; किंतु आपने जिन चान्द्रायण आदि मुख्य व्रतोंका वर्णन किया है, कर्तृसाध्य उन व्रतोंको मैं अत्यन्त कष्टसाध्य समझता हैं । इसलिये अब आप ऐसा उपाय बताइये, जो मनुष्योंके लिये सुखसाध्य हो । हे स्वामिन् ! हे सुरेश्वर ! आप मुझे कृपापूर्वक उस कर्मानुष्ठानके विषयमें बताइये; जो मंगलकारी, सिद्धि देनेवाला तथा भगवतीकी प्रसन्नताकी प्राप्ति करानेवाला हो ॥ २-४ ॥

सदाचारविधौ यश्च गायत्रीविधिरीरितः ।
तस्मिन्मुख्यतमं किं स्यात्किं वा पुण्याधिकप्रदम् ॥ ५ ॥
सदाचारविधानके अन्तर्गत आपने जिस गायत्रीविधिका वर्णन किया है, उसमें मुख्यतम वस्तु क्या है और क्या करनेसे अधिक पुण्यकी प्राप्ति होती है ? ॥ ५ ॥

ये गायत्रीगता वर्णास्तत्त्वसंख्यास्त्वयेरिताः ।
तेषां के ऋषयः प्रोक्ताः कानि छन्दांसि वै मुने ॥ ६ ॥
तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो ।
महत्कौतूहलं मे च मानसे परिवर्तते ॥ ७ ॥
आपने गायत्रीके जिन चौबीस अक्षरोंको बताया है, उन अक्षरोंके कौन-कौन ऋषि, कौन-कौन छन्द तथा कौन-कौन देवता कहे गये हैं ? हे प्रभो ! यह सब मुझे बताइये; क्योंकि इस सम्बन्धमें मेरे मनमें महान् कौतूहल उत्पन्न हो रहा है ॥ ६-७ ॥

श्रीनारायणाय उवाच
कुर्यादन्यन्न वा कुर्यादनुष्ठानादिकं तथा ।
गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद् द्विजः ॥ ८ ॥
श्रीनारायण बोले-द्विज कोई दूसरा अनुष्ठान आदि कर्म करे अथवा न करे, किंतु एकनिष्ठ होकर केवल गायत्रीका अनुष्ठान कर ले तो वह कृतकृत्य हो जाता है ॥ ८ ॥

सन्ध्यासु चार्घ्यदानं च गायत्रीजपमेव च ।
सहस्रत्रितयं कुर्वन्सुरैः पूज्यो भवेन्मुने ॥ ९ ॥
हे मुने ! तीनों संध्याओंमें भगवान् सूर्यको अर्घ्य प्रदान करनेवाला तथा तीन हजार गायत्रीजप करनेवाला पुरुष देवताओंका पूज्य हो जाता है ॥ ९ ॥

न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत् ।
ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानन्दरूपिणीम् ॥ १० ॥
न्यास करे अथवा न करे, किंतु निष्कपट भावसे सचिदानन्दस्वरूपिणी भगवतीका ध्यान करके गायत्रीजप अवश्य करना चाहिये ॥ १० ॥

यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः ।
हरिशङ्‌करकञ्जोत्थसूर्यचन्द्रहुताशनैः ॥ ११ ॥
उसके एक अक्षरकी भी सिद्धि हो जानेपर ब्राह्मणश्रेष्ठ ब्रह्मा, विष्णु, महेश, सूर्य, चन्द्र और अग्निके साथ स्पर्धा करनेयोग्य हो जाता है ॥ ११ ॥

अथातः श्रूयतां ब्रह्मन् वर्णऋष्यादिकांस्तथा ।
छन्दांसि देवतास्तद्वत्क्रमात्तत्त्वानि चैव हि ॥ १२ ॥
हे ब्रह्मन् ! अब आप गायत्रीके वर्ण, ऋषि, छन्द, देवता तथा तत्त्व आदिके विषयमें क्रमसे सुनिये ॥ १२ ॥

वामदेवोऽत्रिर्वसिष्ठः शुक्रः कण्वः पराशरः ।
विश्वामित्रो महातेजाः कपिलः शौनको महान् ॥ १३ ॥
याज्ञवल्क्यो भरद्वाजो जमदग्निस्तपोनिधिः ।
गौतमो मुद्‌गलश्चैव वेदव्यासश्च लोमशः ॥ १४ ॥
अगस्त्यः कौशिको वत्सः पुलस्त्यो माण्डुकस्तथा ।
दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा ॥ १५ ॥
इत्येते ऋषयः प्रोक्ता वर्णानां क्रमशो मुने ।
गायत्युष्णिगनुष्टुप् च बृहती पङ्‌‌क्तिरेव च ॥ १६ ॥
त्रिष्टभं जगती चैव तथातिजगती मता ।
शक्यर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा ॥ १७ ॥
विराट्प्रस्तारपङ्‌‌क्तिश्च कृतिः प्रकृतिराकृतिः ।
विकृतिः सकृतिश्चैवाक्षरपङ्‌क्तिस्तथैव च ॥ १८ ॥
भूर्भुवः स्वरितिच्छन्दस्तथा ज्योतिष्मती स्मृतम् ।
इत्येतानि च छन्दांसि कीर्तितानि महामुने ॥ १९ ॥
वामदेव, अत्रि, वसिष्ठ, शुक्र, कण्य, पराशर, महातेजस्वी विश्वामित्र, कपिल, महान् शौनक, याज्ञवल्क्य, भरद्वाज, तपोनिधि जमदग्नि, गौतम, मुद्‌गल, वेदव्यास, लोमश, अगस्त्य, कौशिक, वत्स, पुलस्त्य, माण्डुक, तपस्वियोंमें श्रेष्ठ दुर्वासा, नारद और कश्यप-हे मुने ! ये चौबीस ऋषि क्रमसे गायत्रीमन्त्रके वर्गों के 'ऋषि' कहे गये हैं । गायत्री, उष्णिक्, अनुष्टुप, बृहती, पंक्ति, त्रिष्टुप, जगती, अतिजगती, शक्वरी, अतिशक्चरी, धृति, अतिधृति, विराट्, प्रस्तारपंक्ति, कृति, प्रकृति, आकृति, विकृति, संकृति, अक्षरपंक्ति, भूः, भुवः, स्वः तथा ज्योतिष्मतीहे महामुने ! ये गायत्रीमन्त्रके वर्गों के क्रमशः छन्द कहे गये हैं ॥ १३-१९ ॥

दैवतानि शृणु प्राज्ञ तेषामेवानुपूर्वशः ।
आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम् ॥ २० ॥
तृतीयं च तथा सौम्यमीशानं च चतुर्थकम् ।
सावित्रं पञ्चमं प्रोक्तं षष्ठमादित्यदैवतम् ॥ २१ ॥
बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम् ।
नवमं भगदैवत्यं दशमं चार्यमेश्वरम् ॥ २२ ॥
गणेशमेकादशकं त्वाष्ट्रं द्वादशकं स्मृतम् ।
पौष्णं त्रयोदशं प्रोक्तमैन्द्राग्नं च चतुर्दशम् ॥ २३ ॥
वायव्यं पञ्चदशकं वामदैव्य च षोडशम् ।
मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम् ॥ २४ ॥
अष्टादशं वैश्वदेवमूनविंशं तु मातृकम् ।
वैष्णवं विंशतितमं वसुदैवतमीरितम् ॥ २५ ॥
एकविंशतिसंख्याकं द्वाविंशं रुद्रदैवतम् ।
त्रयोविंशं च कौबेरमाश्विनं तत्त्वसंख्यकम् ॥ २६ ॥
चतुर्विंशतिवर्णानां देवतानां च सङ्‌ग्रहः ।
कथितः परमश्रेष्ठो महापापैकशोधनः ।
यदाकर्णनमात्रेण साङ्‌ग जाप्यफलं मुने ॥ २७ ॥
हे प्राज्ञ ! अब क्रमशः उन वर्गों के देवताओंके नाम सुनिये । पहले वर्णके देवता अग्नि, दूसरेके प्रजापति, तीसरेके चन्द्रमा, चौथेके ईशान, पाँचवेंके सविता, छठेके आदित्य, सातवेंके बृहस्पति, आठवेंके मित्रावरुण, नौवेंके भग, दसवेंके ईश्वर, ग्यारहवेंके गणेश, बारहवेंके त्वष्टा, तेरहवेंके पूषा, चौदहवेंके इन्द्राग्नि, पन्द्रहवेंके वायु, सोलहवेके वामदेव, सत्रहवेंके मित्रावरुण, अठारहवेंक विश्वेदेव, उन्नीसवेंके मातृक, बीसवेंक विष्णु, इक्कीसवेंके वसु, बाईसवेंके रुद्र, तेईसवेक कुबेर और चौबीसवें वर्णके देवता अश्विनीकुमार कहे गये हैं । हे मुने ! इस प्रकार मैंने गायत्रीके चौबीस वोंके देवताओंका वर्णन कर दिया । यह नामसंग्रह परम श्रेष्ठ और महान् पापोंका विनाश करनेवाला है, जिसके श्रवणमात्रसे सांगोपांग गायत्रीजपका फल प्राप्त हो जाता है ॥ २०-२७ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां द्वादशस्कन्धे गायत्रीविचारो नाम प्रथमोऽध्यायः ॥ १ ॥
इति श्रीमदेवीभागवत महापुराणेऽष्टादशसाहस्खयाँ संहितायां द्वादशस्कन्धे गायत्रीविचारो नाम प्रथमोऽध्यायः ॥ १ ॥


GO TOP