श्रीहरिवंशपुराण हरिवंश पर्व चतुर्थोऽध्यायः
पृथूपाख्यानम् -
पृथुका उपाख्यान-राज्यवितरण और दिक्पालोंकी प्रतिष्ठा
वैशम्पायन उवाच अभिषिच्याधिराज्ये तु पृथुं वैन्यं पितामहः । ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ॥ १ ॥
वैशम्पायनजी कहते हैं-राजन् ! पितामह (मैं विराजमान हरि)-ने राजाओंके ऊपर भी अधिराजारूपसे वेनके पुत्र पृथुका अभिषेक किया, फिर (उन प्रजापतिने) क्रमशः राज्यका वितरण आरम्भ किया ॥ १ ॥
द्विजानां वीरुधां चैव नक्षत्रग्रहयोस्तथा । यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ २ ॥
(प्रजापतिने) द्विज, लता, नक्षत्र, ग्रह, यज्ञ और तपके राज्यपर चन्द्रमाका अभिषेक किया ॥ २ ॥
अपां तु वरुणं राज्ये राज्ञां वैश्रवणं प्रभुम् । बृहस्पतिं तु विश्वेषां ददावाङ्गिरसं पतिम् ॥ ३ ॥
जलके राज्यपर वरुणका तथा राजाओं (और यक्षों) के राज्यपर विश्रवाके पुत्र कुबेरका अभिषेक कर दिया । विश्वेदेवोंपर आङ्गिरसगोत्री बृहस्पतिको राजा बना दिया ॥ ३ ॥
भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेहयत् । आदित्यानां तथा विष्णुं वसूनामथ पावकम् ॥ ४ ॥
भृगुवंशियोंके स्वामीरूपसे शुक्राचार्यका राज्याभिषेक कर दिया । आदित्योंके ऊपर विष्णुको और वसुओंके ऊपर अग्निको (राजा बना दिया) ॥ ४ ॥
प्रजापतीनां दक्षं तु मरुतामथ वासवम् । दैत्यानां दानवानां च प्रह्लादममितौजसम् ॥ ५ ॥ वैवस्वतं च पितॄणां यमं राज्येऽभ्यषेचयत् ।
दक्षको प्रजापतियोंका, इन्द्रको मरुतोंका तथा अमित पराक्रमी प्रहादको दैत्य और दानवोंका राजा बना दिया एवं पितरोंके राज्यपर विवस्वान् (सूर्य)-के पुत्र यमका अभिषेक कर दिया ॥ ५.५ ॥
मातॄणां च व्रतानां च मन्त्राणां च तथा गवाम् ॥ ६ ॥ यक्षाणां राक्षसानां च पार्थिवानां तथैव च । नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥ ७ ॥
षोडशमातृका, व्रत, मन्त्र, गौ, यक्ष, राक्षस, पार्थिव पदार्थ और साध्य देवताओंके राज्यपर नारायणका अभिषेक कर दिया और रुद्रोंके राज्यपर वृषभध्वज (शंकरजी) अभिषिक्त हुए ॥ ६-७ ॥
विप्रचित्तिं तु राजानं दानवानामथादिशत् । सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ ८ ॥
विप्रचित्तिको दानवोंका राजा बननेका आदेश दे दिया और सकल भूत-पिशाचोंका शूलपाणि महादेवजीको राजा बना दिया ॥ ८ ॥
शैलानां हिमवन्तं च नदीनामथ सागरम् । गन्धानां मरुतां चैव भूतानामशरीरिणाम् । शब्दाकाशवतां चैव वायुं च बलिनां वरम् ॥ ९ ॥
हिमाचलको पर्वतोंका और समुद्रको नदियोंका राजा बना दिया । गन्धद्रव्यों, मरुद्गणों, अमूर्त भूतों तथा शब्द और आकाशवाली वस्तुओंके राज्यपर भी बलवानोंमें श्रेष्ठ वायुका अभिषेक कर दिया ॥ ९ ॥
गन्धर्वाणामधिपतिं चक्रे चित्ररथं प्रभुम् । नागानां वासुकिं चक्रे सर्पाणामथ तक्षकम् ॥ १० ॥
प्रभावशाली चित्ररथको गन्धर्वोका स्वामी बना दिया, वासुकिको नागोंका और तक्षकको सौका राजा बनाया ॥ १० ॥
वारणानां च राजानमैरावतमथादिशत् । उच्चैःश्रवसमश्वानां गरुडं चैव पक्षिणाम् ॥ ११ ॥
हाथियोंका ऐरावतको, घोड़ोंका उच्चैःश्रवाको और पक्षियोंका गरुड़को राजा बना दिया ॥ ११ ॥
मृगाणामथ शार्दूलं गोवृषं तु गवां पतिम् । वनस्पतीनां राजानं प्लक्षमेवादिशत् प्रभुम् ॥ १२ ॥
वनचारी पशुओंपर सिंहको तथा गौओंपर साँड़को स्वामी बनाया और पाकड़को वृक्षोंका प्रभावशाली राजा बना दिया ॥ १२ ॥
सागराणां नदीनां च मेघानां वर्षणस्य च । आदित्यानामधिपतिं पर्जन्यमभिषिक्तवान् ॥ १३ ॥
सागर, नदी, मेघ, वर्षा और सूर्यकी किरणोंके अधिपतिपदपर पर्जन्यका अभिषेक कर दिया ॥ १३ ॥
सर्वेषां दंष्ट्रिणां शेषं राजानमभ्यषेचयत् । सरीसृपानां सर्पाणां राजानं चैव तक्षकम् ॥ १४ ॥
दाढ़वाले समस्त सर्पोके ऊपर शेषको, (निर्विष डुण्डुभ आदि) सपों और सरीसृपों (पेटके बलपर चलनेवाले जीवों)-के ऊपर तक्षकको राजा बना दिया ॥ १४ ॥
गन्धर्वाप्सरसां चैव कामदेवं तथा प्रभुम् । ऋतूनामथ मासानां दिवसानां तथैव च ॥ १५ ॥ पक्षाणां च क्षपाणां च मुहूर्ततिथिपर्वणाम् । कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥ १६ ॥ गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।
गन्धर्व और अप्सराओंके ऊपर ऐश्वर्यशाली कामदेवका अभिषेक कर दिया । ऋतु, मास, दिन, पक्ष, रात्रि, मुहूर्त, तिथि, पर्व, कलाकाष्ठाके प्रमाण-उत्तरायण और दक्षिणायनकी गति तथा उपराग अर्थात् ग्रहण (-के अभिमानी देवताओं)-पर प्रभु संवत्सरका अभिषेक कर दिया ॥ १५-१६.५ ॥
एवं विभज्य राज्यानि क्रमेण स पितामहः ॥ १७ ॥ दिशापालानथ ततः स्थापयामास भारत ।
भारत ! पितामहने इस प्रकार क्रमपूर्वक राज्योंका विभाग करके फिर दिक्पालोंकी स्थापना की थी ॥ १७.५ ॥
पूर्वस्यां दिशि पुत्रं तु वैराजस्य प्रजापतेः । १८ ॥ दिशापालं सुधन्वानं राजानं चाभ्यषेचयत् ।
उन्होंने वैराज प्रजापतिके पुत्र राजा सुधन्वाको पूर्व दिशाके दिक्पालपदपर अभिषेक कर दिया ॥ १८.५ ॥
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः ॥ १९ ॥ पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ।
कदम प्रजापतिके पुत्र महात्मा राजा शङ्खपदको दक्षिण दिशाके दिक्पालपदपर अभिषिक्त किया ॥ १९.५ ॥
पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम् ॥ २० ॥ केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।
इसी प्रकार पश्चिम दिशामें रजस्के पुत्र अच्युत महात्मा | केतुमान्का राजा (दिक्पाल)-के पदपर अभिषेक कर दिया ॥ २०.५ ॥
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥ २१ ॥
इसी प्रकार उत्तर दिशामें पर्जन्य प्रजापतिके पत्र दुर्धर्ष हिरण्यरोमाका राजपद (दिक्पालपद)-पर अभिषेक कर दिया ॥ २१ ॥
उदीच्यां दिशि दुर्धर्षं राजानं सोऽभ्यषेचयत् । तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥ २२ ॥ यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते ।
उन पुरुषोंद्वारा सातों द्वीप और पर्वतासहित सारी पृथ्वी और उसके वे-वे प्रदेश आज भी धर्मानुसार पालित हो रहे हैं ॥ २२.५ ॥
राजसूयाभिषिक्तस्तु पृथुरेभिर्नराधिपैः । वेददृष्टेन विधिना राजाराज्ये नराधिप ॥ २३ ॥
जनेश्वर ! इन राजाओंने वेदमें वर्णित विधिसे राजसूय यज्ञमैं राजाओंके | भी राजाके पदपर पृथुका अभिषेक किया था ॥ २३ ॥
ततो मन्वन्तरेऽतीते चाक्षुषेऽमिततेजसि । वैवस्वताय मनवे ब्रह्मा राज्यमथादिशत् । तस्य विस्तरमाख्यास्ये मनोर्वैवस्वतस्य ह ॥ २४ ॥ तवानुकूल्याद् राजेन्द्र यदि शुश्रूषसेऽनघ । महद्ध्येतदधिष्ठानं पुराणं परिकीर्तितम् । धन्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् ॥ २५ ॥
तदनन्तर अमित तेजस्वी चाक्षुष मनुके मन्वन्तरके बीतनेपर ब्रह्माजीने वैवस्वत मनुको राज्य दे दिया था । निष्पाप राजेन्द्र ! यदि आप अनुकूल रहकर सुनना चाहेंगे तो मैं आपसे वैवस्वत मनुके विस्तारका वर्णन करूँगा । मैंने आपको यह बड़ा भारी प्राचीन इतिहास कह सुनाया । इसको सुननेसे प्रतिष्ठा बढ़ती है, धन मिलता है, यश मिलता है, आयुकी वृद्धि होती है और इस शुभ आख्यानको सुननेसे (अन्तमें) स्वर्गकी प्राप्ति होती है ॥ २४-२५ ॥
जनमेजय उवाच विस्तरेण पृथोर्जन्म वैशम्पायन कीर्तय । यथा महात्मना तेन दुग्धा चेयं वसुन्धरा ॥ २६ ॥
जनमेजयने कहा-वैशम्पायनजी ! आप पृथुके जन्मका विस्तारपूर्वक वर्णन कीजिये, उन महात्माने इस पृथ्वीको किस प्रकार दुहा था ? ॥ २६ ॥
यथा च पितृभिर्दुग्धा यथा देवैर्यथर्षिभिः । यथा दैत्यैश्च नागैश्च यथा यक्षैर्यथा द्रुमैः ॥ २७ ॥ यथा शैलैः पिशाचैश्च गन्धर्वैश्च द्विजोत्तमैः । राक्षसैश्च महासत्त्वैर्यथा दुग्धा वसुंधरा ॥ २८ ॥ तेषां पात्रविशेषांश्च वैशंपायन कीर्तय । वत्सान् क्षीरविशेषांश्च दोग्धारं चानुपूर्वशः ॥ २९ ॥
पितरोंने इस पृथ्वीको जिस प्रकार दुहा था, देवता तथा ऋषियोंने, दैत्यों और नागोंने, यक्षों और वृक्षोंने इस पृथ्वीको जिस प्रकार दुहा था तथा पर्वत, पिशाच, गन्धर्व, द्विजोत्तम और महान् शक्तिशाली राक्षसोंने इस वसुंधरा पृथ्वीको जिस प्रकार दुहा था, वह बताइये । वैशम्पायनजी ! इन सबके पास कैसेकैसे पात्र थे, कैसे-कैसे बछड़े थे, कैसा-कैसा दूध दुहा गया था और कौन-कौन दुहनेवाले थे ? इन सबका क्रमपूर्वक वर्णन कीजिये ॥ २७-२९ ॥
यस्माच्च कारणात् पाणिर्वेनस्य मथितः पुरा । क्रुद्धैर्महर्षिभिस्तात कारणं तच्च कीर्तय ॥ ३० ॥
तात ! प्राचीन कालमें महर्षियोंने जिस कारणसे वेनके हाथका मन्थन किया था और महर्षियोंने जिस कारण क्रोध किया था, उस कारणका भी आप वर्णन कीजिये ॥ ३० ॥
वैशम्पायन उवाच हन्त ते कथयिष्यामि पृथोर्वैन्यस्य विस्तरम् । एकाग्रः प्रयतश्चैव शृणुष्व जनमेजय ॥ ३१ ॥
वैशम्पायनजीने कहा-जनमेजय ! मैं तुमसे वेनके पुत्र पृथुका चरित्र अब विस्तारपूर्वक कहता हूँ, इस चरित्रको एकाग्र और सावधान होकर सुनो ॥ ३१ ॥
नाशुचेः क्षुद्रमनसः कुशिष्यायाव्रताय च । कीर्तनीयमिदं राजन् कृतघ्नायाहिताय च ॥ ३२ ॥
राजन् ! जिसका मन तुच्छ हो, जो अपवित्र हो, जो कुशिष्य हो और जो व्रत न करता हो तथा जो कृतघ्न हो एवं जो संसारका अहित करनेवाला हो, उससे इस चरित्रका वर्णन नहीं करना चाहिये ॥ ३२ ॥
स्वर्ग्यं यशस्यमायुष्यं धर्म्यं वेदेन संमितम् । रहस्यमृषिभिः प्रोक्तं शृणु राजन्यथातथम् ॥ ३३ ॥
राजन् ! यह (इतिहास) स्वर्ग, यश, आयु तथा धर्मकी प्राप्ति करानेवाला और वेदके समान है । ऋषियोंने इस रहस्यका वर्णन किया है, इसे तुम यथार्थ रीतिसे सुनो ॥ ३३ ॥
यश्चैनं कीर्तयेन्नित्यं पृथोर्वैन्यस्य विस्तरम् । ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतैः ॥ ३४ ॥
जो पुरुष ब्राह्मणोंको प्रणाम करके वेनके पुत्र पृथुके इस चरित्रको विस्तारपूर्वक कहता है, उसे कार्याकार्यक (मैंने सदा पाप-कर्म किये, धर्म कभी नहीं किया, ऐसे) पक्षात्तापसे शोक नहीं करना पड़ता अर्थात् इस चरित्रको सुननेसे सब प्रकारके पाप नष्ट हो जाते हैं और सब यज्ञोंके फल प्राप्त होते हैं ॥ ३४ ॥
इति श्रीमहाभारते खिल्लेषु हरिवंशपर्वणि पृथूपाख्याने चतुर्थोऽध्यायः
इस प्रकार श्रीमहाभारत खिलभाग हरिवंशके अन्तर्गत हरिवंशपर्वमें पृथुका उपाख्यानविषयक चौथा अध्याय पूरा हुआ ॥ ४ ॥
GO TOP
|