श्रीहरिवंशपुराण हरिवंश पर्व सप्तमोऽध्यायः
मन्वन्तरवर्णनम् -
मन्वन्तर, मनु, देवता और ऋषियोंका पृथक्-पृथक् वर्णन
जनमेजय उवाच मन्वन्तराणि सर्वाणि विस्तरेण तपोधन ॥ तेषां सृष्टिं विसृष्टिं च वैशम्पायन कीर्तय ॥ १
जनमेजयने कहा-तपोधन वैशम्पायनजी ! सभी मन्वन्तरों तथा उनकी सृष्टि और विलीन होनेका वृत्तान्त अब आप विस्तारपूर्वक कहिये ॥ १ ॥
यावन्तो मनवश्चैव यावन्तं कालमेव च ॥ मन्वन्तरं तथा ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ॥ २
ब्रह्मन् ! जितने मनु होते हैं और जितने समयतक एक मन्वन्तर रहता है, उसको मैं ठीक-ठीक सुनना चाहता हूँ ॥ २ ॥
वैशंपायन ऊवाच न शक्यो विस्तरस्तात वक्तुं वर्षशतैरपि । मन्वन्तराणां कौरव्य संक्षेपं त्वेव मे शृणु ॥ ३ ॥
वैशम्पायनजी कहते हैं-तात ! कौरव्य ! मन्वन्तरोंके विस्तारका तो सौ वर्षोंमें भी वर्णन नहीं किया जा सकता, अतः उसे संक्षेपमें ही मुझसे सुनो ॥ ३ ॥
स्वायम्भुवो मनुस्तात मनुः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ ४ ॥ वैवस्वतस्य कौरव्य सांप्रतो मनुरुच्यते । सावर्णिश्च मनुस्तात भौत्यो रौच्यस्तथैव च ॥ ५ ॥ तथैव मेरुसावर्णाश्चत्वारो मनवः स्मृताः । अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ ६ ॥ कीर्तिता मनवस्तात मयैते तु यथाश्रुतम् । ऋषींस्तेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा ॥ ७ ॥
तात ! कौरव्य ! स्वायम्भुव मनु, स्वारोचिष मनु, उत्तम मनु, तामस मनु, रैवत मनु एवं चाक्षुष मनु (बीत गये हैं) और वर्तमान (सातवें) मनुका नाम वैवस्वत मनु है । (अब भविष्यके मन्वन्तरोंका वर्णन करते हैं-) तात ! सावर्णि मनु, भौत्य मनु और रोच्य मनु एवं चार मेरुसावणं (ब्रह्मसावर्णि, रुद्रसावर्णि, मेरुसावर्णि, दक्षसावर्णि-ये चारों मेरुपर्वतपर तप करके सिद्ध हो गये हैं, अतएव ये चारों मेरुसावर्णि कहलाते हैं,) कहे गये हैं । तात ! मैंने भूत, भविष्यत् और वर्तमान (चौदह) मनुओंका गुरुओंसे जिस प्रकार सुना था वैसा वर्णन किया, अब मैं उनके ऋषि, पुत्र और देवताओंका वर्णन करता हूँ ॥ ४-७ ॥
मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः । पुलस्त्यश्च वसिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥ ८ ॥ उत्तरस्यां दिशि तथा राजन् सप्तर्षयोऽपरे । देवाश्च शान्तरजसस्तथा प्रकृतयः परे । यामा नाम तथा देवा आसन् स्वायंभुवेऽन्तरे ॥ ९ ॥ आग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः । ज्योतिष्मान् द्युतिमान् हव्यः सवनः पुत्र एव च ॥ १० ॥ मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः । एतत्ते प्रथमं राजन् मन्वन्तरमुदाहृतम् ॥ ११ ॥
राजन् ! स्वायम्भुव मन्वन्तरमें वर्तमान मन्वन्तरसे भिन्न मरीचि, भगवान् अत्रि, अङ्गिरा, पुलह, क्रतु, पुलस्त्य और वसिष्ठ-ये ब्रह्माजीके सात पुत्र सप्तर्षि होकर उत्तर दिशामें रहते थे । स्वायम्भुव मन्वन्तरमें शान्तरजा, प्रकृति तथा याम नामक देवता पूजित होते थे । स्वायम्भुव मनुके आग्नीध्र, अग्निबाहु, मेधा, मेधातिथि, वसु, ज्योतिष्मान्, द्युतिमान्, हव्य, सवन और पुत्र-ये दस महाबली पुत्र थे । राजन् ! मैंने तुमसे यह पहले मन्वन्तरका वर्णन किया ॥ ८-११ ॥
और्वो वसिष्ठपुत्रश्च स्तम्बः काश्यप एव च । प्राणो बृहस्पतिश्चैव दत्तो निश्च्यवनस्तथा ॥ १२ ॥ एते महर्षयस्तात वायुप्रोक्ता महाव्रताः । देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ॥ १३ ॥
तात ! वायुने स्वारोचिष मन्वन्तरमें वसिष्ठके पुत्र और्व, स्तम्ब, काश्यप, प्राण, बृहस्पति, दत्त और निश्च्यवन-ये सात महाव्रतधारी ऋषि बताये हैं और देवताओंका नाम तुषित कहा है ॥ १२-१३ ॥
हविर्ध्रः सुकृतिर्ज्योतिरापोमूर्तिरयस्मयः । प्रतिथश्च नभस्यश्च नभ ऊर्जस्तथैव च ॥ १४ ॥ स्वारोचिषस्य पुत्रास्ते मनोस्तात महात्मनः । कीर्तिताः पृथिवीपाल महावीर्यपराक्रमाः ॥ १५ ॥ द्वितीयमेतत् कथितं तव मन्वन्तरं मया ।
तात ! महात्मा स्वारोचिष मनुके महावीर्यवान् और पराक्रमी हविर्भ, सुकृति, ज्योति, आप, मूर्ति, अयस्मय, प्रथित, नभस्य, ऊर्ज और नभ-ये (दस) पुत्र थे, उनका वर्णन कर दिया । पृथ्वीपाल ! यह मैंने तुमसे दूसरे मन्वन्तरका वर्णन कर दिया ॥ १४-१५.५ ॥
इदं तृतीयं वक्ष्यामि तन्निबोध नराधिप ॥ १६ ॥ वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः । हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः ॥ १७ ॥ ऋषयोऽत्र मया प्रोक्ताः कीर्त्यमानान् निबोध मे । औत्तमेयान् महाराज दश पुत्रान् मनोरमान् ॥ १८ ॥ इष ऊर्जस्तनूजश्च मधुर्माधव एव च । शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च ॥ १९ ॥ भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ।
राजन् ! अब मैं तीसरे मन्वन्तरका वर्णन करता हूँ, सुनो । उत्तम नामक मन्वन्तरमें वासिष्ठ नामसे प्रसिद्ध वसिष्ठजीके सात पुत्र (सप्तर्षि) थे । वे पहले हिरण्यगर्भके पुत्र थे । उनके नाम ऊर्ज थे तथा वे बड़े तेजस्वी थे । इस प्रकार मैंने ऋषियोंका वर्णन कर दिया । महाराज ! अब मैं उत्तम मनुके दस मनोहर पुत्रोंका वर्णन करता हूँ; सुनो-इष, ऊर्ज, तनूज, मधु, माधव, शुचि, शुक्र, सह, नभस्य और नभ (ये दस उत्तम मनुके पुत्र थे) और उस मन्वन्तरमें भानु नामक देवता थे । (इस प्रकार यह तीसरा) मन्वन्तर बताया गया ॥ १६-१९.५ ॥
मन्वन्तरं चतुर्थं ते कथयिष्यामि तच्छृणु ॥ २० ॥ काव्यः पृथुस्तथैवाग्निर्जन्युर्धाता च भारत । कपीवानकपीवांश्च तत्र सप्तर्षयोऽपरे ॥ २१ ॥ पुराणे कथितास्तात पुत्राः पौत्राश्च भारत । सत्या देवगणाश्चैव तामसस्यान्तरे मनोः ॥ २२ ॥ पुत्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृप । द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोधनः ॥ २३ ॥ तपोरतिरकल्माषस्तन्वी धन्वी परंतपः । तामसस्य मनोरेते दश पुत्रा महाबलाः ॥ २४ ॥
भारत ! अब मैं चौथे मन्वन्तरका वर्णन करता हूँ, सुनो । तामस नामक मन्वन्तरमें काव्य, पृथु, अग्नि, जन्यु, धाता, कपीवान् और अकपीवान्-ये सात सप्तर्षि थे । तात ! पुराणोंमें इनके बहुत-से पुत्र-पौत्रोंका वर्णन है । तामस मन्वन्तरमें सत्य नामक देवता थे । भारत ! अब मैं तामस मनुके पुत्रोंका वर्णन करता हूँ । राजन् ! तामस मनुके युति, तपस्य, सुतपा, तपोमूल, तपोधन, तपोरति, कल्माष, तन्वी, धन्वी और परंतप-ये दस महाबली पुत्र थे ॥ २०-२४ ॥
वायुप्रोक्ता महाराज पञ्चमं तदनन्तरम् । वेदबाहुर्यदुध्रश्च मुनिर्वेदशिरास्तथा ॥ २५ ॥ हिरण्यरोमा पर्जन्य ऊर्ध्वबाहुश्च सोमजः । सत्यनेत्रस्तथाऽऽत्रेय एते सप्तर्षयोऽपरे ॥ २६ ॥ देवाश्च भूतरजसस्तथा प्रकृतयोऽपरे । पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥ २७ ॥ अथ पुत्रानिमांस्तस्य निबोध गदतो मम । धृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ २८ ॥ अरण्यश्च प्रकाशश्च निर्मोहः सत्यवाक् कविः । रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥ २९ ॥
इन सबका वायुने वर्णन किया है । महाराज ! अब पाँचवें (रैवत मन्वन्तरका वर्णन करता हूँ । ) मन्वन्तरमें वेदबाहु, यदुध, वेदशिरा मुनि, हिरण्यरोमा, पर्जन्य, सोमपुत्र ऊर्ध्वबाहु और अत्रिपुत्र सत्यनेत्र-ये सात ऋषि थे । उस मन्वन्तरमें अभूतरजा, प्रकृति, पारिप्लव और रैभ्य नामक देवगण थे । यह सब (पञ्चम) मन्वन्तरका वर्णन है । अब मैं रैवत मनुके पुत्रोंका वर्णन करता हूँ, सुनो । धृतिमान्, अव्यय, युक्त, तत्त्वदर्शी, निरुत्सुक, अरण्य, प्रकाश, निर्मोह, सत्यवाक् और कवि-ये रैवत मनुके पुत्र हैं । यह पञ्चम मन्वन्तरका वर्णन हुआ ॥ २५-२९ ॥
षष्ठं ते संप्रवक्ष्यामि तन्निबोध नराधिप । भृगुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥ ३० ॥ अतिनामा सहिष्णुश्च सप्तैते वै महर्षयः । चाक्षुषस्यान्तरे तात मनोर्देवानिमाञ्छृणु ॥ ३१ ॥ आद्याः प्रभूता ऋभवः पृथग्भावा दिवौकसः । लेखाश्च नाम राजेन्द्र पञ्च देवगणाः स्मृताः । ऋषेरङ्गिरसः पुत्राः महात्मानो महौजसः ॥ ३२ ॥ नाड्वलेया महाराज दश पुत्राश्च विश्रुताः । ऊरुप्रभृतयो राजन्षष्ठं मन्वन्तरं स्मृतम् ॥ ३३ ॥
नराधिप ! अब मैं छठे (चाक्षुष मन्वन्तर)-का वर्णन करता हूँ, सुनो । तात ! चाक्षुष मन्वन्तरमें भृगु, नभ, विवस्वान्, सुधामा, विरजा, अतिनामा और सहिष्णु-ये सात महर्षि थे । राजेन्द्र ! अब (इस मन्वन्तरके) देवताओंका परिचय सुनो । आद्य, प्रभूत, ऋभु, पृथाभाव और लेखा नामवाले देवताओंके पाँच गण थे, ये स्वर्गमें रहते थे । ये सब अङ्गिरा ऋषिके पुत्र थे और सभी परम तेजस्वी महात्मा थे । इनकी माताका नाम नइवला था । महाराज ! (चाक्षुष मनुके) करु आदि दस प्रसिद्ध पुत्र थे । राजन् ! यह छठे मन्वन्तरका वर्णन किया गया ॥ ३०-३३ ॥
अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः । गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥ ३४ ॥ तथैव पुत्रो भगवानृचीकस्य महात्मनः । सप्तमो जमदग्निश्च ऋषयः सांप्रतं दिवि ॥ ३५ ॥
(अब सातवें मन्वन्तरका वर्णन करते हैं-) इस वर्तमान समय में स्वर्गमें स्थित अत्रि, भगवान् वसिष्ठ, महर्षि कश्यप, गौतम, भरद्वाज, विश्वामित्र और सातवें महात्मा ऋचीकके पुत्र भगवान् जमदग्नि-ये सप्तर्षि हैं ॥ ३४-३५ ॥
साध्या रुद्राश्च विश्वे च मरुतो वसवस्तथा । आदित्याश्चाश्विनौ चैव देवौ वैवस्वतौ स्मृतौ ॥ ३६ ॥ मनोर्वैवस्वतस्यैते वर्तन्ते सांप्रतेऽन्तरे । ईक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥ ३७ ॥
साध्य, रूद, विश्वेदेव, मरुत्, वसु, आदित्य और दोनों अश्विनीकुमार, जो कि सूर्यके पुत्र कहलाते हैं, ये सब इस वर्तमान वैवस्वत मन्वन्तरके देवता हैं और इन महात्मा वैवस्वत मनुके इक्ष्वाकु आदि दस पुत्र हैं ॥ ३६-३७ ॥
एतेषां कीर्तितानां तु महर्षीणां महौजसाम् । राजपुत्राश्च पौत्राश्च दिक्षु सर्वासु भारत ॥ ३८ ॥
भरतवंशी राजन् ! जिनकी चर्चा हुई है, इन परम तेजस्वी महर्षियोंके पुत्र और पौत्र सब दिशाओंमें (व्याप्त हैं) ॥ ३८ ॥
मन्वन्तरेषु सर्वेषु प्राग्दिशः सप्तसप्तकाः । स्थिता लोकव्यवस्थार्थं लोकसंरक्षणाय च ॥ ३९ ॥
सब मन्वन्तरोंमें पूर्वकथित उनचास पवन लोकोंकी व्यवस्था और रक्षा करनेके लिये स्थित रहते हैं ॥ ३९ ॥
मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः । कृत्वा कर्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥ ४० ॥
प्रत्येक मन्वन्तरके बीतनेपर उनमेंसे अट्ठाईस पवन अपने कर्मको (पूर्ण) करके स्वर्गमें जाकर अनामय (व्याधिरहित) ब्रह्मलोकको प्राप्त हो जाते हैं । ४० ॥
ततोऽन्ये तपसा युक्ताः स्थानमापूरयन्त्युत । अतीता वर्तमानाश्च क्रमेणैतेन भारत ॥ ४१ ॥ एतान्युक्तानि कौरव्य सप्तातीतानि भारत । मन्वन्तराणि षट् चापि निबोधानागतानि मे ॥ ४२ ॥
भारत ! तब मन्वन्तरके अन्तमें दूसरे वायु तपोबलसे उनके पदपर आरूढ़ होकर उनके स्थानको पूर्ण कर देते हैं । कौरव्य ! बीते हुए और वर्तमान सात मन्वन्तरोंका वर्णन कर दिया । भरतनन्दन ! अब भविष्यके छ: (सात) मन्वन्तरोंका वर्णन मुझसे सुनो ॥ ४१-४२ ॥
सावर्णा मनवस्तात पञ्च तांश्च निबोध मे । एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥ ४३ ॥ परमेष्ठिसुतास्तात मेरुसावर्णतां गताः । दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृप । महान्तस्तपसा युक्ता मेरुपृष्ठे महौजसः ॥ ४४ ॥
तात ! सावर्णि मनु पाँच हैं, उनको मुझसे सुनो । उनमेंसे एक तो सूर्यके पुत्र हैं और चार प्रजापति परमेष्ठीके, ये सब दक्षके नाती हैं तथा (दक्षकन्या) प्रियाके पुत्र हैं । राजन् ! मेरुपर्वतपर बड़ा भारी तप करके ये महातपस्वी मनु मेरुसावर्णि नामको प्राप्त हुए ॥ ४३-४४ ॥
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः । भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः ॥ ४५ ॥
प्रजापति रुचिके पुत्र रौच्य मनु कहलाते हैं और भूतिदेवीके गर्भसे उत्पन्न रुचिके पुत्र भौत्य कहलाते हैं ॥ ४५ ॥
अनागताश्च सप्तैते स्मृता दिवि महर्षयः । मनोरन्तरमासाद्य सावर्णस्य ह ताञ्छृणु ॥ ४६ ॥
अब भविष्यत् कालमें होनेवाले सावर्णि मन्वन्तरके जो सात महर्षि स्वर्गमें विराजमान हैं, उन (अष्टम मन्वन्तरके) ऋषियोंको सुनो ॥ ४६ ॥
रामो व्यासस्तथाऽऽत्रेयो दीप्तिमानिति विश्रुतः । भारद्वाजस्तथा द्रौणीरश्वत्थामा महाद्युतिः ॥ ४७ ॥ गौतमस्यात्मजश्चैव शरद्वान् गौतमः कृपः । कौशिको गालवश्चैव रुरुः काश्यप एव च ॥ ४८ ॥
(परशु-) राम, व्यास, अत्रिपुत्र दीसिमान्, भरद्वाजगोत्री द्रोणपुत्र महातेजस्वी अश्वत्थामा, गौतमके वंशज एवं गौतम-गोत्री शरद्वान् (-के पुत्र) कृपाचार्य, कौशिकगोत्री गालव और काश्यपगोत्री रुरु ॥ ४७-४८ ॥
एते सप्त महात्मानो भविष्या मुनिसत्तमाः । ब्रह्मणः सदृशाश्चैते धन्याः सप्तर्षयः स्मृताः ॥ ४९ ॥
ये ब्रह्माजीके समान धन्यवादके पात्र भविष्यके सात मुनिश्रेष्ठ महात्मा सप्तर्षि कहे गये हैं । ४९ ॥
अभिजात्याथ तपसा मन्त्रव्याकरणैस्तथा । ब्रह्मलोकप्रतिष्ठास्तु स्मृताः सप्तर्षयोऽमलाः ॥ ५० ॥
ये जन्म, तप, मन्त्र और व्याकरणके प्रभावसे पवित्र सात ऋषि ब्रह्मलोकमें रहते हैं । ५० ॥
भूतभव्यभवज्ज्ञानं बुद्ध्वा चैव तु यैः स्वयम् । तपसा वै प्रसिद्धा ये सङ्गताः प्रविचिन्तकाः ॥ ५१ ॥
ये ऋषि स्वयं अपने तपसे भूत, भविष्य और वर्तमान कालके सब वृत्तान्तको जानकर प्रसिद्ध हो गये हैं तथा परस्पर मिलकर परमात्मतत्त्वका विचार करते रहते हैं ॥ ५१ ॥
मन्त्रव्याकरणाद्यैश्च ऐश्वर्यात् सर्वशश्च ये । एतान् भार्यान् द्विजो ज्ञात्वा नैष्ठिकानि च नाम च ॥ ५२ ॥
ये मन्त्र, व्याकरण आदिसे तथा ऐश्वर्यके कारण भी सभी प्रकार प्रसिद्ध हैं । ब्राह्मण इन भरण करनेयोग्य ऋषियोंको तथा इनके नैष्ठिक कर्मों और नामोंको जानकर कल्याणका भागी होता है ॥ ५२ ॥
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः । दीर्घायुषो मन्त्रकृत ईश्वरा दीर्घचक्षुषः ॥ ५३ ॥
ये सातों अपने सात गुणोंके कारण सप्तर्षि कहलाते हैं और दीर्घायु, मन्त्रद्रष्टा, सर्वसमर्थ तथा दीर्घदर्शी हैं ॥ ५३ ॥
बुद्ध्या प्रत्यक्षधर्माणो गोत्रप्रावर्तकास्तथा । कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः ॥ ५४ ॥ प्रावर्तयन्ति ते वर्णानाश्रमांश्चैव सर्वशः । सप्तर्षयो महाभागाःसत्यधर्मपरायणाः ॥ ५५ ॥
इन्हें अपनी बुद्धिसे धर्मके महत्त्वका प्रत्यक्ष अनुभव होता है तथा ये गोत्रप्रवर्तक (गोत्र चलानेवाले) हैं । सत्यधर्ममें परायण रहनेवाले ये महाभाग सप्तर्षि सत्ययुग आदि सभी युगोंमें सर्वत्र (ब्राह्मण आदि चारों) वर्णों और (ब्रह्मचर्य आदि चारों) आश्रमोंको बारम्बार स्वधर्ममें प्रवृत्त करते रहते हैं ॥ ५४-५५ ॥
तेषांचैवान्वयोत्पन्नाः जायन्तीह पुनः पुनः । मन्त्रब्राह्मणकर्तारो धर्मे प्रशिथिले तथा ॥ ५६ ॥
धर्मके शिथिल होनेपर इन्हीं ऋषियोंके वंशज विद्वान् पुरुष मन्त्र और ब्राह्मण भागके प्रणेता होकर बारम्बार यहाँ धर्मोद्धारके लिये जन्म धारण करते हैं ॥ ५६ ॥
यस्माच्च वरदाः सप्त परेभ्यश एव याचिताः । तस्मान्न कालो न वयः प्रमाणमृषिभावने ॥ ५७ ॥
ये सातों वर देनेवाले हैं और दूसरे पुरुष इनसे याचना करते हैं, अतएव इन ऋषियोंके सम्बन्धमें विचार करनेपर न तो इनकी उत्पत्तिका समय बताया जा सकता है और न इनकी अवस्थाका परिमाण ही ॥ ५७ ॥
एष सप्तर्षिकोद्देशो व्याख्यातस्ते मया नृप । सावर्णस्य मनोः पुत्रान् भविष्याञ्छृणु सत्तम ॥ ५८ ॥
राजन् ! मैंने तुमसे यह सप्तर्षियोंकी बात संक्षेपसे कह दी । सत्तम ! अब सावर्णि मनुके भविष्यमें होनेवाले पुत्रोंका वर्णन सुनो ॥ ५८ ॥
वरीयांश्चावरीयांश्च संमतो धृतिमान् वसुः । चरिष्णुरप्यधृष्णुश्च वाजः सुमतिरेव च । सावर्णस्य मनोः पुत्राः भविष्या दश भारत ॥ ५९ ॥
भरतवंशी राजन् ! वरीयान्, अवरीयान्, सम्मत, धृतिमान्, वसु, चरिष्णु, अधृष्णु, वाज, सुमति (तथा एक और)-ये सावर्णि मनुके भविष्यमें होनेवाले दस पुत्र हैं ॥ ५९ ॥
प्रथमे मेरुसावर्णः प्रवक्ष्यामि मुनीञ्छृणु । मेधातिथिस्तु पौलस्त्यो वसुः काश्यप एव च ॥ ६० ॥ ज्योतिष्मान् भार्गवश्चैव द्युतिमानङ्गिरास्तथा । सावनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥ ६१ ॥ पौलहः सप्त इत्येते मुनयो रोहितेऽन्तरे । देवतानां गणास्तत्र त्रय एव नराधिप ॥ ६२ ॥
अब मैं प्रथम मेरुसावर्ण अर्थात् नवम मनुके समकालीन ऋषियोंका वर्णन करता हूँ, सुनिये ! पुलस्त्यगोत्री मेधातिथि, कश्यपगोत्री वसु, भृगुवंशी ज्योतिष्मान, अङ्गिरागोत्री द्युतिमान्, वसिष्ठगोत्री सावन, अत्रिपुत्र हव्यवाहन और पुलहगोत्री सप्त -रोहित* मन्वन्तरके ये सात ऋषि हैं और राजन् ! उस मन्वन्तरमें देवताओंके तीन ही गण होंगे ॥ ६०-६२ ॥
दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । मनोः पुत्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः ॥ ६३ ॥ पृथुःश्रवा भूरिधामा ऋचीकोऽष्टहतो गयः । प्रथमस्य तु सावर्णेर्नव पुत्रा महौजसः ॥ ६४ ॥
ये दक्षके पुत्र रोहित प्रजापतिके पुत्र हैं और इन प्रथम सावर्णि मनुके धृष्टकेतु, पशहोत्र, निराकृति, पृथु, श्रवा, भूरिधामा, ऋचीक, अष्टहत और गय-ये नौ महाबली पुत्र होंगे ॥ ६३-६४ ॥
दशमे त्वथ पर्याये द्वितीयस्यान्तरे मनोः हविष्मान् पौलहश्चैव सुकृतिश्चैव भार्गवः ॥ ६५ ॥ अपोमूर्तिस्तथाऽऽत्रेयो वासिष्ठश्चाष्टमः स्मृतः । पौलस्त्यः प्रमितिश्चैव नभोगश्चैव काश्यपः । अङ्गिरा नभसः सत्यः सप्तैते परमर्षयः ॥ ६६ ॥
दसवें और दूसरे सावर्णि मनु (दक्षसावर्णि)-के मन्वन्तरमें पुलहगोत्री हविष्मान्, भृगुवंशी सुकृति, अत्रिवंशी आपोमूर्ति, वसिष्ठपुत्र अष्टम, पुलस्त्यगोत्री प्रमिति, कश्यपगोत्री नभोग और अङ्गिरावंशी नभस्के पुत्र सत्य-ये सात परम ऋषि होंगे ॥ ६५-६६ ॥
देवतानां गणौ द्वौ तौ ऋषिमन्त्राश्च ये स्मृताः । मनोः सुतोत्तमौजाश्च निकुषञ्जश्च वीर्यवान् ॥ ६७ ॥ शतानीको निरामित्रो वृषसेनो जयद्रथः । भूरिद्युम्नः सुवर्चाश्च दश त्वेते मनोः सुताः ॥ ६८ ॥
उस समय (दक्षिणमार्गके अभिमानी धूम आदि और उत्तरमार्गके अभिमानी अग्नि आदि ये) दो देवताओंके गण होंगे तथा ऋषियुक्त मन्त्रोंद्वारा जिन देवताओंका प्रतिपादन होता है, वे भी उस समयके देवता होंगे एवं मनुसुत, उत्तमौजा, निकुषज, वीर्यवान्, शतानीक, निरामित्र, वृषसेन, जयद्रथ, भूरिधुम्र और सुवर्चा-ये मनुके दस पुत्र होंगे ॥ ६७-६८ ॥
एकादशेऽथ पर्याये तॄतीयस्यान्तरे मनोः । तस्य सप्त ऋषींश्चापि कीर्त्यमानान्निबोध मे ॥ ६९ ॥
अब ग्यारहवें मनु-एवं तीसरे सावर्णि मनु (रुद्रसावर्णि)-के मन्वन्तरमें जो सात ऋषि और देवता होंगे, उनका वर्णन करता हूँ, सुनो ॥ ६९ ॥
हविष्मान्काश्यपश्चापि हविष्मान् यश्च भार्गवः । तरुणश्च तथाऽऽत्रेयो वासिष्ठस्त्वनघस्तथा ॥ ७० ॥ अङ्गिराश्चोदधिष्ण्यश्च पौलस्त्यो निश्चरस्तथा । पुलहश्चाग्नितेजाश्च भाव्याः सप्त महर्षयः ॥ ७१ ॥ ब्रह्मणस्तु सुता देवा गणास्तेषां त्रयः स्मृताः । संवर्तकः सुशर्मा च देवानीकः पुरूद्वहः ॥ ७२ ॥ क्षेमधन्वा दृढायुश्च आदर्शः पण्डको मनुः । सावर्णस्य तु पुत्रा वै तृतीयस्य नव स्मृताः ॥ ७३ ॥
कश्यपगोत्री हविष्मान्, भृगुवंशी हविष्मान्, अत्रिगोत्रोत्पन्न तरुण, वसिष्ठगोत्री अनघ, अङ्गिरागोत्री उदधिष्ण्य, पुलस्त्यगोत्री निश्चर एवं पुलहगोत्री अग्नितेजा-ये सात महर्षि होंगे । ये सब-के-सब ब्रह्माजीके (मानस) पुत्र हैं । उस मन्वन्तरमें देवताओंके तीन गण होंगे तथा इन तीसरे सावर्णि मनुके संवर्तक, सुशर्मा, देवानीक, पुरूद्वह, क्षेमधन्या, दृढायु, आदर्श, पण्डक और मनु-ये नौ पुत्र माने गये हैं ॥ ७०-७३ ॥
चतुर्थस्य तु सावर्णेर्ऋषीन्सप्त निबोध मे । द्युतिर्वसिष्ठपुत्रश्च आत्रेयः सुतपास्तथा ॥ ७४ ॥ अङ्गिरास्तपसो मूर्तिस्तपस्वी काश्यपस्तथा । तपोऽशनश्च पौलस्त्यः पौलहश्च तपो रविः ॥ ७५ ॥ भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोधृतिः । पञ्च देवगणाः प्रोक्ता मानसा ब्रह्मणश्च ते ॥ ७६ ॥
अब मैं चतुर्थ सावर्णिके (अर्थात् बारहवें मन्वन्तरके) ऋषियोंका वर्णन करता हूँ, सुनो । वसिष्ठजीके पुत्र द्युति, अत्रिगोत्रमें उत्पन्न सुतपा, अङ्गिरागोत्री तपोमूर्ति, कश्यपगोत्री तपस्वी, पुलस्त्यवंशमें उत्पन्न तपोऽशन, पुलहगोत्री तपोरवि और सातवाँ भृगुवंशी तपोधृति (-को) समझना चाहिये । (इस मन्वन्तरमें) देवताओंके पाँच गण होंगे । वे सब ब्रह्माजीके संकल्पसे उत्पन्न होंगे ॥ ७४-७६ ॥
देववायुरदूरश्च देवश्रेष्ठो विदूरथः । मित्रवान् मित्रदेवश्च मित्रसेनश्च मित्रकृत् । मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः ॥ ७७ ॥
इन बारहवें मनुके देववायु, अदूर, देवश्रेष्ठ, विदूरथ, मित्रवान्, मित्रदेव, मित्रसेन, मित्रकृत, मित्रबाहु और सुवर्चा (-ये दस) पुत्र होंगे ॥ ७७ ॥
त्रयोदशे च पर्याये भाव्ये मन्वन्तरे मनोः । अङ्गिराश्चैव धृतिमान्पौलस्त्यो हव्यपस्तु यः ॥ ७८ ॥ पौलहस्तत्त्वदर्शी च भार्गवश्च निरुत्सुकः । निष्प्रकंपस्तथाऽऽत्रेयो निर्मोहः काश्यपस्तथा ॥ ७९ ॥ सुतपाश्चैव वासिष्ठः सप्तैते तु महर्षयः । त्रय एव गणाः प्रोक्ता देवतानां स्वयंभुवा ॥ ८० ॥
फिर भविष्यके तेरहवें मनुके मन्वन्तरमें अङ्गिरागोत्री धृतिमान्, पुलस्त्यवंशी हव्यप, पुलहवंशोत्पन्न तत्त्वदर्शी, भृगुगोत्री निरुत्सुक, अत्रिगोत्री निष्पकम्प, कश्यपगोत्री निर्मोह और वसिष्ठगोत्री सुतपा-ये सात महर्षि होंगे और देवताओंके तीन गण होंगे, ऐसा स्वयं ब्राजीने कहा है ॥ ७८-८० ॥
त्रयोदशस्य पुत्रास्ते विज्ञेयास्तु रुचेः सुताः । चित्रसेनो विचित्रश्च नयो धर्मभृतो धृतः ॥ ८१ ॥ सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः पुत्राः अन्तरे तु त्रयोदशे ॥ ८२ ॥
अब तेरहवें मनु रुचिके पुत्रोंको इस प्रकार जानो-चित्रसेन, विचित्र, नय, धर्मभृत, धृत, सुनेत्र, क्षत्रवृद्धि, सुतपा, निर्भय और दुव-ये तेरहवें मन्वन्तरमें रौच्य नामक मनुके पुत्र होंगे ॥ ८१-८२ ॥
चतुर्दशेऽथ पर्याये भौत्यस्यैवान्तरे मनोः । भार्गवो ह्यतिबाहुश्च शुचिराङ्गिरसस्तथा ॥ ८३ ॥ युक्तश्चैव तथाऽऽत्रेयः शुक्रो वासिष्ठ एव च । अजितः पौलहश्चैव अन्त्याः सप्तर्षयश्च ते ॥ ८४ ॥
चौदहवें भौत्य नामक मनुके मन्वन्तरमें भृगुगोत्रोत्पन्न अतिबाहु अङ्गिरागोत्री शुचि, अङ्गिरागोत्री युक्त, अत्रिगोत्रोत्पन्न युक्त, अत्रिगोत्री शुक्र, वसिष्ठगोत्री शुक्र तथा पुलहगोत्री अजित-ये अन्तिम सप्तर्षि होंगे ॥ ८३-८४ ॥
एतेषां कल्य उत्थाय कीर्तनात्सुखमेधते । यशश्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥ ८५ ॥ अतीतानागतानां वै महर्षीणां सदा नरः । देवतानां गणाः प्रोक्ताः पञ्च वै भरतर्षभ ॥ ८६ ॥
मनुष्य प्रातःकाल उठकर इन भूत-भविष्यत्-कालके महर्षियोंका कीर्तन करनेसे सदा सुख पाता है, साथ ही वह बड़ा भारी यश पाता है और दीर्घायु होता है । भरतर्षभ ! उस समय देवताओंके पाँच गण होंगे ॥ ८५-८६ ॥
तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च । अभिमानी प्रवीणश्च जिष्णुः संक्रन्दनस्तथा ॥ ८७ ॥ तेजस्वी सबलश्चैव भौत्यस्यैते मनोः सुताः । भौत्यस्यैवाधिकारे तु पूर्णं कल्पस्तु पूर्यते ॥ ८८ ॥
भौत्य मनुके तरङ्गभीरु, वप्र, तरस्वान्, उग्र, अभिमानी, प्रवीण, जिष्णु संक्रन्दन, तेजस्वी और सबल-ये (दस) पुत्र होंगे तथा भौत्य मनुका अधिकारकाल पूर्ण होनेपर कल्प (अर्थात् ब्रह्माजीकी आयुका एक दिन) पूरा हो जाता है ॥ ८७-८८ ॥
इत्येते नामतोऽतीताः मनवः कीर्तिता मया । तैरियं पॄथिवी तात समुद्रान्ता सपत्तना ॥ ८९ ॥ पूर्णं युगसहस्रं तु परिपाल्या नराधिप । प्रजाभिश्चैव तपसा संहारस्तेषु नित्यशः ॥ ९० ॥
यह मैंने नाम लेकर बीते हुए (वर्तमान और होनेवाले) मनुओं का वर्णन किया । नराधिप ! ये (मनु) तपस्याके प्रभावसे हजार चतुर्युगी पूर्ण होनेतक नगरोंसे लेकर समुद्रतककी पृथ्वीका तथा प्रजाका सर्वदा पालन करते हैं । उक्त सभी मन्वन्तरोंमें अलग-अलग प्रजाका संहार होता है ॥ ८९-९० ॥
इतिश्रिमहाभारते खिलेषु हरिवंशपर्वणि मन्वन्तरवर्णनं सप्तमोऽध्यायः
इस प्रकार श्रीमहाभारत खिलभाण हरिवंशके अन्तर्गत हरिवंशपर्वमें मन्वन्तर-वर्णनविषयक सातवाँ अध्याय पूरा हुआ ॥ ७ ॥
GO TOP
|