श्रीहरिवंशपुराण हरिवंश पर्व पञ्चदशोऽध्यायः
आदित्यस्य वंशानुकीर्तनम् -
सूर्यवंशका वर्णन
जनमेजय उवाच सगरस्यात्मजा वीराः कथं जाता महात्मनः । विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज ॥ १ ॥
जनमेजयने कहा-द्विज ! महात्मा सगरके साठ हजार वीर और पराक्रमी पुत्र किस प्रकार उत्पन्न हुए थे ? ॥ १ ॥
वैशम्पायन उवाच द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे । ज्येष्ठा विदर्भदुहिता केशिनी नाम विश्रुता ॥ २ ॥
वैशम्पायनजीने उत्तर दिया-सगरकी दो रानियाँ थीं । तपसे उनके पाप नष्ट हो गये थे । उनमें बड़ी रानी विदर्भ-नरेशकी पुत्री थीं और केशिनी नामसे प्रसिद्ध थी ॥ २ ॥
कनीयसी तु या तस्य पत्नी परमधर्मिणी । अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ ३ ॥
उन राजाकी जो छोटी पत्नी थी, वह बड़ी ही धर्मात्मा थी । वह अरिष्टनेमि (कश्यप) की पुत्री थी । उसके समान पृथिवीपर कोई भी दूसरी रूपवती स्त्री नहीं थी ॥ ३ ॥
और्वस्ताभ्यां वरं प्रादात् तं निबोध जनाधिप । षष्ठिं पुत्रसहस्राणि गृह्णात्वेका तपस्विनी ॥ ४ ॥ एकं वंशधरं त्वेका यथेष्टं वरयत्विति । तत्रैका जगृहे पुत्राँल्लुब्धा शूरान् बहूंस्तथा ॥ ५ ॥ एकं वंशधरं त्वेका तथेत्याह च तां मुनिः । केशिन्यसूत सगरादसमञ्जसमात्मजम् ॥ ६ ॥
जनाधिष ! और्वने उन दोनोंको जो वर दिया था, उसे सुनो ! (औवने कहा था) दोनॉमेंसे कोई एक तपस्विनी रानी तो साठ हजार पुत्र मांग ले और एक वंश चलानेवाले एक ही पुत्रको माँगे । अब जिसे जो वर अच्छा लगता हो वह उस वरको माँग ले । उनमेंसे एक पुत्रलोभिनी स्त्रीने तो बहुत-से शूरवीर पुत्रोंको माँग लिया तथा एकने एक ही वंशधर पुत्रको माँगा । तब मुनिने तथास्तु-ऐसा ही होगा, कहकर वरदान दे दिया । केशिनीके सगरसे असमञ्जस नामक पुत्र उत्पन्न हुआ ॥ ४-६ ॥
राजा पञ्चजनो नाम बभूव सुमहाबलः । इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः ॥ ७ ॥
वह पञ्चजन नामसे प्रसिद्ध महाबलवान् राजा था । दूसरीने बीजोंसे भरी हुई एक तूंबी उत्पन्न की, यह वात प्रसिद्ध है ॥ ७ ॥
तत्र षष्ठिसहस्राणि गर्भास्ते तिलसम्मिताः । सम्बभूवुर्यथाकालं ववृधुश्च यथाक्रमम् ॥ ८ ॥
उस तूंबीमें तिलके समान साठ हजार गर्भ थे, जो समय आनेपर उत्पन्न हुए और क्रमश: बढ़ने लगे ॥ ८ ॥
घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे पिता । धात्रीश्चैकैकशः प्रादात् तावतीरेव पोषणे ॥ ९ ॥
पिताने उन गौंको घृतसे भरे हुए घड़ोंमें डाल दिया और उनका पोषण करनेके लिये एक-एक घड़ेपर एक-एक करके उतनी ही धाइयोंको नियुक्त कर दिया ॥ ९ ॥
ततो दशसु मासेषु समुत्तस्थुर्यथासुखम् । कुमारास्ते यथाकालं सगरप्रीतिवर्धनाः ॥ १० ॥
दस महीने बीतनेपर सगरकी प्रीतिको बढ़ानेवाले बहुत-से बच्चे सुखपूर्वक समयानुसार उत्पन्न होने लगे ॥ १० ॥
षष्टिः पुत्रसहस्राणि तस्यैवमभवन् नृप । गर्भादलाबुमध्याद् वै जातानि पृथिवीपते ॥ ११ ॥
राजन् । इस प्रकार सगरके साठ हजार पुत्र उत्पन्न हुए थे और पृथिवीपते । वे तूंबीके बीजोंकी तरह तूंबी (लौकी)-के मध्यमें रखे हुए गर्भोसे उत्पन्न हुए थे ॥ ११ ॥
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् । एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥ १२ ॥
भगवान् नारायण (कपिलदेव)के तेजमें प्रविष्ट हुए राजकुमारोंमेंसे एक पञ्चजन (असमंजस) नामक राजपुत्र ही राजा हो पाया ॥ १२ ॥
सुतः पञ्चजनस्यासीदंशुमान् नाम वीर्यवान् । दिलीपस्तनयस्तस्य खट्वाङ्ग इति विश्रुतः ॥ १३ ॥
पशजन (असमंजस)-का पुत्र वीर्यवान् अंशुमान् हुआ । उसका पुत्र दिलीप हुआ, जो खट्वाङ्ग नामसे भी प्रसिद्ध है ॥ १३ ॥
येन स्वर्गादिहागत्य मुहूर्तं प्राप्य जीवितम् । त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ ॥ १४ ॥
अनध ! उसने मुहूर्तभरका (४८ मिनटका) जीवन पाकर स्वर्गसे इस मृत्युलोकमें आकर सूक्ष्म बुद्धिसे तथा सत्य (ब्रह्मभाव)-के द्वारा तीनों लोकोंको तत्वतः जान लिया था ॥ १४ ॥
दिलीपस्य तु दायादो महाराजो भगीरथः । यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ॥ १५ ॥
दिलीपके पुत्र महाराज भगीरथ हुए । उन प्रभुने नदियोंमें श्रेष्ठ गङ्गाजीको (स्वर्गसे भूमिपर) उतारा था ॥ १५ ॥
कीर्तिमान् स महाभागः शक्रतुल्यपराक्रमः । समुद्रमानयच्चैनां दुहितृत्वेन कल्पयत् । तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ॥ १६ ॥
इन्द्रके तुल्य पराक्रमी उन यशस्वी महापुरुषने गङ्गाजीको समुद्रतक पहुँचा दिया और उन्होंने गङ्गाजीको अपनी पुत्री बनाया; इसीलिये वंशका कीर्तन करनेवाले विद्वान् गङ्गाजीको भागीरथी (भगीरथकी पुत्री) कहते हैं ॥ १६ ॥
भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः । नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्मिकः ॥ १७ ॥
भगीरथका पुत्र श्रुत नामसे प्रसिद्ध है । श्रुतका नाभाग नामक परमधार्मिक पुत्र उत्पन्न हुआ ॥ १७ ॥
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् । अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान् ॥ १८ ॥
नाभागका पुत्र अम्बरीष हुआ । वह सिन्धुद्वीपका पिता था । सिन्धुद्वीपके अयुताजित् नामक वीर्यवान् पुत्र हुआ ॥ १८ ॥
अयुताजित्सुतस्त्वासीदृतुपर्णो महायशाः । दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ॥ १९ ॥
अयुताजित्के ऋतुपर्ण नामवाला महायशस्वी पुत्र उत्पन्न हुआ । वह दिव्य अक्ष (धूत)-विद्याका रहस्यवेत्ता, राजा नलका सखा तथा बड़ा बली था ॥ १९ ॥
ऋतुपर्णसुतस्त्वासीदार्तुपर्णिर्महीपतिः । सुदासस्तस्य तनयो राजा त्विन्द्रसखोऽभवत् ॥ २० ॥
ऋतुपर्णका पुत्र राजा आतुपर्णि हुआ । उसका पुत्र राजा सुदास हुआ, जो इन्द्रका मित्र था ॥ २० ॥
सुदासस्य सुतस्त्वासीत् सौदासो नाम पार्थिवः । ख्यातः कल्माषपादो वै नाम्ना मित्रसहस्तथा ॥ २१ ॥
सुदासके सौदास नामका पुत्र हुआ, जो राजा कल्माषपाद और मित्रसह नामसे भी प्रसिद्ध था ॥ २१ ॥
कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः । अनरण्यस्तु पुत्रोऽभूद् विश्रुतः सर्वकर्मणः ॥ २२ ॥
कल्माषपादके सर्वकर्मा नामसे प्रसिद्ध पुत्र उत्पन्न हुआ और सर्वकर्माका पुत्र अनरण्य नामसे विख्यात हुआ ॥ २२ ॥
अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः । अनिमित्रो रघुश्चैव पार्थिवर्षभ सत्तमौ ॥ २३ ॥
नृपश्रेष्ठ ! अनरण्यका पुत्र निन हुआ, निघ्नके अनभित्र और रघु नामक दो श्रेष्ठ पुत्र उत्पन्न हुए ॥ २३ ॥
अनमित्रस्य धर्मात्मा विद्वान्दुलिदुहोऽभवत् । दिलीपस्तनयस्तस्य रामप्रप्रपितामहः ॥ २४ ॥
अनमित्रके दुलिदुह नामवाला धर्मात्मा और विद्वान् पुत्र उत्पन्न हुआ । दुलिदुहके पुत्र दिलीप हुए, जो श्रीरामचन्द्रजीके वृद्ध प्रपितामह थे ॥ २४ ॥
दीर्घबाहुर्दिलीपस्य रघुर्नाम्नाभवत्सुतः । अयोध्यायां महाराजो रघुश्चासीन्महाबलः ॥ २५ ॥
दिलीपके रघु नामक महाबाहु पुत्र उत्पन हुए । ये रघु अयोध्या महाबली सम्राट् हुए ॥ २५ ॥
अजस्तु रघुतो जज्ञे अजाद् दशरथोऽभवत् । रामो दशरताज्जज्ञे धर्मात्मा सुमहायशाः ॥ २६ ॥
रघुसे अज उत्पन्न हुए । अजसे दशरथ हुए तथा दशरथसे धर्मात्मा एवं महायशस्वी श्रीरामचन्द्र प्रकट हुए ॥ २६ ॥
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः । अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः ॥ २७ ॥
श्रीरामके कुश नामसे प्रसिद्ध पुत्र उत्पन्न हुआ । कुशके अतिथि नामक पुत्र हुआ और अतिथिके पुत्रका नाम निषध था ॥ २७ ॥
निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु । नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥ २८ ॥
निषधका पुत्र नल, नलका पुत्र नभ, नभका पुत्र पुण्डरीक और पुण्डरीकका पुत्र क्षेमधन्या हुआ ॥ २८ ॥
क्षेमधन्वसुतस्त्वासीद् देवानीकः प्रतापवान् । आसीदहीनगुर्नाम देवानीकसुतः प्रभुः ॥ २९ ॥
क्षेमधन्वाका पुत्र प्रतापी देवानीक हुआ, देवानीकके अहीनगु नामक प्रभावशाली पुत्र उत्पन्न हुआ ॥ २९ ॥
अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः । सुधन्वनः सुतश्चैव ततो जज्ञेऽनलो नृपः ॥ ३० ॥
अहीनगुका पुत्र राजा सुधन्वा हुआ और सुधन्वाका पुत्र अनल नामक राजा हुआ ॥ ३० ॥
उक्थो नाम स धर्मात्मानलपुत्रो बभूव ह । वज्रनाभः सुतस्तस्य उक्थस्य च महात्मनः ॥ ३१ ॥
अनलके उक्थ नामक धर्मात्मा पुत्र उत्पन्न हुआ और उन महात्मा उक्थके पुत्रका नाम वज्रनाभ हुआ ॥ ३१ ॥
शङ्खस्तस्य सुतो विद्वान् व्युषिताश्व इति श्रुतः । पुष्पस्तस्य सुतो विद्वानर्थसिद्धिस्तु तत्सुतः ॥ ३२ ॥
वज्रनाभके शङ्ख नामक विद्वान् पुत्र उत्पन्न हुआ, जो व्युषिताश्वके नामसे भी प्रसिद्ध है । शङ्घका पुत्र पुष्प और पुष्यका पुत्र विद्वान् अर्थसिद्धि था ॥ ३२ ॥
सुदर्शनः सुतस्तस्य अग्निवर्णः सुदर्शनात् । अग्निवर्णस्य शीघ्रस्तु शीघ्रस्य तु मरुः सुतः ॥ ३३ ॥
अर्थसिद्धिका पुत्र सुदर्शन, सुदर्शनसे अग्निवर्ण, अग्निवर्णका पुत्र शीघ्र और शीघ्रके मरु नामका पुत्र हुआ ॥ ३३ ॥
मरुस्तु योगमास्थाय कलापद्वीपमास्थितः । तस्यासीद् विश्रुतवतः पुत्रो राज बृहद्बलः ॥ ३४ ॥
मरु योगका आश्रय लेकर कलापद्वीपमें रहने लगे । परम प्रसिद्ध मरुके पुत्र राजा वृहदल हुए ॥ ३४ ॥
नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ । वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ ३५ ॥
भरतर्षभ ! पुराणमें नल नामसे दो ही राजा प्रसिद्ध हैं-एक वीरसेन-पुत्र नल और दूसरा इक्ष्वाकुकुलोत्पन्न (निषध-पुत्र) नल ॥ ३५ ॥
इक्ष्वाकुवंशप्रभवाः प्राधाण्येनेह कीर्तिताः । एते विवस्वतो वंशे राजानो भूरितेजसः ॥ ३६ ॥
विवस्वान् (सूर्य)के वंशमें ये परम तेजस्वी राजा उत्पन्न हुए हैं । यहाँ इक्ष्वाकुवंशमें उत्पन्न हुए मुख्य-मुख्य राजाओंका वर्णन किया गया है ॥ ३६ ॥
पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः । श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ ३७ ॥ प्रजावानेति सायुज्यमादित्यस्य विवस्वतः । विपाप्मा विरजाश्चैव आयुष्मांश्च भवत्युत ॥ ३८ ॥
जो मनुष्य अदितिनन्दन भगवान् सूर्यको तथा प्रजाओंके पोषक देवता श्राद्धदेवकी इस सृष्टि-परम्पराका भलीभाँति पाठ करता है, वह संतानवान् होता और निष्पाप, रजोगुणरहित एवं दीर्घायु हो अन्तमें भगवान् सूर्यका सायुज्य प्राप्त कर लेता है ॥ ३७-३८ ॥
इति श्रीमहाभारते खिलेषु हरिवंशपर्वणि आदित्यस्य वंशानुकीर्तनम् नाम पञ्चदशोऽध्यायः
इस प्रकार श्रीमहाभारत खिलभाग हरिवंशके अन्तर्गत हरिवंशपर्वमें सूर्यवंशका वर्णनविषयक पंद्रहवां अध्याय पूरा हुआ ॥ १५ ॥
GO TOP
|