श्रीहरिवंशपुराण हरिवंश पर्व एकत्रिंशोऽध्यायः
कक्षेयुवंशवर्णनम्
पूरुकी वंशपरम्पराका वर्णन
जनमेजय उवाच पूरोर्वंशमहं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः । द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च पृथक्पृथक् ॥ १ ॥
जनमेजयने कहा-ब्रह्मन् ! मैं पूरु, दुह्य, अनु यदु और तुर्वसुके वंशका पृथक्-पृथक् यथार्थ वर्णन सुनना चाहता हूँ ॥ १ ॥
वृष्णिवंशप्रसङ्गेन स्वं वंशं पूर्वमेव तु । विस्तरेणानुपूर्व्या च तद् भवान् वक्तुमर्हति ॥ २ ॥
वृष्णिवंशके प्रसंगसे इन सबका वर्णन मुझे सुनना है; परंतु सबसे पहले मैं अपने ही वंश (पूरुकुल) का क्रमशः विस्तारपूर्वक वर्णन सुनना चाहता हूँ । अतः आप पहले उसीका वर्णन करें ॥ २ ॥
वैशम्पायन उवाच शृणु पूरोर्महाराज वंशमुत्तमपौरुषम् । विस्तरेणानुपूर्व्या च यत्र जातोऽसि पार्थिव ॥ ३ ॥
वैशम्पायनजी बोले-महाराज ! उत्तम पराक्रमसे सम्पन्न पूरुवंशका, जिसमें तुम्हारा जन्म हुआ है, मैं क्रमानुसार विस्तारपूर्वक वर्णन करता हूँ । पृथ्वीनाथ ! तुम इसे सुनो ॥ ३ ॥
हन्त ते कीर्तयिष्यामि पूरोर्वंशमनुत्तमम् । द्रुह्योश्चानोर्यदोश्चैव तुर्वसोश्च नराधिप ॥ ४ ॥
नरेश्वर ! मैं बड़े हर्षके साथ तुमसे परम उत्तम पूरुवंशका वर्णन करूंगा । फिर द्रुह्य, अनु, यदु तथा तुर्वसुके वंशका कीर्तन किया जायगा ॥ ४ ॥
पूरोः पुत्रो महावीर्यो राजाऽऽसीज्जनमेयः । प्रचिन्वांस्तु सुतस्तस्य यः प्राचीमजयद् दिशम् ॥ ५ ॥
पूरुके महापराक्रमी पुत्र राजा जनमेजय हुए । उनके पुत्रका नाम प्रचिन्वान् था, जिन्होंने पूर्वदिशाको जीता था ॥ ५ ॥
प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः । राजा चाभयदो नाम मनस्योरभवत् सुतः ॥ ६ ॥
प्रचिन्वान्के पुत्र प्रवीर और प्रवीरके मनस्यु हुए, मनस्युके पुत्र राजा अभयद थे ॥ ६ ॥
तथैवाभयदस्यासीत् सुधन्वा तु महीपतिः । सुधन्वनो बहुगवः शंयातिस्तस्य चात्मजः ॥ ७ ॥
अभयदके पुत्रका नाम सुधन्वा था, जो इस पृथ्वीका अधिपति हुआ । सुधन्वाके बहुगव और बहुगवके पुत्र शम्याति हुए ॥ ७ ॥
शंयातेस्तु रहस्याती रौद्रश्वस्तस्य चात्मजः । रौद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ ८ ॥
शम्यातिके रहस्याति और रहस्यातिके पुत्र रौद्राश्च हुए । रौद्राश्वके घृताची अप्सराके गर्भसे दस पुत्र हुए ॥ ८ ॥
ऋचेयुः प्रथमस्तेषां कृकणेयुस्तथैव च । कक्षेयुः स्थण्डिलेयुश्च सन्नतेयुस्तथैव च ॥ ९ ॥ दशार्णेयुर्जलेयुश्च स्थलेयुश्च महायशाः । धनेयुश्च वनेयुश्च पुत्रिकाश्च दश स्त्रियः ॥ १० ॥
उनके नाम इस प्रकार हैं-ऋचेयु अपने सभी भाइयोंमें ज्येष्ठ थे । उनके बाद कृकणेयु, कशेयु, स्थण्डिलेयु, सन्नतेयु, दशार्णेयु, जलेयु, महायशस्वी स्थलेयु, धनेयु और वनेयु थे । इनके सिवा रौद्राश्वके दस कन्याएँ भी थीं, जो पुत्रिका-धर्मके अनुसार ब्याही जानेवाली थीं ॥ ९-१० ॥
रुद्रा शूद्रा च भद्रा च मलदा मलहा तथा । खलदा चैव राजेन्द्र नलदा सुरसापि च । तथा गोचपला तु स्त्रीरत्नकूटाश्च ता दश ॥ ११ ॥
राजेन्द्र ! उन कन्याओंके नाम इस प्रकार हैं-रुद्रा, शूद्रा, भद्रा, मलदा, मलहा, खलदा, नलदा, सुरसा, गोचपला तथा स्त्रीरत्नकूटा-वे कुल मिलाकर दस थीं ॥ ११ ॥
ऋषिर्जातोऽत्रिवंशे तु तासां भर्ता प्रभाकरः । रुद्रायां जनयामास सुतं सोमं यशस्विनम् ॥ १२ ॥
अत्रिकुलमें उत्पन्न महर्षि प्रभाकर उन सबके पति हुए । उन्होंने रुद्राके गर्भसे यशस्वी सोमको पुत्ररूपमें उत्पन्न किया ॥ १२ ॥
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् । तमोऽभिभूते लोके च प्रभा येन प्रवर्तिता ॥ १३ ॥
राहुसे आहत होकर जब सूर्य आकाशसे पृथ्वीपर गिरने लगे और समस्त संसारमें अन्धकार छा गया, उस समय प्रभाकरने ही अपनी प्रभा फैलायी ॥ १३ ॥
स्वस्ति तेऽस्त्विति चोक्तो वै पतमानो दिवाकरः । वचनात् तस्य विप्रर्षेर्न पपात दिवो महीम् ॥ १४ ॥
महर्षिने गिरते हुए सूर्यको 'तुम्हारा कल्याण हो' यह कहकर आशीर्वाद दिया । उन ब्रह्मर्षिके इस वचनसे सूर्यदेव पृथ्वीपर नहीं गिरे ॥ १४ ॥
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः । यज्ञेष्वत्रेर्धनं चैव सुरैर्यस्य प्रवर्तितम् ॥ १५ ॥
महातपस्वी प्रभाकरने सब गोत्रोंमें अत्रिगोत्रको ही श्रेष्ठता स्थापित की । अत्रिके वज्ञोंमें उन्हींके प्रभावसे देवताओंने धन प्रस्तुत किया था ॥ १५ ॥
स तासु जनयामास पुत्रिकासु सनामकान् । दश पुत्रान् महात्मा स तपस्युग्रे रतान् सदा ॥ १६ ॥
महात्मा प्रभाकरने रौद्राश्वकी पुत्रिका-धर्मके अनुसार प्राप्त हुई कन्याओंके गर्भसे एकसे ही नामवाले दस पुत्रोंको जन्म दिया, जो सदा उग्र तपस्या तत्पर रहनेवाले थे ॥ १६ ॥
ते तु गोत्रकरा राजन्नृषयो वेदपारगाः । स्वस्त्यात्रेया इति ख्याताः किं त्वत्रिधनवर्जिताः ॥ १७ ॥
राजन् ! वे सब-केसब वेदोंके पारङ्गत विद्वान् तथा गोत्र-प्रवर्तक ऋषि हुए । स्वस्त्यात्रेय नामसे उनकी ख्याति हुई, परंतु वे अत्रिगोत्री पिताके धनसे वलित रहे (क्योंकि पुत्रिका-धर्मके अनुसार वे अपने नानाके पुत्र थे) ॥ १७ ॥
कक्षेयोस्तनयाश्चासंस्त्रय एव महारथाः । सभानरश्चाक्षुषश्च परमन्युस्तथैव च ॥ १८ ॥
कलेयुके सभानर, चाक्षुष और परमन्यु-ये तीन पुत्र उत्पन्न हुए । तीनों ही महारथी थे ॥ १८ ॥
सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः । कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः ॥ १९ ॥
सभानरका पुत्र विद्वान् राजा कालानल हुआ । कालानलका धर्मज्ञ पुत्र सृञ्जय नामसे विख्यात हुआ ॥ १९ ॥
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरञ्जयः । जनमेजयो महाराज पुरञ्जयसुतोऽभवत् ॥ २० ॥
सृञ्जयके पुत्र वीर राजा पुरञ्जय हुए । महाराज ! पुरञ्जयका पुत्र जनमेजय हुआ ॥ २० ॥
जनमेजयस्य राजर्षेर्महाशालोऽभवत् सुतः । देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि ॥ २१ ॥
राजर्षि जनमेजयके पुत्र महाशाल हुए, जो देवताओंमें भी विख्यात थे और इस पृथ्वीपर भी उनका यश फैला हुआ था ॥ २१ ॥
महामना नाम सुतो महाशालस्य धार्मिकः । जज्ञे वीरः सुरगणैः पूजितः सुमहायशाः ॥ २२ ॥
महाशालके धार्मिक पुत्रका नाम महामना था । वे एक वीर पुत्र के रूपमें उत्पन्न हुए थे । महायशस्वी महामनाका देवता भी सम्मान करते थे ॥ २२ ॥
महामनास्तु पुत्रौ द्वौ जनयामास भारत । उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम् ॥ २३ ॥
भरतनन्दन ! महामनाने दो पुत्रोंको जन्म दिया-धर्मज्ञ उशीनर और महाबली तितिक्षु ॥ २३ ॥
ऊशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः । नृगा कृमी नवा दर्वा पञ्चमी च दॄषद्वती ॥ २४ ॥
उशीनरकी पाँच पलियाँ थीं, जो राजर्षियोंके कुलमें उत्पन्न हुई थीं । उनके नाम इस प्रकार हैं-नृगा, कृमी, नवा, दर्वा और पाँचवीं दृषद्वती ॥ २४ ॥
उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः । तपसा वै सुमहता जाता वृद्धस्य भारत ॥ २५ ॥
उनके गर्भसे उशीनरके पाँच पुत्र हुए, जो अपने वंशकी मर्यादाको ऊँचे उठानेवाले थे । भारत ! वे अपने वृद्ध पिताके महान् तपसे उत्पन्न हुए थे ॥ २५ ॥
नृगायास्तु नृगः पुत्रः कृम्यां कृमिरजायत । नवायास्तु नवः पुत्रो दर्वायाः सुव्रतोऽभवत् ॥ २६ ॥
नृगाके पुत्र नृग थे, कृमीके गर्भसे कृमिका जन्म हुआ था, नवाके पुत्र नव तथा दकेि सुव्रत हुए ॥ २६ ॥
दृषद्वत्यास्तु सञ्जज्ञे शिबिरौशीनरो नृपः । शिबेस्तु शिबयस्तात योधेयास्तु नृगस्य ह ॥ २७ ॥
तात ! दृषद्वतीके गर्भसे उशीनरकुमार राजा शिबिका जन्म हुआ । शिबिको शिविदेशका राज्य मिला और नृगको यौधेय प्रदेशका ॥ २७ ॥
नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी । सुव्रतस्य तथाम्बष्ठा शिबिपुत्रान्निबोध मे ॥ २८ ॥
नवको नवराष्ट्र तथा कृमिको कृमिलापुरीका राज्य प्राप्त हुआ । सुव्रतके अधिकारमें अम्बष्ठ देश आया । अब शिविके पुत्रोंका वर्णन सुनो ॥ २८ ॥
शिबेश्च पुत्राश्चत्वारो वीरास्त्रैलोक्यविश्रुताः । वृषदर्भः सुवीरश्च मद्रकः कैकयस्तथा ॥ २९ ॥
शिबिके चार वीर पुत्र हुए-वृषदर्भ, सुवीर, मद्रक तथा कैकय । ये चारों राजकुमार तीनों लोकोंमें विख्यात थे ॥ २९ ॥
तेषां जनपदाः स्फीताः केकया मद्रकास्तथा । वृषदर्भाः सुवीराश्च तितिक्षोस्तु प्रजाः शृणु ॥ ३० ॥
इनके समृद्धिशाली जनपद भी इन्हींके नामसे प्रसिद्ध होकर वृषदर्भ, सुवीर, मद्रक तथा केकय कहलाये । अब तितिक्षुकी संततिका वर्णन सुनो ॥ ३० ॥
तैतिक्षवोऽभवद् राजा पूर्वस्यां दिशि भारत । उषद्रथो महाबाहुस्तस्य फेनः सुतोऽभवत् ॥ ३१ ॥
भारत ! तितिक्षुके पुत्र महाबाहु राजा उघद्रथ हुए, जो पूर्व दिशाके अधिपति थे । इनके पुत्रका नाम फेन था ॥ ३१ ॥
फेनात् तु सुतपा जज्ञे सुतः सुतपसो बलिः । जातो मानुषयोनौ तु स राजा काञ्चनेषुधीः ॥ ३२ ॥
फेनसे सुतपाका जन्म हुआ । सुतपाके पुत्र बलि थे । दानवराज बलि ही मनुष्ययोनिमें जन्म लेकर राजा बलिके नामसे विख्यात हुए । वे सोनेका तरकस रखते थे ॥ ३२ ॥
महायोगी स तु बलिर्बभूव नृपतिः पुरा । पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि ॥ ३३ ॥
पूर्वकालमें राजा बलि महान् योगी थे । उन्होंने इस भूतलपर वंशकी वृद्धि करनेवाले पाँच पुत्र उत्पन्न किये ॥ ३३ ॥
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस्तथैव च । पुण्ड्रः कलिङ्गश्च तथा बालेयं क्षत्रमुच्यते ॥ ३४ ॥
उनमें सबसे पहले अङ्गकी उत्पत्ति हुई । तत्पश्चात् क्रमश: वन, सुहा, पुण्ड तथा कलिङ्ग उत्पन्न हुए । ये सब लोग बालेय क्षत्रिय कहलाते हैं ॥ ३४ ॥
बालेया ब्राह्मणाश्चैव तस्य वंशकरा भुवि । बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन भारत ॥ ३५ ॥ महायोगित्वमायुश्च कल्पस्य परिमाणतः । सङ्ग्रामे वाप्यजेयत्वं धर्मं चैव प्रधानता ॥ ३६ ॥ त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा । बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् ॥ ३७ ॥ चतुरो नियतान् वर्णांस्त्वं च स्थापयिता भुवि । इत्युक्तो विभुना राजा बलिः शान्तिं परां ययौ ॥ ३८ ॥
बलिके कुलमें बालेय ब्राह्मण भी हुए, जो इस भूतलपर उनके वंशकी वृद्धि करनेवाले थे । भरतनन्दन ! ब्रह्माजीने बलिपर प्रसन्न होकर उन्हें निम्राङ्कित वर दिये थे-'तुम महायोगी होओगे, तुम्हारी आयु एक कल्पकी होगी, तुम युद्धमें अजेय होओगे, धर्ममें तुम्हारी प्रधानता होगी, तुम तीनों लोकोंकी देखभाल करोगे (अथवा तुम तीनों लोकोंकी सभी बातें प्रत्यक्षकी भाँति देखोगे) । तुम्हारी संतति श्रेष्ठ समझी जायगी, बलमें तुम्हारी समानता करनेवाला कोई न होगा, तुम धर्मतत्त्वके ज्ञाता होओगे तथा भूतलपर चारों वर्णोको नियन्त्रणमें रखकर उन्हें मर्यादाके भीतर स्थापित करोगे । ' भगवान् ब्रह्माजीके ऐसा कहनेपर राजा बलिको बड़ी शान्ति मिली ॥ ३५-३८ ॥
तस्य ते तनयाः सर्वे क्षेत्रजा मुनिपुङ्गवात् । संभूता दीर्घतपसो सुदेक्ष्णायां महौजसः ॥ ३९ ॥
उनके वे सभी पुत्र क्षेत्रज थे । मुनिवर दीर्घतपाद्वारा रानी सुदेष्णाके गर्भसे प्रकट हुए थे । उनका बल महान् था ॥ ३९ ॥
बलिस्तानभिषिच्येह पञ्च पुत्रानकल्मषान् । कृतार्थः सोऽपि योगात्मा योगमाश्रित्य स प्रभुः ॥ ४० ॥ अधृष्यः सर्वभूतानां कालापेक्षी चरन्नपि । कालेन महता राजन् स्वं च स्थानमुपागमत् ॥ ४१ ॥
राजा बलिने उन पाँचों निष्पाप पुत्रोंको विभिन्न राज्योंपर अभिषिक्त करके अपनेको कृतार्थ माना । उनका मन सदा योगमें लगा रहता था । वे योगका आश्रय ले समस्त प्राणियोंके लिये अजेय हो गये थे । कालकी प्रतीक्षा करते हुए सर्वत्र विचरते थे । राजन् ! दीर्घकालके पश्चात् उन्हें अपना स्थान (सुतललोक) उपलब्ध हुआ ॥ ४०-४१ ॥
तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः । कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य मे शृणु ॥ ४२ ॥
उनके पाँच पुत्रोंके अधिकारमें जो जनपद थे, उनके नाम इस प्रकार हैं-अङ्ग, वन, सुश, कलिङ्ग और पुण्ड्रक । अब तुम मुझसे अङ्गकी संतानोंका वर्णन सुनो ॥ ४२ ॥
अङ्गपुत्रो महानासीद् राजेन्द्रो दधिवाहनः । दधिवाहनपुत्रस्तु राजा दिविरथोऽभवत् ॥ ४३ ॥
अनके पुत्र महान् राजाधिराज दधिवाहन थे और दधिवाहनके पुत्र राजा दिविरथ हुए ॥ ४३ ॥
पुत्रो दिविरथस्यासीच्छक्रतुल्यपराक्रमः । विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ॥ ४४ ॥
दिविरथके पुत्र इन्द्रतुल्य पराक्रमी और विद्वान् थे । उनका नाम धर्मरथ था । धर्मरथके पुत्र चित्ररथ हुए ॥ ४४ ॥
तेन चित्ररथेनाथ तदा विष्णुपदे गिरौ । यजता सह शक्रेण सोमः पीतो महात्मना ॥ ४५ ॥
राजा चित्ररथ जय विष्णुपद पर्वतपर यज्ञ करते थे, उस समय उन महामना नरेशने इन्द्रके साथ बैठकर सोमपान किया था ॥ ४५ ॥
अथ चित्ररथस्यापि पुत्रो दशरथोऽभवत् । लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥ ४६ ॥
चित्ररथके पुत्र दशरथ हुए, जिनका दूसरा नाम लोमपाद था तथा शान्ता जिनकी पुत्री थी ॥ ४६ ॥
तस्य दाशरथिर्वीरश्चतुरङ्गो महायशाः । ऋश्यशृङ्गप्रसादेन जज्ञे कुलविवर्धनः ॥ ४७ ॥
उन लोमपाद या दशरथके पुत्र महायशस्वी वीर चतुरङ्ग हुए, जो ऋष्यशृङ्ग मुनिकी कृपासे उत्पन्न हुए थे । चतुरङ्ग अपने कुलकी वृद्धि करनेवाले थे ॥ ४७ ॥
चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः । पृथुलाक्षसुतो राजा चम्पो नामा महायशाः ॥ ४८ ॥
चतुरङ्गके पुत्र पृथुलाक्ष कहे गये हैं । पृथुलाक्षके पुत्र महायशस्वी राजा चम्प हुए ॥ ४८ ॥
चम्पस्य तु पुरी चम्पा या मालिन्यभवत् पुरा । पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् ॥ ४९ ॥
चम्पकी राजधानी चम्या थी, जो पहले मालिनीके नामसे प्रसिद्ध थी । चम्पके पुत्र हर्यङ्ग हुए, जो पूर्णभद्र नामक मुनिकी कृपासे उत्पन्न हुए थे ॥ ४९ ॥
ततो वैभाण्डकिस्तस्य वारणं शक्रवारणम् । अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् ॥ ५० ॥
विभाण्डकपुत्र ऋष्यशृङ्गने हङ्गकी सबारीके लिये इन्द्रके उत्तम वाहन गजराज ऐरावतको मन्त्रोंद्वारा स्वर्गसे भूतलपर उतारा था ॥ ५० ॥
हर्यङ्गस्य तु दायादो राजा भद्ररथः स्मृतः । पुत्रो भद्ररथस्यासीद्बृहत्कर्मा प्रजेश्वरः ॥ ५१ ॥
हर्वङ्गके पुत्र राजा भद्ररथ कहे गये हैं । भद्ररथके पुत्र राजा बृहत्कर्मा थे ॥ ५१ ॥
बृहद्दर्भः सुतस्तस्य तस्माज्जज्ञे बृहन्मनाः । बृहन्मनास्तु राजेन्द्र जनयामास वै सुतम् ॥ ५२ ॥ नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः । आसीद् दृढरथस्यापि विश्वजिज्जनमेजय । दायादस्तस्य कर्णस्तु विकर्णस्तस्य चात्मजः ॥ ५३ ॥
बृहत्कर्माके पुत्र बृहद्दर्भ थे, उनसे बृहन्मनाका जन्म हुआ । राजेन्द्र ! बृहन्मनाने जयद्रथ नामक पुत्रको जन्म दिया, जिससे राजा दृढरथकी उत्पत्ति हुई । जनमेजय ! दृढरथके पुत्र विश्वजित् हुए ॥ ५२-५३ ॥
तस्य पुत्रशतं त्वासीदङ्गानां कुलवर्धनम् । बृहद्दर्भसुतो यस्तु राजा नाम्ना बृहन्मनाः ॥ ५४ ॥
विश्वजित्के पुत्र कर्ण तथा कर्णके पुत्र विकर्ण हुए । विकर्णक सौ पुत्र थे, जो अङ्गवंशकी वृद्धि करनेवाले थे ॥ ५४ ॥
तस्य पत्नीद्वयं चासीच्चैद्यस्यैते सुते शुभे । यशोदेवी च सत्या च ताभ्यां वंशस्तु भिद्यते ॥ ५५ ॥
बृहद्दर्भका जो बृहन्मना नामसे प्रसिद्ध पुत्र था, उसकी दो पलियाँ चौं । ये दोनों ही चेदिराजकी सुन्दरी कन्याएँ थीं । एकका नाम यशोदेवी था और दूसरीका सत्या । उन दोनोंके द्वारा उस वंशमें भेद हो गया अर्थात् दोनोंकी पृथक्-पृथक् वंश-परम्परा चली ॥ ५५ ॥
जयद्रथस्तु राजेन्द्र यशोदेव्यां व्यजायत । ब्रह्मक्षत्रोत्तरः सत्यां विजयो नाम विश्रुतः ॥ ५६ ॥
राजेन्द्र ! बृहन्मनाका जो जयद्रथ नामक पुत्र था, वह यशोदेवीके गर्भसे उत्पन्न हुआ था तथा उनका दूसरा पुत्र, जो विजय नामसे विख्यात था, सत्याके पेटसे पैदा हुआ था । वह शान्ति आदि गुणोंमें ब्राह्मणोंसे और शौर्य आदि गुणोंमें क्षत्रियोंसे भी उत्कृष्ट था ॥ ५६ ॥
विजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः । धृतव्रतस्य पुत्रस्तु सत्यकर्मा महायशाः ॥ ५७ ॥
विजयका पुत्र धृति और धृतिका पुत्र धृतव्रत था । धृतव्रतके पुत्र महायशस्वी सत्यकर्मा हुए ॥ ५७ ॥
सत्यकर्मसुतश्चापि सूतस्त्वधिरथस्तु वै । यः कर्णं प्रति जग्राह ततः कर्णस्तु सूतजः ॥ ५८ ॥
सत्यकर्माका पुत्र अधिरथ नामक सूत हुआ, जिसने कर्णको गोद लिया था । इसीलिये कर्णको सूतपुत्र कहा जाता है ॥ ५८ ॥
एतद् ते कथितं सर्वं कर्णं प्रति महाबलम् । कर्णस्य वृषसेनस्तु वृषस्तस्यात्मजः स्मृतः ॥ ५९ ॥
राजन् ! यह सब मैंने तुम्हें महाबली कर्णके विषयमें बताया है । कर्णका पुत्र वृषसेन हुआ और वृषसेनका पुत्र वृष कहा गया है ॥ ५९ ॥
एतेऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया । सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥ ६० ॥
ये सब अङ्गवंशी राजा मेरे द्वारा बताये गये हैं, जो सत्यव्रती, महात्मा, पुत्रवान् तथा महारथी थे ॥ ६० ॥
ऋचेयोस्तु महाराज रौद्राश्वतनयस्य ह । शृणु वंशमनुप्रोक्तं यत्र जातोऽसि पार्थिव ॥ ६१ ॥
महाराज ! पृथ्वीनाथ ! अब मैं रौद्राश्वकुमार ऋचेयुके वंशका वर्णन करूँगा, जिसमें तुम्हारा जन्म हुआ है । तुम इसे सुनो ॥ ६१ ॥
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि ॥ कुक्षेयुवंशानुकीर्तनं नाम एकत्रिंशोऽध्यायः
इस प्रकार प्रोगहाभारत खिलभाग हरिवंशके अन्तर्गत हरिवंशपर्वमें कुयुवंशका वर्णनविषयक इकतीसवाँ अध्याय पूरा हुआ ॥ ३१ ॥
GO TOP
|