श्रीहरिवंशपुराण हरिवंश पर्व द्वात्रिंशोऽध्यायः
पुरुवंशानुकीर्तनम्
पूरुके वंशके अन्तर्गत ऋचेयुकी वंशपरम्परा-अजमीढवंश, पाञ्चाल एवं सोमकवंश, कौरववंश तथा तुर्वसु, द्रुह्यु और अनुकी संततिका वर्णन
वैशम्पायन उवाच अनाधृष्यस्तु राजर्षिर्ऋचेयुश्चैकराट् स्मृतः । ऋचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ॥ १ ॥
वैशम्पायनजी कहते हैं-जनमेजय ! राजर्षि ऋचेयु एकच्छत्र सम्राट् माने गये हैं । वे दूसरोंके लिये अजेय थे । ऋचेयुकी पत्नीका नाम ज्वलना था, जो तक्षक नागकी पुत्री थी ॥ १ ॥
तस्यां स देव्यां राजर्षिर्मतिनारो महीपतिः । मतिनारसुताश्चासंस्त्रयः परमधार्मिकाः ॥ २ ॥ तंसुराद्यः प्रतिरथः सुबाहुश्चैव धार्मिकः । गौरी कन्या च विख्याता मान्धातृजननी शुभा ॥ ३ ॥
महारानी चलनाके गर्भसे पृथ्वीपति राजर्षि मतिनारका जन्म हुआ । मतिनारके तीन परम धर्मात्मा पुत्र हुए-प्रथम तंसु, दूसरे प्रतिरथ और तीसरे धर्मात्मा सुबाहु । मतिनारके एक कन्या भी हुई थी, जो गौरी नामसे विख्यात थी । शुभलक्षणा गौरी ही राजा मान्धाताकी जननी हुई ॥ २-३ ॥
सर्वे वेदविदस्तत्र ब्रह्मण्याः सत्यवादिनः । सर्वे कृतास्त्रा बलिनः सर्वे युद्धविशारदाः ॥ ४ ॥
मतिनारके सभी पुत्र वेदवेत्ता, ब्राह्मणभक्त, सत्यवादी, अस्त्रविद्याके विद्वान्, बलवान् तथा युद्धकुशल थे ॥ ४ ॥
पुत्रः प्रतिरथस्यासीत्कण्वः समभवन्नृपः । मेधातिथिः सुतस्तस्य यस्मात्काण्वायना द्विजाः ॥ ५ ॥
मतिनारके दूसरे पुत्र प्रतिरथके बेटेका नाम कण्व था । कण्व राजा थे । कण्वके पुत्र मेधातिथि हुए, जिनसे काण्वायन ब्राह्मणोंकी परम्परा प्रचलित हुई ॥ ५ ॥
ईलिनी भूप यस्यासीत् कन्या वै जनमेजय । ब्रह्मवादिन्यधि स्त्रीं च तंसुस्तामभ्यगच्छत ॥ ६ ॥
राजा जनमेजय ! जिनकी कन्या इलिनी नामसे प्रसिद्ध हुई थी, वे ईलिन नामक नरेश ब्रह्मवादी ब्राह्मणसमुदायमें उत्कृष्ट माने जाते थे । उनकी उस ईलिनी नामक कन्याको तंसुने पत्नीरूपमें प्राप्त किया ॥ ६ ॥
तंसोः सुरोधो राजर्षिर्धर्मनेत्रो महायशाः । ब्रह्मवादी पराक्रान्तस्तस्य भार्योपदानवी ॥ ७ ॥ उपदानवी सुताँल्लेभे चतुरस्त्वैलिकात्मजान् । दुष्यन्तमथ सुष्मन्तं प्रवीरमनघं तथा ॥ ८ ॥
तंसुके महायशस्वी राजर्षि सुरोध हुए, जो धर्मके प्रवर्तक होनेसे धर्मनेत्र कहलाते थे । वे ब्रह्मवादी और पराक्रमी थे । उनकी पत्नी उपदानवी थी । उपदानवीने चार पुत्र प्राप्त किये, जो दुष्यन्त, सुष्मन्त, प्रवीर और अनघके नामसे विख्यात थे । ये चारों ईलिनीकुमार सुरोध या धर्मनेत्रके पुत्र थे ॥ ७-८ ॥
दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान् । स सर्वदमनो नाम नागायुतबलो महान् ॥ ९ ॥
दुष्यन्तके पुत्रका नाम भरत था । वे बड़े पराक्रमी थे । सबका दमन करनेके कारण उनका दूसरा नाम सर्वदमन भी था । महान् वीर भरतमें दस हजार हाथियोंका बल था ॥ ९ ॥
चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः । शकुन्तलायां भरतो यस्य नाम्ना स्थ भारताः ॥ १० ॥
महात्मा दुष्यन्तके वीर्य और शकुन्तलाके गर्भसे चक्रवर्ती भरत पुत्ररूपमें उत्पन्न हुए थे, जिनके नामपर तुमलोग भारत कहलाते हो ॥ १० ॥
दुष्यन्तं प्रति राजानं वागुवाचाशरीरिणी । माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥ ११ ॥ भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् । रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ॥ १२ ॥ त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला । भरतस्य विनष्टेषु तनयेषु महीपतेः ॥ १३ ॥ मातॄणां तात कोपेन मया ते कतिथं पुरा । बृहस्पतेराङ्गिरसः पुत्रो राजन् महामुनिः । संक्रामितो भरद्वाजो मरुद्भिः ऋतुभिर्विभुः ॥ १४ ॥
कहते हैं-दुष्यन्तने तपोवनमें जाकर शकुन्तलाके साथ गान्धर्व-विवाह किया था और अपनी राजधानीको लौटकर उसके विषयमें कुछ बताया नहीं था । जब शकुन्तला भरतको लेकर दुष्यन्तके यहाँ गयी, तब वे उसे पहचाननेमें भूल करने लगे । उस समय) आकाशवाणीने राजा दुष्यन्तको सम्बोधित करके कहा' दुष्यन्त ! माता तो केवल चमड़ेकी धौंकनीके समान है, पुत्रपर अधिकार तो पिताका ही है । पुत्र जिसके द्वारा जन्म ग्रहण करता है, उसीका स्वरूप होता है । तुम इस पुत्रका पालन-पोषण करो, शकुन्तलाका अपमान मत करो । नरदेव ! अपने ही वीर्यसे उत्पन्न हुआ पुत्र अपने पिताको यमलोकसे (निकालकर स्वर्गलोकको) ले जाता है । इस पुत्रके आधान करनेवाले तुम्हीं हो'-शकुन्तलाने यह बात ठीक ही कही है' । राजा भरतके कई पुत्र होकर मर गये । तात ! माताओंके क्रोधसे ऐसा हुआ था । यह बात मैं तुम्हें पहले (आदिपर्वमें) बता चुका हूँ । राजन् ! भरतके यज्ञमें आये हुए देवताओंने भरतके लिये अङ्गिरा-नन्दन बृहस्पतिजीके पुत्र महामुनि भरद्वाजको ही पुत्र बनाकर दे दिया ॥ ११-१४ ॥
अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः । धर्मसंक्रमणं चापि मरुद्भिर्भरताय वै ॥ १५ ॥ अयोजयद् भरद्वाजो मरुद्भिः क्रतुभिर्हि तम् । पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि ॥ १६ ॥ ततोऽथ वितथो नाम भरद्वाजसुतोऽभवत् । ततोऽथ वितथे जाते भरतस्तु दिवं ययौ ॥ १७ ॥ वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ । स राजा वितथः पुत्राञ्जनयामास पञ्च वै ॥ १८ ॥ सुहोत्रं च सुहोतारं गयं गर्गं तथैव च । कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् ॥ १९ ॥ काशिकश्च महासत्त्वस्तथा गृत्समतिर्नृपः । तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः ॥ २० ॥ काशिकस्य तु काशेयः पुत्रो दीर्घतपास्तथा । अजमीढोऽपरो वंशः श्रूयतां पुरुषर्षभः ॥ २१ ॥ सुहोत्रस्य बृहत् पुत्रो बृहतस्तनयास्त्रयः । अजमीढो द्विमीढश्च पुरुमीढश्च वीर्यवान् ॥ २२ ॥
इसी प्रसङ्गमें बुद्धिमान् भरद्वाजके धर्मसंक्रमणकी यह बात कही जाती है । मरुद्रणोंने भरतको पुत्ररूपमें जब भरद्वाजको ही अर्पित कर दिया, तब भरद्वाजने भरतसे देवताओंसहित यज्ञका अनुष्ठान करवाया । इसके पहले भरतके पुत्र-जन्मका सारा प्रयास वितथ (व्यर्थ) हो चुका था । भरद्वाजके प्रयनसे जो पुत्र उत्पन्न हुआ, उसका नाम वितथ हुआ । वितथका जन्म हो जानेपर भरत स्वर्गवासी हो गये । तत्पश्चात् वितथका राज्याभिषेक करके भद्धाजजी भी वनमें चले गये । राजा वितथने पाँच पुत्र उत्पन्न किये-सुहोत्र, सुहोता, गय, गर्ग तथा महात्मा कपिल । सुहोत्रके भी दो पुत्र हुएमहान् शक्तिशाली काशिक तथा राजा गृत्समति । गृत्समतिके पुत्र ब्राह्मण, क्षत्रिय और वैश्य-तीनों वर्गों के लोग हुए । काशिकके दो पुत्र थे-काशेय और दीर्घतपा । पुरुषप्रवर ! अब आजमीढ नामक दूसरे वंशका वर्णन सुनो-पूर्वोक्त राजा सुहोत्रके एक तीसरा पुत्र और था बृहत् । बृहत्के तीन पुत्र हुए-अजमीढ, द्विमीढ और पराक्रमी पुरुमीठ ॥ १५-२२ ॥
अजमीढस्य पत्न्यस्तु तिस्रो वै यशसान्विताः । नीलिनी केशिनी चैव धूमिनी च वराङ्गना ॥ २३ ॥
अजमीढकी तीन स्त्रियाँ थीं । तीनों ही बड़ी यशस्विनी थी । उनके नाम थे-नौलिनी, केशिनी और स्त्रियों में श्रेष्ठ धूमिनी ॥ २३ ॥
अजमीढस्य नीलिन्यां सुशान्तिरुदपद्यत । पुरुजातिः सुशान्तेस्तु वाह्याश्वः पुरुजातितः ॥ २४ ॥ वाह्याश्वतनयाः पञ्च बभूवुरमरोपमाः ॥ २५ ॥
अजमीढके नीलिनीके गर्भसे सुशान्ति नामक पुत्र हुआ । सुशान्तिसे पुरुजाति और पुरुजातिसे वाह्याश्वका जन्म हुआ । वायाश्चके पाँच देवोपम पुत्र हुए ॥ २४-२५ ॥
मुद्गलः सृञ्जयश्चैव राजा बृहदिषुः स्मृतः । यवीनरश्च विक्रान्तः कृमिलाश्वश्च पञ्चमः ॥ २६ ॥
उनके नाम इस प्रकार हैं-मुद्रल, सृञ्जय, राजा बृहदिषु, पराक्रमी यवीनर तथा पाँचवें कृमिलाश्व ॥ २६ ॥
पञ्चैते रक्षणायालं देशानामिति विश्रुताः । पञ्चानां विद्धि पञ्चालान् स्फीतैर्जनपदैर्वृतान् ॥ २७ ॥
ये पाँचों अपने अधिकारमें आये हुए देशोंकी रक्षाके लिये अलं (समर्थ) थे, इसलिये समृद्धिशाली जनपदोंसे युक्त उन देशोंको पञ्चाल समझो ॥ २७ ॥
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः । मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ॥ २८ ॥ सर्व एते महात्मानः क्षत्रोपेता द्विजातयः । एते ह्यङ्गिरसः पक्षं संश्रिताः कण्वमौद्गलाः ॥ २९ ॥
उन देशोंकी रक्षाके लिये अलं होनेसे ये पाँचों वीर पञ्चाल नामसे विख्यात हुए । मुगलके पुत्र महायशस्वी मौद्गल्य थे । ये सब-के-सब महात्मा क्षात्रधर्मसे युक्त ब्राह्मण थे । ये अङ्गिराके पक्षका आश्रय लेकर कण्वमौद्गल कहलाये ॥ २८-२९ ॥
मौद्गलस्य सुतो ज्येष्ठो ब्रह्मर्षिः सुमहायशाः । इन्द्रसेनो यतो गर्भं वध्र्यश्वं प्रत्यपद्यत ॥ ३० ॥
मौद्गलके ज्येष्ठ पुत्र महायशस्वी ब्रह्मर्षि इन्द्रसेन हुए, जिनसे वध्यश्वका जन्म हुआ ॥ ३० ॥
वध्र्यश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः । दिवोदासश्च राजर्षिरहल्या च यशस्विनी ॥ ३१ ॥
वध्याश्चद्वारा मेनकाके गर्भसे एक पुत्र और एक कन्याका जन्म हुआ, ऐसी प्रसिद्धि है । पुत्रका नाम दिवोदास था, जो राजर्षि एवं ब्रह्मर्षि थे । कन्या यशस्विनी अहल्या थी ॥ ३१ ॥
शरद्वतस्तु दायादमहल्या समसूयत । शतानन्दमृषिश्रेष्ठं तस्यापि सुमहायशाः ॥ ३२ ॥ पुत्रः सत्यधृतिर्नाम धनुर्वेदस्य पारगः । तस्य सत्यधृते रेतो दृष्ट्वाप्सरसमग्रतः ॥ ३३ ॥ अवस्कन्नं शरस्तम्बे मिथुनं समपद्यत । कृपया तच्च जग्राह शन्तनुर्मृगयां गतः ॥ ३४ ॥
अहल्या महर्षि शरद्वान् (गौतम)की पत्नी थी । उसने गौतमके पुत्र मुनिश्रेष्ठ शतानन्दको जन्म दिया । शतानन्दके भी एक महायशस्वी पुत्र उत्पादन हुआ, जिसका नाम सत्यधृति था । (ये सत्यधृति भी अपने पितामहके समान शरद्वान् कहलाते थे । ) सत्यधृति धनुर्वेदके पारङ्गत विद्वान् थे । एक दिन अपने सामने एक अप्सराको उपस्थित देख सत्यधृति (शरद्वान्)-का वीर्य स्खलित होकर सरकंडोंके समूहपर गिर पड़ा । उससे एक बालक और बालिका जुड़वीं संतानें उत्पन्न हुई । उस समय राजा शन्तनु शिकार खेलनेके लिये वनमें गये हुए थे । उन्होंने कृपापूर्वक उन दोनों बालकोंको ले लिया ॥ ३२-३४ ॥
कृपः स्मृतः स वै तस्माद् गौतमी च कृपी तथा । एते शारद्वताः प्रोक्ता एते ते गौतमाः स्मृताः ॥ ३५ ॥
कृपापूर्वक ग्रहण करनेके कारण बालकका नाम कृप और उस गौतम बालिकाका नाम कृपी हुआ । ये शतानन्द, सत्यधृति और कृप शारद्वत कहे गये हैं तथा ये गौतम भी कहलाते हैं ॥ ३५ ॥
अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य संततिम् । दिवोदासस्य दायादो ब्रह्मर्षिमित्रयुर्नृप ॥ ३६ ॥ मैत्रायणस्ततः सोमो मैत्रेयास्तु ततः स्मृताः । एते हि संश्रिता: पक्षं क्षत्रोपेतास्तु भार्गवाः ॥ ३७ ॥
नरेश्वर ! अब मैं दिवोदासको संततिका वर्णन करूँगा । दिवोदासके पुत्र ब्रह्मर्षि मित्रयु हुए । मित्रयुसे मैत्रायणका जन्म हुआ । मैत्रायणसे सोम हुए । सोमके वंशज मैत्रेय कहे गये हैं । ये भार्गव-पक्षका आश्रय लेकर क्षत्रोपेत भार्गव कहलाये ॥ ३६-३७ ॥
आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः । सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥ ३८ ॥
महात्मा सृञ्जयके पञ्चजन नामक पुत्र हुआ और पञ्चजनके पुत्र पृथ्वीपति सोमदत्त हुए ॥ ३८ ॥
सोमदत्तस्य दायादः सहदेवो महायशाः । सहदेवसुतश्चापि सोमको नाम पार्थिवः ॥ ३९ ॥
सोमदत्तके पुत्र महायशस्वी सहदेव थे और सहदेवके पुत्र राजा सोमक हुए ॥ ३९ ॥
अजमीढात् पुनर्जातः क्षीणवंशे तु सोमकः । सोमकस्य सुतो जन्तुर्यस्य पुत्रशतं बभौ ॥ ४० ॥
अजमीढवंशी सहदेवसे सोमकका जन्म उस अवस्थामें हुआ जब कि उनकी वंश-परम्परा क्षीण हो चली थी । सोमकके पुत्रका नाम जन्तु था । जिसके स्थानपर सोमकके सौ पुत्र हो गये ॥ ४० ॥
तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः । धृष्टद्युम्नस्तु द्रुपदाद् धृष्टकेतुश्च तत्सुतः ॥ ४१ ॥ अजमीढाः स्मृता ह्येते महात्मानस्तु सोमकाः । पुत्राणामजमीढस्य सोमकत्वं महात्मनः ॥ ४२ ॥
उनमें सबसे छोटे थे पृषत, जो राजा द्रुपदके प्रभावशाली पिता थे । द्रुपदसे धृष्टद्युम्र और धृष्टद्युम्रसे धृष्टकेतुका जन्म हुआ । ये महामनस्वी क्षत्रिय अजमीढ़ और सोमक कहे गये हैं । महामना अजमीढके संतानोंकी ही सोमक संज्ञा हुई ॥ ४१-४२ ॥
महिषी त्वजमीढस्य धूमिनी पुत्रगृद्धिनी । तृतीया तव पूर्वेषां जननी पृथिवीपते ॥ ४३ ॥
राजा अजमीढकी जो धूमिनी नामवाली तीसरी रानी थीं, उनके मनमें पुत्रकी बड़ी लालसा थी । पृथिवीपते ! वे ही तुम्हारे पूर्वजोंकी जननी हुई ॥ ४३ ॥
सा तु पुत्रार्थिनी देवी व्रतचर्यासमन्विता । ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥ ४४ ॥ हुत्वाग्निं विधिवत् सा तु पवित्रमितभोजना । अग्निहोत्रकुशेष्वेव सुष्वाप जनमेजय ॥ ४५ ॥
जनमेजय ! पुत्रकी अभिलाषा रखनेवाली धूमिनी देवी व्रतका पालन करने लगीं । वे दस हजार वर्षांतक अत्यन्त दुष्कर तपस्या करती हुई विधिपूर्वक अग्निमें आहुति देती, पवित्रतापूर्वक परिमित भोजन करतीं और अग्रिहोत्रके कुशॉपर ही सोतीं ॥ ४४-४५ ॥
धूमिन्यास तया देव्या त्वजमीढः समेयिवान् । ऋक्षं संजनयामास धूमवर्णं सुदर्शनम् ॥ ४६ ॥
तदनन्तर राजा अजमीढने देवी धूमिनीके साथ समागम किया । इससे उन्होंने ऋक्ष नामक पुत्रको जन्म दिया । ऋक्ष धूमके समान वर्णवाले एवं सुन्दर दर्शनीय पुरुष थे ॥ ४६ ॥
ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा । यः प्रयागादतिक्रम्य कुरुक्षेत्रं चकार ह ॥ ४७ ॥
ऋक्षसे संवरण और संवरणसे कुरु उत्पन्न हुए । जिन्होंने प्रयागसे जाकर कुरुक्षेत्रको स्थापना की ॥ ४७ ॥
तद्वै तत्स महाभागो वर्षाणि सुबहून्यथ । तप्यमाने तदा शक्रो यत्रास्य वरदो बभौ ॥ ४८ ॥
महाभाग कुरुने उस क्षेत्रमें बहुत वर्षोंतक तप किया । उनके तप करते समय वरदायक भगवान् इन्द्रने वहाँ जाकर उन्हें वर प्रदान किया ॥ ४८ ॥
पुण्यं च रमणीयं च पुण्यकृद्भिर्निषेवितम् । तस्यान्ववायः सुमहांस्तस्य नाम्ना स्थ कौरवाः ॥ ४९ ॥
वह पवित्र एवं रमणीय क्षेत्र पुण्यात्माओंद्वारा सेवित है । कुरुका वंश बहुत बड़ा है । तुमलोग कुरुके ही नामसे कौरव कहलाते हो ॥ ४९ ॥
कुरोश्च पुत्राश्चत्वारः सुधन्वा सुधनुस्तथा । परीक्षिच्च महाबाहुः प्रवरश्चारिमेजयः ॥ ५० ॥
कुरुके चार पुत्र हुए-सुधन्वा, सुधनु, महाबाहु परीक्षित् और श्रेष्ठ वीर अरिमेजय ॥ ५० ॥
सुधन्वनस्तु दायादः सुहोत्रो मतिमांस्ततः । च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थकोविदः ॥ ५१ ॥
सुधन्वाके पुत्र सुहोत्र हुए । सुहोत्रके मतिमान् तथा मतिमान्के पुत्र राजा च्यवन हुए, जो धर्म और अर्थके ज्ञाता थे ॥ ५१ ॥
च्यवनात् कृतयज्ञस्तु इष्ट्वा यज्ञैः स धर्मवित् । विश्रुतं जनयामास पुत्रमिन्द्रसमं नृपः ॥ ५२ ॥
च्यवनसे कृतयज्ञ हुए । उन धर्मज्ञ नरेशने यज्ञ करके इन्द्रके समान सुविख्यात पराक्रमी पुत्रको जन्म दिया ॥ ५२ ॥
चैद्योपरिचरं वीरं वसुं नामान्तरिक्षगम् । चैद्योपरिचराज्जज्ञे गिरिका सप्त मानवान् ॥ ५३ ॥
उसका नाम था उपरिचर वसु । वे वसु चेदि देशके निवासी थे और आकाशमार्गसे चलते थे । चेदिदेशीय उपरिचर वसुसे उनकी पत्नी गिरिकाने सात मनुष्योंको उत्पन्न किया ॥ ५३ ॥
महारथो मगधराड् विश्रुतो यो बृहद्रथः । प्रत्यग्रहः कुशश्चैव यमाहुर्मणिवाहनम् ॥ ५४ ॥
उनमें प्रथम संतान थे सुविख्यात महारथी राजा बृहद्रथ, जो मगध देशके अधिपति थे । दूसरे पुत्रका नाम प्रत्यग्रह था । तीसरे राजा कुश थे, जिन्हें मणिवाहन भी कहते हैं । चौथे मारुत, पाँचवें यदु और छठे श्रेष्ठतम पुरुष मत्स्य थे । सातवीं संतान कन्या थी, जो काली (या सत्यवती) कहलायी ॥ ५४ ॥
मारुतश्च यदुश्चैव मत्स्यः काली च सत्तमः । बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ॥ ५५ ॥ कुशाग्रस्यात्मजो विद्वान् वृषभो नाम वीर्यवान् । वृषभस्य तु दायादः पुष्पवान्नाम धार्मिकः ॥ ५६ ॥ दायादस्तस्य विक्रान्तो राजा सत्यहितः स्मृतः ॥ ५७ ॥
बृहद्रथका पुत्र कुशाग्र नामसे विख्यात हुआ । कुशाग्रके पुत्र वृषभ थे, जो विद्वान् और बलवान् थे । वृषभका पुत्र धर्मात्मा पुष्पवान् था । उसके पुत्र पराक्रमी राजा सत्यहित हुए ॥ ५५-५७ ॥
तस्य पुत्रोऽथ धर्मात्मा नाम्ना ऊर्जस्तु जज्ञिवान् । ऊर्जस्य सम्भवः पुत्रो यस्य जज्ञे स वीर्यवान् ॥ ५८ ॥
सत्यहितके धर्मात्मा कर्ज नामक पुत्र उत्पन्न हुआ । ऊर्जके पुत्रका नाम सम्भव था (जिसे बृहद्रथ भी कहते हैं) । इसीसे पराक्रमी राजा (जरासंध)की उत्पत्ति हुई थी ॥ ५८ ॥
शकले द्वे स वै जातो जरया संधितः स तु । जरया संधितो यस्माज्जरासंधस्ततः स्मृतः ॥ ५९ ॥
वह आधे-आधे शरीरके दो टुकड़ोंके रूपमें (दो माताओंके गर्भसे) उत्पन्न हुआ था । इन दोनों टुकड़ोंको जरा नामवाली राक्षसीने जोड़ दिया । जरासे संधित (जोड़ा गया) होनेसे उसका नाम जरासंध हुआ ॥ ५९ ॥
सर्वक्षत्रस्य जेतासौ जरासंधो महाबलः । जरासंधस्य पुत्रो वै सहदेवः प्रतापवान् ॥ ६० ॥
महाबली जरासंधने सम्पूर्ण क्षत्रिय समुदायको जीत लिया था । उसका पुत्र प्रतापी सहदेव था ॥ ६० ॥
सहदेवात्मजः श्रीमानुदायुः स महायशाः । उदायुर्जनयामास पुत्रं परमधार्मिकम् ॥ ६१ ॥ श्रुतधर्मेति नामानं मगधान्योऽवसद् विभुः । परीक्षितस्तु दायादो धार्मिको जनमेजयः ॥ ६२ ॥ जनमेजयस्य दायादास्त्रय एव महारथाः । श्रुतसेनोग्रसेनौ च भीमसेनश्च नामतः ॥ ६३ ॥ एते सर्वे महाभागा विक्रान्ता बलशालिनः । जनमेजयस्य पुत्रो तु सुरथो मतिमांस्तथा ॥ ६४ ॥
सहदेवके कान्तिमान् पुत्र महायशस्वी उदायु हुए । उदायुने श्रुतधर्मा नामक परम धर्मात्मा पुत्रको जन्म दिया, जो वैभवसम्पन्न होकर मगध देशमें निवास करता था । (कुरुके दूसरे पुत्र) परीक्षितके आत्मज धर्मात्मा जनमेजय हुए । जनमेजयके श्रुतसैन, उग्रसेन और भीमसेन-ये तीन महारथी पुत्र थे । ये सभी महाभाग राजकुमार पराक्रमी तथा बलशाली थे । जनमेजयके दो पुत्र हुए सुरथ और मतिमान् ॥ ६१-६४ ॥
सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः । विदूरथस्य दायाद ऋक्ष एव महारथः ॥ ६५ ॥ द्वितीयः स बभौ राजा नाम्ना तेनैव संज्ञितः । द्वावृक्षौ तव वंशेऽस्मिन् द्वावेव तु परीक्षितौ ॥ ६६ ॥ भीमसेनास्त्रयो राजन् द्वावेव जनमेजयौ । ऋक्षस्य तु द्वितीयस्य भीमसेनोऽभवत्सुतः ॥ ६७ ॥ प्रतीपो भीमसेनस्य प्रतीपस्य तु शन्तनुः । देवापिर्बाह्लिकश्चैव त्रय एव महारथाः ॥ ६८ ॥
सुरथके एक पराक्रमी पुत्र उत्पन्न हुआ, जिसका नाम था विदूरथ । विदूरथके महारथी पुत्रका नाम भी ऋक्ष ही था । ये दूसरे राजा थे, जो उसी (ऋक्ष) नामसे प्रसिद्ध हुए । राजन् । तुम्हारे इस वंशमें दो 'ऋक्ष' और दो ही 'परीक्षित्' नामके राजा हो गये हैं । तीन 'भीमसेन' और दो 'जनमेजय' हुए हैं । द्वितीय ऋक्षके पुत्र भीमसेन हुए । भीमसेनके प्रतीप और प्रतीपके पुत्र शन्तनु, देवापि तथा वाहिक थे । ये तीनों ही महारथी वीर थे ॥ ६५-६८ ॥
शन्तनोः प्रसवस्त्वेष यत्र जातोऽसि पार्थिव । बाह्लिकस्य तु राज्यं वै सप्तवाद्यं नरेश्वर ॥ ६९ ॥
पृथ्वीनाथ ! यह शन्तनुका कुल है, जिसमें तुम्हारा जन्म हुआ है । नरेश्वर ! बाहिकका राज्य सप्तवाह्य (मन्त्री आदि सात अङ्गोंद्वारा संचालित होने योग्य) था ॥ ६९ ॥
बाह्लिकस्य सुतश्चैव सोमदत्तो महायशाः । जज्ञिरे सोमदत्तात्तु भूरिभूरिश्रवाः शलः ॥ ७० ॥
बाहिकके पुत्र महायशस्वी सोमदत्त हुए । सोमदत्तसे भूरि, भूरिश्रवा और शल-ये तीन पुत्र उत्पन्न हुए ॥ ७० ॥
उपाध्यायस्तु देवानां देवापिरभवन्मुनिः । च्यवनस्य कृतः पुत्र इष्टश्चासीन्महात्मनः ॥ ७१ ॥
देवापि देवताओंके उपाध्याय और मुनि हुए । महात्मा च्यवनने उन्हें अपना प्रिय पुत्र बना लिया था ॥ ७१ ॥
शन्तनुस्त्वभवद् राजा कौरवाणां धुरन्धरः । शन्तननोः सम्प्रवक्ष्यामि यत्र जातोऽसि पार्थिव ॥ ७२ ॥
राजा शन्तनु कौरवकुलका भार वहन करनेवाले हुए । पृथ्वीनाथ ! अब मैं शन्तनुके वंशका वर्णन करता हूँ, जिसमें तुम्हारा जन्म हुआ है ॥ ७२ ॥
गाङ्गं देवव्रतं नाम पुत्रं सोऽजनयत् प्रभुः । स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥ ७३ ॥
प्रभावशाली शन्तनने गडाजीके गर्भसे देवव्रत नामक पुत्रको जन्म दिया । वे ही भीष्म नामसे विख्यात हुए, जो पाण्डवोंके पितामह थे ॥ ७३ ॥
काली विचित्रवीर्यं तु जनयामास भारत । शन्तनोर्दयितं पुत्रं धर्मात्मानमकल्मषम् ॥ ७४ ॥
भारत ! उनकी दूसरी पत्नी काली (सत्यवती)-ने शन्तनुके प्रिय पुत्र विचित्रवीर्यको उत्पन्न किया, जो पापशून्य तथा धर्मात्मा थे । ७४ ॥
कृष्णद्वैपायनश्चैव क्षेत्रे वैचित्रवीर्यके । धृतराष्ट्र च पाण्डुं च विदुरं चाप्यजीजनत् ॥ ७५ ॥
विचित्रवीर्यके क्षेत्र (अर्थात् उनकी पत्रियोंक गभं)से श्रीकृष्णद्वैपायन व्यासजीने धृतराष्ट्र, पाण्डु और विदुरको उत्पन्न किया था ॥ ७५ ॥
धृतराष्ट्रश्च गान्धार्यां पुत्रानुत्पादयच्छतम् । तेषां दुर्योधनः श्रेष्ठः सर्वेषामेव स प्रभुः ॥ ७६ ॥
धृतराष्ट्रने गान्धारीके गर्भसे सौ पुत्र उत्पन्न किये । उन सबमें दुर्योधन ही श्रेष्ठ और प्रभावशाली था ॥ ७६ ॥
पाण्डोर्धनञ्जयः पुत्रः सौभद्रस्तस्य चात्मजः । अभिमन्यो: परीक्षित् तु पिता तव जनेश्वर ॥ ७७ ॥
पाण्डुके पुत्र धनञ्जय (अर्जुन) हुए । धनञ्जयसे सुभद्राकुमार अभिमन्युका जन्म हुआ । जनेश्वर ! अभिमन्युके पुत्र तुम्हारे पिता परीक्षित् थे ॥ ७७ ॥
एष ते पौरवो वंशो यत्र जातोऽसि पार्थिव । तुर्वसोस्तु प्रवक्ष्यामि द्रुह्योश्चानोर्यदोस्तथा ॥ ७८ ॥
जनमेजय ! यह तुमसे पौरववंशका वर्णन किया गया, जिसमें तुम्हारा जन्म हुआ है । अब तुर्वसु, द्रुह्य, अनु और यदुकी संततिका वर्णन करूँगा ॥ ७८ ॥
सुतस्तु तुर्वसोर्वह्निर्वह्नेर्गोभानुरात्मजः । गोभानोस्तु सुतो राजा त्रैसानुरपराजितः ॥ ७९ ॥
तुर्वसुके पुत्र वहि और वहिके गोभानु हुए । गोभानुके पुत्र राजा त्रैसानु थे, जो कभी परास्त नहीं होते थे ॥ ७९ ॥
करन्धमस्तु त्रैसानोर्मरुत्तस्तस्य चात्मजः । अन्यस्त्वावीक्षितो राजा मरुत्त: कथितस्तव ॥ ८० ॥
सानुके करन्धम और करन्धमके पुत्र मरुत्त हुए । अवीक्षित्के पुत्र राजा मरुत्त दूसरे हैं । उनका परिचय तुझे दिया जा चुका है * ॥ ८० ॥
अनपत्योऽभवद् राजा यज्वा विपुलदक्षिणः । दुहिता सम्मता नाम तस्यासीत् पृथिवीपते ॥ ८१ ॥
ये करन्धम-पुत्र राजा मरुत्त पुत्रहीन थे । ये बड़े-बड़े यज्ञ करते और उनमें प्रचुर दक्षिणाएँ देते थे । पृथिवीपते ! उनके एक पुत्री थी, जिसका नाम सम्मता था ॥ ८१ ॥
दक्षिणार्थं स्म वै दत्ता संवर्ताय महात्मने । दुष्यन्तं पौरवं चापि लेभे पुत्रमकल्मषम् ॥ ८२ ॥
उन्होंने महात्मा संवर्तको अपनी बह कन्या ही दक्षिणारूपमें दे दी थी । (फिर संवर्तने दुष्यन्तके पिताको वह कन्या अर्पित कर दी । उनके संयोगसे) सम्मताने पुरुवंशी दुष्यन्तको पुत्ररूपमें प्राप्त किया । दुष्यन्त निष्पाप राजा थे ॥ ८२ ॥
एवं ययाते: शापेन जरासंक्रमणे तदा । पौरवं तुर्वसोर्वंशः प्रविवेश नृपोत्तम ॥ ८३ ॥
नृपश्रेष्ठ ! इस प्रकार पुत्रोंको अपना बुढ़ापा लेनेके लिये कहते समय ययातिने जो शाप दिया था, उसके अनुसार तुर्वसुका बंश समाप्त होकर पौरववंशमें विलीन हो गया ॥ ८३ ॥
दुष्यन्तस्य तु दायादः करुत्थामः प्रजेश्वरः । करुत्थामात् तथाऽऽक्रीडश्चत्वारस्तस्य चात्मजाः ॥ ८४ ॥ पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिवः । तेषां जनपदाः स्फीताः पाण्ड्याश्चोला: सकेरलाः ॥ ८५ ॥
दुष्यन्तके (शकुन्तलासे भिन्न दूसरी रानीके गर्भसे) राजा करुत्थाम हुए । करुत्थामसे आक्रीडका जन्म हुआ । उसके चार पुत्र थे-पाण्ड्य, केरल, कोल तथा राजा चोल । उनके समृद्धिशाली प्रदेश भी उन्हींके नामपर पाण्ड्य, चोल और केरल कहलाये ॥ ८४-८५ ॥
द्रुह्योश्च तनयो राजन् बभ्रुः सेतुश्च पार्थिवः । अङ्गारसेतुस्तत्पुत्रो मरुतां पतिरुच्यते ॥ ८६ ॥
राजन् ! ययातिकुमार द्रुाके पुत्र राजा बधु और सेतु हुए । सेतुके पुत्र अङ्गारसेतु हुए । इन्हें मरुत्पति भी कहा जाता है ॥ ८६ ॥
यौवनाश्वेन समरे कृच्छ्रेण निहतो बली । युद्धं सुमहदस्यासीन्मासान्परि चतुर्दश ॥ ८७ ॥
युवनाश्वके पुत्र मान्धाताके साथ इनका चौदह महीनोंतक बड़ा भारी युद्ध हुआ । उस समराङ्गणमें बलवान् अङ्गारसेतु शत्रुद्वारा बड़ी कठिनाईसे मारे गये ॥ ८७ ॥
अङ्गारस्य तु दायादो गान्धारो नाम भारत । ख्यायते तस्य नाम्ना वै गान्धारविषयो महान् ॥ ८८ ॥ गान्धारदेशजाश्चैव तुरगा वाजिनां वराः । अनोस्तु पुत्रो धर्मोऽभूद् धृतस्तस्यात्मजोऽभवत् ॥ ८९ ॥ धृतात् तु दुदुहो जज्ञे प्रचेतास्तस्य चात्मजः । प्रचेतसः सुचेतास्तु कीर्तितो ह्यानवो मया ॥ ९० ॥
भरतनन्दन ! अङ्गारके पुत्र गान्धार हुए । उन्हींके नामसे महान् गान्धारदेशकी ख्याति हुई । गान्धारदेशके घोड़े सब घोड़ोंसे श्रेष्ठ माने गये हैं । ययातिपुत्र अनुके पुत्र धर्म हुए और धर्मके पुत्र धृत, धृतसे दुदुहका जन्म हुआ । दुदुहके पुत्र प्रचेता और प्रचेताके पुत्र सुचेता हुए । इस प्रकार मैंने (संक्षेपसे) अनुवंशका वर्णन किया है ॥ ८८-९० ॥
यदोवंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः । विस्तरेणानुपूर्व्यात्तु गदतो मे निशामय ॥ ९१ ॥
अब मैं ययातिके ज्येष्ठ पुत्र उत्तम तेजस्वी यदुके वंशका क्रमशः विस्तारपूर्वक वर्णन करूँगा । तुम मेरे मुखसे इसको सुनो ॥ ९१ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे । हरिवंशपर्वणि पूरुवंशानुकीर्तने द्वात्रिंशोऽध्यायः ॥ ३२ ॥
इस प्रकार श्रीमहाभारत खिलभाग हरिवंशके अन्तर्गत हरिवंशपर्वमें पूरुवंशका वर्णनविषयक बत्तीसवाँ अध्याय पूरा हुआ ॥ ३२ ॥
GO TOP
|