श्रीहरिवंशपुराण हरिवंश पर्व सप्तत्रिंशोऽध्यायः
बभ्रुवंशवर्णनम्
बभ्रुवंशका वर्णन
वैशम्पायन उवाच सत्त्वतात्सत्त्वसंपन्नान् कौशल्या सुषुवे सुतान् । भजिनं भजमानं च दिव्यं देवावृधं नृपम् ॥ १ ॥ अन्धकं च महाबाहुं वृष्णिं च यदुनन्दनम् । तेषां विसर्गाश्चत्वारो विस्तरेणेह ताञ्छृणु ॥ २ ॥
वैशम्पायनजी कहते हैं-जनमेजय ! सत्त्वान् उपनामवाले सत्त्वतसे कौशल्याने भजिन, भजमान, दिव्य राजा देवावृध, महाबाहु अन्धक और यदुनन्दन वृष्णि नामक सत्त्वसम्पत्र पुत्रोंको उत्पन्न किया । उनके चार वंश चले, उनको आप विस्तारपूर्वक सुनिये ॥ १-२ ॥
भजमानस्य सृञ्जय्यौ बाह्यकाथोपबाह्यका । आस्तां भार्ये तयोस्तस्माज्जज्ञिरे बहवः सुताः ॥ ३ ॥
भजमानके सृञ्जयकी पुत्री बाह्यका और उपवाहाका नामवाली दो स्त्रियाँ थीं । उनसे उसके बहुतसे पुत्र उत्पन्न हुए ॥ ३ ॥
कृमिश्च क्रमणश्चैव धृष्टः शूरः पुरंजयः । एते बाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ ४ ॥
भजमानके सृञ्जयकी पुत्री बाझकासे कृमि, क्रमण, धृष्ट, शूर और पुरञ्जय नामक पुत्र उत्पन्न हुए ॥ ४ ॥
अयुताजित्सहस्राजिच्छताजिच्चाथ दाशकः । उपबाह्यकसृञ्जय्यां भजमानाद्विजज्ञिरे ॥ ५ ॥
उन्हीं भजमानके सृञ्जयकी दूसरी पुत्री उपबाह्यकासे अयुताजित्, सहस्राजित्, शताजित् और दाशक नामक पुत्र उत्पन्न हुए ॥ ५ ॥
यज्वा देववृधो राजा चचार विपुलं तपः । पुत्रः सर्वगुणोपेतो मम स्यादिति निश्चितः ॥ ६ ॥
यज्ञ करनेवाले राजा देवावृधने 'मेरे सर्वगुणसम्पन्न पुत्र हो' इस निश्चयके साथ बड़ा भारी तप किया ॥ ६ ॥
संयुज्यात्मनमेवं तु पर्णशाया जलं स्पृशन् । सदोपस्पृशतस्तस्य चकार प्रियमापगा ॥ ७ ॥
वे राजा अपने चित्तमें ऐसा निश्चय करके पर्णाशा नदीके जलमें खड़े होकर तप करते थे । अपने जलमें सदा खड़े रहनेवाले राजाका नदीने प्रिय करना चाहा ॥ ७ ॥
चिन्तयाभिपरीता सा जगामैकाभिनिश्चयम् । कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ ८ ॥ नाध्यगच्छत तां नारीं यस्यामेवंविधः सुतः । जायेत् तस्मात् स्वयं हन्त भवाम्यस्य सहव्रता ॥ ९ ॥
उसको ऐसी कोई स्त्री नहीं दीखी, जिसके द्वारा ऐसा पुत्र उत्पन्न हो सके । तब चिन्तासे व्याप्त होकर नदियोंमें श्रेष्ठ पर्णाशाने उस राजाका कल्याण करनेके लिये एकान्तमें यह विचार किया कि 'मैं ही इनकी सहचारिणी बन जाऊँ' ॥ ८-९ ॥
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । वरयामास नृपतिं तामियेष च स प्रभुः ॥ १० ॥
तदनन्तर उसने कुमारी बनकर श्रेष्ठ रूप धारण करके राजाको वरना चाहा और राजाने भी उसको पत्नी बनाना चाहा ॥ १० ॥
तस्यामाधत्त गर्भं च तेजस्विनमुदारधीः । अथ सा दशमे मासि सुषुवे सरितां वरा ॥ ११ ॥
तदनन्तर उन महाबुद्धिमान् राजाने उसमें तेजस्वी गर्भको स्थापित किया, तब उस नदियोंमें श्रेष्ठ पर्णाशाने राजा देवावृधके वीर्यसे दसवें महीने सर्वगुणसम्पन्न बभ्रु नामक पुत्र उत्पन्न किया ॥ ११ ॥
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात् । अत्र वंशे पुराणज्ञा गायन्तीति परिश्रुतम् ॥ १२ ॥ गुणान् देवावृधस्याथ कीर्तयन्तो महात्मनः । यथैवाग्रे समं दूरात् पश्याम च तथान्तिके ॥ १३ ॥
सुना है कि इस वंशके प्राचीन इतिहासको जाननेवाले लोग महात्मा देवावृधके गुणोंका इस प्रकार कीर्तन करते थे, 'महात्मा देवावृधको हम जैसे दूर देशमें देखते थे, वैसे ही उनको समीपमें देखते थे अर्थात् उनको योगबलसे अनेक रूप धारण कर सर्वत्र एक रूपमें विराजमान देखते थे' ॥ १२-१३ ॥
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । षष्टिश्च षट्च पुरुषाः सहस्राणि च सप्त च ॥ १४ ॥ एतेऽमृतत्वं संप्राप्ता बभ्रुर्देवावृधावपि । यज्वा दानपतिर्विद्वान् ब्रह्मण्यः सुधृढायुधः ॥ १५ ॥ कीर्तिमांश्च महातेजाः सात्त्वतानां महावरः । तस्यान्ववायः सुमहान् भोजा ये मार्तिकावताः ॥ १६ ॥
बभ्र मनुष्योंमें श्रेष्ठ हैं और देवावृध देवताके समान हैं, सात हजार छाछठ पुरुषासहित बभु और देवावृध अमृतत्वको प्राप्त हो गये अर्थात् संग्रामभूमिमें अपने प्राणोंको त्यागकर ब्रह्मलोकमें पहुँच गये । राजा बभ्रु दानियोंमें श्रेष्ठ, यज्ञ करनेवाले, विद्वान् और ब्राह्मणभक्त थे । उनके आयुध बड़े दृढ़ थे । वे कीर्तिमान्, महातेजस्वी तथा सात्वतवंशियोंमें परम श्रेष्ठ थे । उन बभ्रुका वंश बहुत बड़ा है, मार्तिकावतभोज उनकी ही संतानोंमें हैं ॥ १४-१६ ॥
अन्धकात् काश्यदुहिता चतुरोऽलभदात्मजान् । ॥ कुकुरं भजमानं च शमिं कम्बलबर्हिषम् ॥ १७ ॥
अन्धकसे काशिराज (दृढाव)-की पुत्रीके द्वारा कुकुर, भजमान, शमि और कम्बलबर्हिष नामक चार पुत्र उत्पन्न हुए ॥ १७ ॥
कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा । कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत् ॥ १८ ॥
कुकुरके पुत्र धृष्णु और धृष्णुके पुत्र कपोतरोमा हुए तथा उनके पुत्र तैत्तिरि हुए ॥ १८ ॥
जज्ञे पुनर्वसुस्तस्मादभिजित् तु पुनर्वसोः । तस्य वै पुत्रमिथुनं बभूवाभिजितः किल ॥ १९ ॥
तैत्तिरिके पुत्र पुनर्वसु हुए. पुनर्वसुके पुत्र अभिजित् हुए: उन अभिजितके एक पुत्र और एक पुत्री-ये दो जुड़वाँ संतानें हुईं, ऐसी बात सुनी जाती है ॥ १९ ॥
आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतां वरौ । इमां चोदाहरन्त्यत्र गाथां प्रति तमाहुकम् ॥ २० ॥
ख्यातिप्राप्त लोगोंमें श्रेष्ठ वे दोनों आहुक और आहुकीके नामसे प्रसिद्ध हुए । इन आहुकके सम्बन्धमें (मनुष्य) इस गाथाको गाया करते हैं ॥ २० ॥
श्वेतेन परिवारेण किशोरप्रतिमो महान् । अशीतिचर्मणा युक्तः स नृपः प्रथमं व्रजेत् ॥ २१ ॥
वह तरुण घोड़ेके समान उत्साही राजा जब अपने विशुद्ध परिवारके साथ चलते थे, तब उनके (काठके बने) राजसिंहासनको अस्सी मनुष्य उठाया करते थे ॥ २१ ॥
नापुत्रवान् नाशतदो नासहस्रशतायुषः । नाशुद्धकर्मा नायज्वा यो भोजमभितो व्रजेत् ॥ २२ ॥
उन भोजके साथ उन्हें घेरकर चलनेवाले लोगोंमें ऐसा कोई नहीं था, जो पुत्रहीन हो अथवा सैकड़ोंको दक्षिणा देनेवाला न हो अथवा सैकड़ों सहस्रों वर्षोंकी आयुवाला न हो या अशुद्ध कर्म करनेवाला हो तथा यज्ञ करनेवाला न हो ॥ २२ ॥
पूर्वस्यां दिशि नागानां भोजस्येत्यनुमोदनम् । सोपासङ्गानुकर्षाणां ध्वजिनां सवरूथिनाम् ॥ २३ ॥ रथानां मेघघोषाणां सहस्राणि दशैव तु । रूप्यकाञ्चनकक्षाणां सहस्राणि दशापि च ॥ २४ ॥
पूर्वदिशामें राजा भोज (आहुक)-का अभिनन्दन करनेके लिये चाँदी और सोनेकी साँकलोंसे बाँधे जानेवाले दस हजार हाथी आते थे तथा उपासङ्ग (जुआ), अनुकर्ष (रथके नीचेका काष्ठ) और वरूथ (रथत्राण कवच)-वाले एवं मेघोंकी भाँति घोष करनेवाले ध्वजाधारी दस हजार रथ उनका स्वागत करनेके लिये आते थे ॥ २३-२४ ॥
तावन्त्येव सहस्राणि उत्तरस्यां तथा दिशि । आ भूमिपालान् भोजाः स्वानुत्तिष्ठन्किङ्किणीकिणः ॥ २५ ॥
उतने ही हजार रथ और हाथी उत्तर तथा अन्य दिशाओंमें भी राजा आहुकका अभिनन्दन करनेके लिये आते थे । भोजवंशी यादव सब सामन्तोंको वशमें करके आहुककी उपासना करते थे । राजा आहुकने उन सबके रथ सोनेकी घंटियों- धुरुओंवाले बनवा दिये थे ॥ २५ ॥
आहुकीं चाप्यवन्तिभ्यः स्वसारं ददुरन्धकाः । आहुकस्य तु काश्यायां द्वौ पुत्रौ संबभूवतुः ॥ २६ ॥ देवकश्चोग्रसेनश्च देवपुत्रसमावुभौ । देवकस्याभवन्पुत्राश्चत्वारस्त्रिदशोपमाः ॥ २७ ॥ देववानुपदेवश्च सुदेवो देवरक्षितः । कुमार्यः सप्त चास्यासन् वसुदेवाय ता ददौ ॥ २८ ॥ देवकी शन्तिदेवा च सुदेवा देवरक्षिता । वृकदेव्युपदेवी च सुनासी चैव सप्तमी ॥ २९ ॥
अन्धकवंशियोंने आहुककी बहिन आहुकीको अवन्तिके राजवंशमें ब्याह दी । आहुकके काशिराजकी पुत्रीसे देवकुमारोंके समान सुन्दर देवक और उग्रसेन नामके दो पुत्र उत्पन्न हुए । देवकके देवकुमारों-जैसे देववान्, उपदेव, सुदेव और देवरक्षित नामके चार पुत्र थे । उन्होंक देवकी, शान्तिदेवा, सुदेवा, देवरक्षिता, वृकदेवी, उपदेवी तथा सातवीं सुनासी-इस प्रकार सात पुत्रियाँ थीं; देवकने उन सबका विवाह वसुदेवजीके साथ कर दिया था ॥ २६-२९ ॥
नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः । न्यग्रोधश्च सुनामा च कङ्कः शङ्कुः सुभूमिपः ॥ ३० ॥ राष्ट्रपालोऽथ सुतनुरनाधृष्टिश्च पुष्टिमान् । तेषां स्वसारः पञ्चाऽऽसन् कंसा कंसवती तथा ॥ ३१ ॥ सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना । उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ॥ ३२ ॥
उग्रसेनके नौ पुत्र थे, उनमें कंस सबसे बड़ा था । शेषके नाम इस प्रकार हैं-न्यग्रोध, सुनामा, कङ्क, शंकु, सुभूमिप, राष्ट्रपाल, सुतनु, अनाधृष्टि और पुष्टिमान् । इनकी कंसा, कंसवती, सुतन, राष्ट्रपाली और कङ्का नामकी पाँच सुन्दराङ्गी बहिनें थीं । इस प्रकार कुकुरवंशमें उत्पन्न हुए उग्रसेन और उनकी संतानका वर्णन किया गया ॥ ३०-३२ ॥
कुकुराणामिमं वंशं धारयन्नमितौजसाम् । आत्मनो विपुलं वंशं प्रजावानाप्नुयान्नरः ॥ ३३ ॥
जो मनुष्य इन अमिततेजस्वी कुकुरोंके वंशका वर्णन सुनता है, वह संतान पाता है तथा उसके वंशकी बड़ी वृद्धि होती है ॥ ३३ ॥
इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि सप्तत्रिंशोऽध्यायः
इस प्रकार श्रीमहाभारत खिलभाग हरिवंशके अन्तर्गत हरिवंशपर्वण (मधुवंश-वर्णनविषयक) सैंतीसवाँ अध्याय पूरा हुआ ॥ ३७ ॥
GO TOP
|