Menus in CSS Css3Menu.com



श्रीहरिवंशपुराण
विष्णुपर्व
चतुस्त्रिंशोऽध्यायः

जरासंधेन मथुरोपरोधः


वैशम्पायन उवाच
स कृष्णस्तत्र सहितो रौहिणेयेन संगतः ।
मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् । १ ॥
प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः । ॥
चचार मथुरां प्रीतः स वनाकरभूषणाम् ॥ २ ॥
कस्यचित्त्वथ कालस्य राजा राजगृहेश्वरः ।
शुश्राव निहतं कंसं दुहितृभ्यां महीपतिः ॥ ३ ॥
ततो नातिचिरात् कालाज्जरासंधः प्रतापवान् ।
आजगाम षडङ्‌गेन बलेन महता वृतः ॥ ४ ॥
जिघांसुर्हि यदून् क्रुद्धः कंसस्यापचितिं स्मरन् ।
अस्ति प्राप्तिश्च नाम्ना ते मागधस्य सुते नृप ॥ ५ ॥
जरासंधस्य कल्याण्यौ पीनश्रोणिपयोधरे ।
उभे कंसस्य ते भार्ये प्रादाद्‌ बार्हद्रथो नृपः ॥ ६ ॥
स ताभ्यां मुमुदे राजा बद्ध्वा पितरमाहुकम् ।
समाश्रित्य जरासंधमनादृत्य च यादवान् ।
शूरसेनेश्वरो राजा यथा ते बहुशः श्रुतः ॥ ७ ॥
ज्ञातिकार्यार्थसिद्ध्यर्थमुग्रसेनहिते रतः ।
वसुदेवोऽभवन्नित्यं कंसो न ममृषे च तम् ॥ ८ ॥
रामकृष्णौ समाश्रित्य हते कंसे दुरात्मनि ।
उग्रसेनोऽभवद् राजा भोजवृष्ण्यन्धकैर्वृतः ॥ ९ ॥
दुहितृभ्यां जरासंधः प्रियाभ्यां बलवान् नृपः ।
नोदितो वीरपत्‍नीभ्यामुपायान्मथुरां ततः ॥ १० ॥
कृत्वा सर्वं समुद्योगं क्रोधादग्निसमो ज्वलन् ।
प्रतापावनता ये च जरासंधस्य पार्थिवाः ॥ ११ ॥
मित्राणि ज्ञातयश्चैव संयुक्ताः सुहृदस्तथा ।
तमेवानुनयुः सर्वे सैन्यैः समुदितैर्वृताः ॥ १२ ॥
महेष्वासा महावीर्या जरासंधप्रियैषिणः ।
कारूषो दन्तवक्त्रश्च चेदिराजश्च वीर्यवान् ॥ १३ ॥
कालिङ्‌गाधिपतिश्चैव पौण्ड्रश्च बलिनां वरः ।
साङ्‌कृतिः केशिकश्चैव भीष्मकश्च नराधिपः ॥ १४ ॥
पुत्रश्च भीमकस्यापि रुक्मी मुख्यो धनुर्भृताम् ।
वासुदेवार्जुनाभ्यां यः स्पर्धते स महाहवे ॥ १५ ॥
वेणुदारिः श्रुतर्वा च क्रथश्चैवांशुमानपि ।
अङ्‌गराजश्च बलवान् वङ्‌गानामधिपस्तथा ॥ १६ ॥
कौशल्यः काशिराजश्च दशार्णाधिपतिस्तथा ।
सुखेश्वरश्च विक्रान्तो विदेहाधिपतिस्तथा ॥ १७ ॥
मद्रराजश्च बलवांस्त्रिगर्तानामथेश्वरः ।
शाल्वराजश्च विक्रान्तो दरदश्च महाबलः ॥ १८ ॥
यवनाधिपतिश्चैव भगदत्तश्च वीर्यवान् ।
सौवीरराजः शैब्यश्च पाण्ड्यश्च बलिनां वरः ॥ १९ ॥
गान्धारराजः सुबलो नग्नजिच्च महाबलः ।
काश्मीरराजो गोनर्दो दरदाधिपतिर्नृपः ।
दुर्योधनादयश्चैव धार्तराष्ट्रा महाबलाः ॥ २० ॥
एते चान्ये च राजानो बलवन्तो महारथाः ।
तमन्वयुर्जरासंधं विद्विषन्तो जनार्दनम् ॥ २१ ॥
ते शूरसेनानाविश्य प्रभूतयवसेन्धनान् ।
ऊषुः संरुध्य मथुरां पुरस्कृत्य बलं तदा ॥ २२ ॥
इति श्रीमहाभारते खिलभागे हरिवंशे
विष्णुपर्वणि मथुरोपरोधे चतुस्त्रिंशोऽध्यायः ॥




GO TOP