![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥ ॥ श्रीशिवमहापुराणम् ॥
विद्येश्वरसंहिता
॥ विंशोऽध्यायः ॥ [ Right click to 'save audio as' for downloading Audio ] वैदिकः पार्थिवपूजनप्रकारः -
पार्थिव शिवलिंगके निर्माणकी रीति तथा वेद-मन्त्रोंद्वारा उसके पूजनकी विस्तृत एवं संक्षिप्त विधिका वर्णन सूत उवाच -
अथ वैदिकभक्तानां पार्थिवार्चां निगद्यते । वैदिकेनैव मार्गेण भुक्तिमुक्ति प्रदायिनी ॥ १ ॥ सूत्रोक्तविधिना स्नात्वा सन्ध्यां कृत्वा यथाविधि । ब्रह्मयज्ञं विधायादौ ततस्तर्पणमाचरेत् ॥ २ ॥ नैत्यिकं सकलं कामं विधायानन्तरं पुमान् । शिवस्मरणपूर्वं हि भस्मरुद्राक्षधारकः ॥ ३ ॥ वेदोक्ताविधिना सम्यक्सम्पूर्णफलसिद्धये । पूजयेत्परया भक्त्या पार्थिवं लिङ्गमुत्तमम् ॥ ४ ॥ सूतजी बोले-हे महर्षियो ! अब मैं वैदिक कर्मके प्रति श्रद्धा-भक्ति रखनेवाले लोगोंके लिये वेदोक्त मार्गसे ही पार्थिव-पूजाकी पद्धतिका वर्णन करता हूँ । यह पूजा भोग और मोक्ष दोनोंको देनेवाली है । आस्निकसूत्रोंमें बतायी हुई विधिके अनुसार स्नान और सन्ध्योपासना करके पहले ब्रह्मयज्ञ करे । तत्पश्चात् देवताओं, ऋषियों, सनकादि मनुष्यों और पितरोंका तर्पण करे । मनुष्यको चाहिये कि अपनी रुचिके अनुसार सम्पूर्ण नित्यकर्मको पूर्ण करके शिवस्मरणपूर्वक भस्म तथा रुद्राक्ष धारण करे । तत्पश्चात् सम्पूर्ण मनोवांछित फलकी सिद्धिके लिये ऊँची भक्तिभावनाके साथ उत्तम पार्थिव लिंगकी वेदोक्त विधिसे भलीभाँति पूजा करे ॥ १-४ ॥ नदीतीरे तडागे च पर्वते काननेऽपि च ।
शिवालये शुचौ देशे पार्थिवार्चा विधीयते ॥ ५ ॥ शुद्धप्रदेशसम्भूतां मृदमाहृत्य यत्नतः । शिवलिङ्गं प्रकल्पेत सावधानतया द्विजाः ॥ ६ ॥ विप्रे गौरा स्मृता शोणा बाहुजे पीतवर्णका । वैश्ये कृष्णा पादजाते ह्यथवा यत्र या भवेत् ॥ ७ ॥ नदी या तालाबके किनारे, पर्वतपर, वनमें, शिवालयमें अथवा और किसी पवित्र स्थानमें पार्थिवपूजा करनेका विधान है । हे ब्राह्मणो ! शुद्ध स्थानसे निकाली हुई मिट्टीको यत्नपूर्वक लाकर बड़ी सावधानीके साथ शिवलिंगका निर्माण करे । ब्राह्मणके लिये श्वेत, क्षत्रियके लिये लाल, वैश्यके लिये पीली और शुद्रके लिये काली मिट्टीसे शिवलिंग बनानेका विधान है अथवा जहाँ जो मिट्टी मिल जाय, उसीसे शिवलिंग बनाये ॥ ५-७ ॥ सङ्गृह्य मृत्तिकां लिङ्गनिर्माणार्थं प्रयत्नतः ।
अतीव शुभदेशे च स्थापयेत्तां मृदं शुभाम् ॥ ८ ॥ संशोध्य च जलेनापि पिंडीकृत्य शनैः शनैः । विधीयेत शुभं लिङ्गं पार्थिवं वेदमार्गतः ॥ ९ ॥ ततः सम्पूजयेद्भक्त्या भुक्तिमुक्तिफलाप्तये । तत्प्रकारमहं वच्मि शृणुध्वं संविधानतः ॥ १० ॥ शिवलिंग बनानेके लिये प्रयत्नपूर्वक मिट्टीका संग्रह करके उस शुभ मृत्तिकाको अत्यन्त शुद्ध स्थानमें रखे । फिर उसकी शुद्धि करके जलसे सानकर पिण्ड बना ले और वेदोक्त मार्गसे धीरे धीरे सुन्दर पार्थिव लिंगकी रचना करे । तत्पश्चात् भोग और मोक्षरूप फलकी प्राप्तिके लिये भक्तिपूर्वक उसका पूजन करे । उस पार्थिवलिंगके पूजनकी जो विधि है, उसे मैं विधानपूर्वक बता रहा हूँ, आप लोग सुनिये ॥ ८-१० ॥ नमः शिवाय मन्त्रेणार्चन्द्रव्यं च प्रोक्षयेत् ।
भूरसीति च मन्त्रेण क्षेत्रसिद्धिं प्रकारयेत् ॥ ११ ॥ 'ॐ नमः शिवाय' इस मन्त्रका उच्चारण करते हुए समस्त पूजन सामग्रीका प्रोक्षण करेउसपर जल छिड़के । इसके बाद 'भूरसि" इत्यादि मन्त्रसे क्षेत्रसिद्धि करे ॥ ११ ॥ आपोस्मानिति मन्त्रेण जलसंस्कारमाचरेत् ।
नमस्ते रुद्रमन्त्रेण फाटिकाबन्धमुच्यते ॥ १२ ॥ शम्भवायेति मन्त्रेण क्षेत्रशुद्धिं प्रकारयेत् । कुर्यात्पञ्चामृतस्यापि नमः पूर्वेण प्रोक्षणम् ॥ १३ ॥ नीलग्रीवाय मन्त्रेण नमःपूर्वेण भक्तिमान् । चरेच्छङ्करलिङ्गस्य प्रतिष्ठापनमुत्तमम् ॥ १४ ॥ भक्तितस्तत एतत्ते रुद्रायेति च मन्त्रतः । आसनं रमणीयं वै दद्याद्वैदिकमार्गकृत् ॥ १५ ॥ मानो महन्तमिति च मन्त्रेणावाहनं चरेत् । याते रुद्रेण मन्त्रेण सञ्चरेदुपवेशनम् ॥ १६ ॥ मन्त्रेण यामिषुमिति न्यासं कुर्याच्छिवस्यच । अध्यवोचदिति प्रेम्णाधिवासं मनुनाचरेत् ॥ १७ ॥ मनुनासौ जीव इति देवतान्यासमाचरेत् । असौ योऽवसर्पतीति चाचरेदुपतर्पणम् ॥ १८ ॥ नमोस्तु नीलग्रीवायेति पाद्यं मनुनाहरेत् ॥। अर्घ्यं च रुद्रगायत्र्याऽऽचमनं त्र्यम्बकेण च ॥ १९ ॥ पयः पृथिव्यामिति च पयसा स्नानमाचरेत् । दधिक्राव्णेति मन्त्रेण दधिस्नानं च कारयेत् ॥ २० ॥ घृते स्नानं खलु घृतं घृतयावेति मन्त्रतः । मधुवाता मधुनक्तं मधुमान्न इति त्र्यृचा ॥ २१ ॥ मधुखण्डस्नपनं प्रोक्तमिति पञ्चामृतं स्मृतम् । अथवा पाद्यमन्त्रेण स्नानं पञ्चामृतेन च ॥ २२ ॥ मानस्तोक इति प्रेम्णा मन्त्रेण कटिबन्धनम् । नमो धृष्णवे इति वा उत्तरीयं च धापयेत् ॥ २३ ॥ याते हेतिरिति प्रेम्णा ऋक्चतुष्केण वैदिकः । शिवाय विधिना भक्तश्चरेद्वस्त्रसमर्पणम् ॥ २४ ॥ नमः श्वभ्य इति प्रेम्णा गन्धं दद्यादृचा सुधीः । नमस्तक्षभ्य इति चाक्षतान्मन्त्रेण चार्पयेत् ॥ २५ ॥ नमः पार्याय इति वा पुष्पं मन्त्रेण चार्पयेत् । नमः पर्ण्याय इति वा बिल्बपत्रसमर्पणम् ॥ २६ ॥ नमःकपर्दिने चेति धूपं दद्याद्यथाविधि । दीपं दद्याद्यथोक्तं तु नम आशव इत्यृचा ॥ २७ ॥ नमो ज्येष्ठाय मन्त्रेण दद्यान्नैवेद्यमुत्तमम् । मनुना त्र्यम्बकमिति पुनराचमनं स्मृतम् ॥ २८ ॥ इमा रुद्रायेति ऋचा कुर्यात्फलसमर्पणम् । नमो व्रज्यायेति ऋचा सकलं शम्भवेऽर्पयेत् ॥ २९ ॥ मानो महान्तमिति च मानस्तोके इति ततः । मन्त्रेद्वयेनैकदशाक्षतै रुद्रान् प्रपूजयेत् ॥ ३० ॥ हिरण्यगर्भ इति त्र्यृचा दक्षिणां हि समर्पयेत् । देवस्यत्वेति मन्त्रेण ह्यभिषेकं चरेद्बुधः ॥ ३१ ॥ दीपमन्त्रेण वा शम्भोर्नीराजनविधिं चरेत् । पुष्पाञ्जलिं चरेद्भक्त्या इमा रुद्राय च त्र्यृचा ॥ ३२ ॥ मानोमहान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् । मानस्तोकेति मन्त्रेण साष्टाङ्गं प्रणमेत्सुधीः ॥ ३३ ॥ एष ते इति मन्त्रेण शिवमुद्रां प्रदर्शयेत् । यतोयत इत्यभयां ज्ञानाख्यां त्र्यम्बकेण च ॥ ३४ ॥ नमःसेनेति मन्त्रेण महामुद्रां प्रदर्शयेत् । दर्शयेद्धेनुमुद्रां च नमो गोभ्य ऋचाऽनया ॥ ३५ ॥ पञ्च मुद्राः प्रदर्श्याथ शिवमन्त्रजपं चरेत् । शतरुद्रियमन्त्रेण जपेद्वेदविचक्षणः ॥ ३६ ॥ ततः पञ्चाङ्गपाठं च कुर्याद्वेदविचक्षणः । देवागात्विति मन्त्रेण कुर्याच्छम्भोर्विसर्जनम् ॥ ३७ ॥ इत्युक्तः शिवपूजाया व्यासतो वैदिको विधिः । फिर आपो अस्मान्०२ इस मन्त्रसे जलका संस्कार करे । इसके बाद 'नमस्ते रुद्र०२ इस मन्त्रसे स्फाटिकाबन्ध (स्फटिक शिलाका घेरा) बनानेकी बात कही गयी है । 'नमः शम्भवाय०" इस मन्त्रसे क्षेत्रशुद्धि और पंचामृतका प्रोक्षण करे । तत्पश्चात् शिवभक्त पुरुष 'नमः' पूर्वक 'नीलग्रीवाय मन्त्रसे शिवलिंगकी उत्तम प्रतिष्ठा करे । इसके बाद वैदिक रीतिसे पूजन-कर्म करनेवाला उपासक भक्तिपूर्वक 'एतत्ते रुद्राव०" इस मन्त्रसे रमणीय आसन दे । 'मा नो महान्तम्" इस मन्त्रसे आवाहन करे, 'या ते रुद्र०" इस मन्त्रसे भगवान् शिवको आसनपर समासीन करे । 'यामिघु०५ इस मन्त्रसे शिवके अंगोंमें न्यास करे । 'अध्यवोचत्१° इस मन्त्रसे प्रेमपूर्वक अधिवासन करे । 'असौ यस्ताम्रो०११ इस मन्त्रसे शिवलिंगमें इष्टदेवता शिवका न्यास करे । 'असौ योऽवसर्पति०१२इस मन्त्रसे उपसर्पण (देवताके समीप गमन) करे । इसके बाद 'नमोऽस्तु नीलग्रीवाय०" इस मन्त्रसे इष्टदेवको पाद्य समर्पित करे । 'रुद्रगायत्री से अर्घ्य दे । 'त्र्यम्बकं०३ मन्त्रसे आचमन कराये । 'पयः पृथिव्याम्" इस मन्त्रसे दुग्धस्नान कराये । 'दधिक्राव्णो०" इस मन्त्रसे दधिस्नान कराये । 'घृतं घृतपाबा०" इस मन्त्रसे घृतस्नान कराये । 'मधु वाता०", 'मधु नक्तं०", 'मधुमानो"-इन तीन ऋचाओंसे मधुस्नान और शर्करा-स्नान कराये । इन दुग्ध आदि पाँच वस्तुओंको पंचामृत कहते हैं अथवा पाद्यसमर्पणके लिये कहे गये 'नमोऽस्तु नीलग्रीवाय०' इत्यादि मन्त्रद्वारा पंचामृतसे स्नान कराये । तदनन्तर 'मा नस्तोके०१" इस मन्त्रसे प्रेमपूर्वक भगवान् शिवको कटिबन्ध (करधनी) अर्पित करे । 'नमो धृष्णवे०११ इस मन्त्रका उच्चारण करके आराध्य देवताको उत्तरीय धारण कराये । 'या ते हेति:०१२ इत्यादि चार ऋचाओंको पढ़कर वेदज्ञ भक्त प्रेमसे विधिपूर्वक भगवान् शिवके लिये वस्त्र [एवं यज्ञोपवीत] समर्पित करे । इसके बाद 'नमः श्वभ्य०१२ इत्यादि मन्त्रको पढ़कर शुद्ध बुद्धिवाला भक्त पुरुष भगवान्को प्रेमपूर्वक गन्ध (सुगन्धित चन्दन एवं रोली) चढ़ाये । 'नमस्तक्षभ्यो०" इस मन्त्रसे अक्षत अर्पित करे । 'नमः पार्याय०२ इस मन्त्रसे फूल चढ़ाये । 'नमः पर्णाय०" इस मन्त्रसे बिल्वपत्र समर्पण करे । 'नमः कपर्दिने च०" इत्यादि मन्त्रसे विधिपूर्वक धूप दे । 'नम आशवे०* इस ऋचासे शास्त्रोक्त विधिके अनुसार दीप निवेदित करे । तत्पश्चात् [हाथ धोकर] 'नमो ज्येष्ठाय०" इस मन्त्रसे उत्तम नैवेद्य अर्पित करे । फिर पूर्वोक्त त्र्यम्बक मन्त्रसे आचमन करायेऐसा कहा गया है । 'इमा रुद्राय०° इस ऋचासे फल समर्पण करे । फिर 'नमो व्रज्याय०" इस मन्त्रसे भगवान् शिवको अपना सब कुछ समर्पित कर दे । तदनन्तर 'मा नो महान्तम्' तथा 'मा नस्तोके०'-इन पूर्वोक्त दो मन्त्रोंद्वारा केवल अक्षतोंसे ग्यारह रुद्रोंका पूजन करे । फिर 'हिरण्यगर्भः०५ इत्यादि मन्त्रसे जो तीन ऋचाओंके रूपमें पठित है, दक्षिणा चढ़ाये । 'देवस्य त्वा०९० इस मन्त्रसे विद्वान पुरुष आराध्यदेवका अभिषेक करे । दीपके लिये बताये हुए 'नम आशवे०' इत्यादि मन्त्रसे भगवान् शिवकी नीराजना (आरती) करे । तत्पश्चात् 'इमा रुद्रायः' इत्यादि तीन ऋचाओंसे भक्तिपूर्वक रुद्रदेवको पुष्पांजलि अर्पित करे । 'मा नो महान्तम्०' इस मन्त्रसे विज्ञ उपासक पूजनीय देवताकी परिक्रमा करे । फिर उत्तम बुद्धिवाला उपासक 'मा नस्तोके०' इस मन्त्रसे भगवान्को साष्टांग प्रणाम करे । 'एष ते." इस मन्त्रसे शिवमुद्राका प्रदर्शन करे । 'यतो यतः०२ इस मन्त्रसे अभय नामक मुद्राका, 'त्र्यम्बकं' मन्त्रसे ज्ञान नामक मुद्राका तथा 'नमः सेना०२ इत्यादि मन्त्रसे महामुद्राका प्रदर्शन करे । 'नमो गोभ्यः" इस ऋचाद्वारा धेनुमुद्रा दिखाये । इस तरह पाँच मुद्राओंका प्रदर्शन करके शिवसम्बन्धी मन्त्रोंका जप करे अथवा वेदज्ञ पुरुष 'शतरुद्रिय" मन्त्रकी आवृत्ति करे । तत्पश्चात् वेदज्ञ पुरुष पंचांग पाठ करे । तदनन्तर 'देवा गातु०" इत्यादि मन्त्रसे भगवान् शंकरका विसर्जन करे । इस प्रकार शिवपूजाकी वैदिक विधिका विस्तारसे प्रतिपादन किया गया । १२-३७ १/२ ॥ समासतश्च शृणुत वैदिकं विधिमुत्तमम् ॥ ३८ ॥ ऋचा सद्योजातमिति मृदाहरणमाचरेत् । वामदेवाय इति च जलप्रक्षेपमाचरेत् ॥ ३९ ॥ अघोरेण च मन्त्रेण लिङ्गनिर्माणमाचरेत् । तत्पुरुषायमन्त्रेणाह्वानं कुर्याद्यथाविधि ॥ ४० ॥ संयोजयेद्वेदिकायामीशानमनुना हरम् । अन्यत्सर्वं विधानं च कुर्यात्सङ्क्षेपतः सुधीः ॥ ४१ ॥ पञ्चाक्षरेण मन्त्रेण गुरुदत्तेन वा तथा । कुर्यात्पूजां षोडशोपचारेण विधिवत्सुधीः ॥ ४२ ॥ भवाय भवनाशाय महादेवाय धीमहि । उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ ४३ ॥ अनेन मनुना वापि पूजयेच्छङ्करं सुधीः । सुभक्त्या च भ्रमं त्यक्त्वा भक्त्यैव फलदः शिवः ॥ ४४ ॥ [हे महर्षियो !] अब संक्षेपमें पार्थिवपूजनकी वैदिक विधिको सुनें । 'सद्योजातम्" इस ऋचासे पार्थिवलिंग बनानेके लिये मिट्टी ले आये । 'वामदेवाय०" मन्त्र पढ़कर उसमें जल डाले । [जब मिट्टी सनकर तैयार हो जाय, तब] 'अघोर०९ मन्त्रसे लिंग निर्माण करे । फिर 'तत्पुरुषाय०९° इस मन्त्रसे उसमें भगवान् शिवका विधिवत् आवाहन करे । तदनन्तर 'ईशान०* मन्त्रसे भगवान् शिवको वेदीपर स्थापित करे । इनके सिवाय अन्य सब विधानोंको भी शुद्ध बुद्धिवाला उपासक संक्षेपसे ही सम्पन्न करे । इसके बाद विद्वान् पुरुष पंचाक्षर मन्त्रसे अथवा गुरुके द्वारा दिये हुए अन्य किसी शिवसम्बन्धी मन्त्रसे सोलह उपचारोंद्वारा विधिवत् पूजन करे अथवा-'भवाय भवनाशाय महादेवाय धीमहि । उग्राय उग्रनाशाय शर्वाय शशिमौलिने ॥ ' -इस मन्त्रद्वारा विद्वान् उपासक भगवान् शंकरकी पूजा करे । वह भ्रम छोड़कर उत्तम भक्तिसे शिवकी आराधना करे; क्योंकि भगवान् शिव भक्तिसे ही [मनोवांछित फल देते हैं ॥ ३८-४४ ॥ इत्यपि प्रोक्तमादृत्य वैदिकक्रमपूजनम् ।
प्रोच्यन्तेऽन्यविधिः सम्यक्साधारणतया द्विजाः ॥ ४५ ॥ पूजा पार्थिवलिङ्गस्य सम्प्रोक्ता शिवनामभिः । तां शृणुध्वं मुनिश्रेष्ठाः सर्वकामप्रदायिनीम् ॥ ४६ ॥ हरो महेश्वरः शम्भुः शूलपाणिः पिनाकधृक् । शिवः पशुपतिश्चैव महादेव इति क्रमात् ॥ ४७ ॥ मृदाहरणसङ्घट्टप्रतिष्ठाह्वानमेव च । स्नपनं पूजनं चैव क्षमस्वेति विसर्जनम् ॥ ४८ ॥ ॐकारादिचतुर्थ्यन्तैर्नमोन्तैर्नामभिः क्रमात् । कर्तव्याश्च क्रिया सर्वा भक्त्या परमया मुदा ॥ ४९ ॥ हे ब्राह्मणो ! यह जो वैदिक विधिसे पूजनका क्रम बताया गया है, इसका पूर्णरूपसे आदर करता हुआ मैं पूजाकी एक दूसरी विधि भी बता रहा हूँ, जो उत्तम होनेके साथ ही सर्वसाधारणके लिये उपयोगी है । हे मुनिवरो ! पार्थिवलिंगकी पूजा भगवान् शिवके नामोंसे बतायी गयी है । वह पूजा सम्पूर्ण अभीष्टों को देनेवाली है, मैं उसे बताता हूँ, सुनो ! हर, महेश्वर, शम्भु, शूलपाणि, पिनाकधूक्, शिव, पशुपति और महादेव-[ये क्रमश: शिवके आठ नाम कहे गये हैं । इनमेंसे प्रथम नामके द्वारा अर्थात् 'ॐ हराय नमः' का उच्चारण करके पार्थिवलिंग बनानेके लिये मिट्टी लाये । दूसरे नाम अर्थात् 'ॐ महेश्वराय नमः' का उच्चारण करके लिंगनिर्माण करे । फिर ॐ शम्भवे नमः' बोलकर उस पार्थिवलिंगकी प्रतिष्ठा करे । तत्पश्चात् ॐ शूलपाणये नमः' कहकर उस पार्थिवलिंगमें भगवान् शिवका आवाहन करे । ॐ पिनाकधूषे नमः' कहकर उस शिवलिंगको नहलाये । 'ॐ शिवाय नमः' बोलकर उसकी पूजा करे । फिर 'ॐ पशुपतये नमः' कहकर क्षमा-प्रार्थना करे और अन्तमें 'ॐ महादेवाय नमः' कहकर आराध्यदेवका विसर्जन कर दे । इस प्रकार प्रत्येक नामके आदिमें 'ॐ' कार और अन्तमें चतुर्थी विभक्तिके साथ नमः' पद लगाकर बड़े आनन्द और भक्तिभावसे [पूजनसम्बन्धी] सारे कार्य करने चाहिये ॥ ४५-४९ ॥ कृत्वा न्यासविधिं सम्यक्षडङ्गं करयोस्तथा ।
षडक्षरेण मन्त्रेण ततो ध्यानं समाचरेत् ॥ ५० ॥ कैलासपीठासनमध्यसंस्थं भक्तः स नन्दादिभिरर्च्यमानम् । भक्तर्तिदावानलमप्रमेयं ध्यायेदुमालिङ्गितविश्वभूषणम् ॥ ५१ ॥ ध्यायेन्नित्यंमहेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ५२ ॥ षडक्षरमन्त्रसे अंगन्यास और करन्यासकी विधि भलीभाँति सम्पन्न करके नीचे लिखे अनुसार ध्यान करे कैलास पर्वतपर एक सुन्दर सिंहासनके मध्यभागमें विराजमान, सनन्द आदि भक्तोंसे पूजित, भक्तोंके दुःखरूप दावानलको नष्ट कर देनेवाले, अप्रमेय, उमाके साथ समासीन तथा विश्वके भूषणस्वरूप भगवान् शिवका चिन्तन करना चाहिये । भगवान् महेश्वरका प्रतिदिन इस प्रकार ध्यान करे-उनकी अंगकान्ति चाँदीके पर्वतकी भौति गौर है, वे अपने मस्तकपर मनोहर चन्द्रमाका मुकुट धारण करते हैं, रत्नोंके आभूषण धारण करनेसे उनका श्रीअंग और भी उद्भासित हो उठा है, उनके चार हाथोंमें क्रमश: परशु, मृगमुद्रा, वर एवं अभयमुद्रा सुशोभित हैं, वे सदा प्रसन्न रहते हैं । कमलके आसनपर बैठे हुए हैं, देवतालोग चारों ओर खड़े होकर उनकी स्तुति कर रहे हैं, उन्होंने वस्त्रके रूपमें व्याघ्रचर्म धारण कर रखा है, वे इस विश्वके आदि हैं, बीज (कारण)रूप हैं, सबका समस्त भय हर लेनेवाले हैं, उनके पाँच मुख हैं और प्रत्येक मुखमण्डलमें तीन तीन नेत्र है ॥ ५०-५२ ॥ इतिध्यात्वा च संपूज्य पार्थिवं लिङ्गमुत्तमम् ।
जपेत्पञ्चाक्षरं मन्त्रं गुरुदत्तं यथाविधि ॥ ५३ ॥ स्तुतिभिश्चैव देवेशं स्तुवीत प्रणमन्सुधीः । नानाविधाभिर्विप्रेन्द्राः पठेद्वै शतरुद्रियम् ॥ ५४ ॥ ततः साक्षतपुष्पाणि गृहीत्वाञ्जलिना मुदा । प्रार्थयेच्छङ्करं भक्त्या मन्त्रैरेभिः सुभक्तितः ॥ ५५ ॥ इस प्रकार ध्यान करके तथा उत्तम पार्थिव लिंगका पूजन करके गुरुके दिये हुए पंचाक्षरमन्त्रका विधिपूर्वक जप करे । हे विप्रवरो ! विद्वान् पुरुषको चाहिये कि वह देवेश्वर शिवको प्रणाम करते हुए नाना प्रकारकी स्तुतियोंद्वारा उनका स्तवन करे तथा शतरुद्रिय (यजु० १६वें अध्यायके मन्त्रों)-का पाठ करे । तत्पश्चात् अंजलिमें अक्षत और फूल लेकर उत्तम भक्तिभावसे निम्नांकित मन्त्रोंको पढ़ते हुए प्रेम और प्रसन्नताके साथ भगवान् शंकरसे इस प्रकार प्रार्थना करे- ॥ ५३-५५ ॥ तावकस्त्वद्गुणप्राणस्त्वच्चित्तोऽहं सदा मृड ।
कृपानिधे इति ज्ञात्वा भूतनाथ प्रसीद मे ॥ ५६ ॥ अज्ञानाद्यदि वाज्ञानाज्जपं पूजादिकं मया । कृतं तदस्तु सफलं कृपया तव शङ्कर ॥ ५७ ॥ अहं पापी महानद्य पावनश्च भवान्महान् । इति विज्ञाय गौरीश यदिच्छसि तथा कुरु ॥ ५८ ॥ वेदैः पुराणैः सिद्धान्तैर्ऋषिभिर्विविधैरपि । न ज्ञातोसि महादेव कुतोहं त्वां सदाशिव ॥ ५९ ॥ यथा तथा त्वदीयोस्मि सर्वभावैर्महेश्वर । रक्षणीयस्त्वयाहं वै प्रसीद परमेश्वर ॥ ६० ॥ इत्येवं चाक्षतान्पुष्पाण्यारोप्य च शिवोपरि । प्रणमेद्भक्तितः शम्भुं साष्टाङ्गं विधिवन्मुने ॥ ६१ ॥ ततः प्रदक्षिणां कुर्याद्यथोक्तविधिना सुधीः । पुनः स्तुवीत देवेशं स्तुतिभिः श्रद्धयान्वितः ॥ ६२ ॥ ततो गलरवं कृत्वा प्रणमेच्छुचिनम्रधीः । कुर्याद्विज्ञप्तिमादृत्य विसर्जनमथाचरेत् ॥ ६३ ॥ 'सबको सुख देनेवाले हे कृपानिधान ! हे भूतनाथ ! हे शिव ! मैं आपका हूँ, आपके गुणोंमें ही मेरे प्राण बसते हैं अथवा आपके गुण ही मेरे प्राण-मेरे जीवनसर्वस्व हैं, मेरा चित्त सदा आपके ही चिन्तनमें लगा हुआ है-यह जानकर मुझपर प्रसन होइये, कृपा कीजिये । हे शंकर ! मैंने अनजानमें अथवा जानबूझकर यदि कभी आपका जप और पूजन आदि किया हो, तो आपकी कृपासे वह सफल हो जाय । हे गौरीनाथ ! मैं इस समय महान् पापी हूँ और आप सदासे ही परम महान् पतितपावन हैं-इस बातका विचार करके आप जैसा चाहें, वैसा करें । हे महादेव ! हे सदाशिव ! वेदों, पुराणों, नाना प्रकारके शास्त्रीय सिद्धान्तों और विभिन्न महर्षियोंने भी अबतक आपको पूर्णरूपसे नहीं जाना है, तो फिर मैं कैसे जान सकता हूँ । हे महेश्वर ! मैं जैसा हूँ, वैसा ही, उसी रूपमें सम्पूर्ण भावसे आपका हूँ, आपके आश्रित हूँ, इसलिये आपसे रक्षा. पानेके योग्य हूँ । हे परमेश्वर ! आप मुझपर प्रसन्न होइये । ' हे मुने ! इस प्रकार प्रार्थना करके हाथमें लिये हुए अक्षत और पुष्पको भगवान् शिवके ऊपर चढ़ाकर उन शम्भुदेवको भक्तिभावसे विधिपूर्वक साष्टांग प्रणाम करे । तदनन्तर शुद्ध बुद्धिवाला उपासक शास्त्रोक्त विधिसे इष्टदेवकी परिक्रमा करे । फिर श्रद्धापूर्वक स्तुतियोंद्वारा देवेश्वर शिवकी स्तुति करे । इसके बाद गला बजाकर (गलेसे अव्यक्त शब्दका उच्चारण करके) पवित्र एवं विनीत चित्तवाला साधक भगवानको प्रणाम करे । फिर आदरपूर्वक विज्ञप्ति करे और उसके बाद विसर्जन करे ॥ ५६-६३ ॥ इत्युक्ता मुनिशार्दूलाः पार्थिवार्चा विधानतः ।
भुक्तिदा मुक्तिदा चैव शिवभक्तिविवर्धिनी ॥ ६४ ॥ इत्यध्यायं सुचित्तेन यः पठेच्छृणुयादपि । सर्वपापविशुद्धात्मा सर्वान्कामानवाप्नुयात् ॥ ६५ ॥ आयुरायोग्यदं चैव यशस्यं स्वर्ग्यमेव च । पुत्रपौत्रादिसुखदमाख्यानमिदमुत्तमम् ॥ ६६ ॥ हे मुनिवरो ! इस प्रकार विधिपूर्वक पार्थिवपूजा बतायी गयी, जो भोग और मोक्ष देनेवाली तथा भगवान् शिवके प्रति भक्तिभावको बढ़ानेवाली है । जो मनुष्य इस अध्यायका शुद्धचित्तसे पाठ अथवा श्रवण करता है, वह सभी पापोंसे मुक्त होकर सभी कामनाओंको प्राप्त करता है । यह उत्तम कथा दीर्घायुष्य, आरोग्य, यश, स्वर्ग, पुत्र-पौत्र आदि सभी सुखोंको प्रदान करनेवाली है ॥ ६४-६६ ॥ इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे
पार्थिवशिवलिङ्गपूजाविधिवर्णनं नाम विंशोऽध्यायः इस प्रकार श्रीशिवमहापुराणके अन्तर्गत प्रथम विद्येश्वरसंहिताके साध्यसाधनखण्डमें पार्थिव शिवलिंगके पूजनकी विधिका वर्णन नामक बीसवाँ अध्याय पूर्ण हुआ ॥ २० ॥ श्रीगौरीशंकरार्पणमस्तु |