Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

एकादशोऽध्यायः ॥

[ Right click to 'save audio as' for downloading Audio ]


शिवपूजाविधिवर्णनम्
शिवपूजनकी विधि तथा उसका फल


ऋषय ऊचुः
सूतसूत महाभाग व्यासशिष्य नमोस्तु ते ।
श्राविताह्यद्‌भुता शैवी कथा परमपावनी ॥ १ ॥
ऋषि बोले-हे व्यासशिष्य महाभाग सूतजी ! आपको नमस्कार है, आज आपने भगवान शिवकी अद्‌भुत एवं परम पवित्र कथा सुनायी है ॥ १ ॥

तत्राद्‌भुता महादिव्या लिङ्‌गोत्पत्तिः श्रुता शुभा ।
श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २ ॥
उसमें अद्‌भुत, महादिव्य तथा कल्याणकारिणी लिंगोत्पत्ति हमलोगोंने सुनी, जिसके प्रभावको सुननेसे इस लोकमें दुःखोंका नाश हो जाता है ॥ २ ॥

ब्रह्मनारदसंवादमनुसृत्य दयानिधे ।
शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥ ३ ॥
हे दयानिधे ! ब्रह्मा और नारदजीके संवादके अनुसार आप हमें शिवपूजनकी वह विधि बताइये, जिससे भगवान् शिव सन्तुष्ट होते हैं ॥ ३ ॥

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः ।
कथं कार्यं च तद्ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥ ४ ॥
ब्राह्मण, क्षत्रिय, वैश्य और शूद्र-सभी शिवकी पूजा करते हैं । वह पूजन कैसे करना चाहिये ? आपने व्यासजीके मुखसे इस विषयको जिस प्रकार सुना हो, वह बताइये ॥ ४ ॥

तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम् ।
उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः ॥ ५ ॥
महर्षियोंका वह कल्याणप्रद एवं श्रुतिसम्मत बचन सुनकर सूतजी उन मुनियोंके प्रश्नके अनुसार सब बातें प्रसन्नतापूर्वक बताने लगे ॥ ५ ॥

सूत उवाच
साधु पृष्टं भवद्‌भिश्च तद्‌रहस्यं मुनीश्वराः ।
तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥ ६ ॥
सूतजी बोले-मुनीश्वरो ! आपलोगोंने बहुत अच्छी बात पूछी है, परंतु वह रहस्यकी बात है । मैंने इस विषयको जैसा सुना है और जैसी मेरी बुद्धि है, उसके अनुसार आज कह रहा हूँ ॥ ६ ॥

भवद्‌भिः पृच्छ्यते तद्वत्तथा व्यासेन वै पुरा ।
पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥ ७ ॥
जैसे आपलोग पूछ रहे हैं, उसी तरह पूर्वकालमें व्यासजीने सनत्कुमारजीसे पूछा था । फिर उसे उपमन्युजीने भी सुना था ॥ ७ ॥

ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ।
मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥ ८ ॥
तब व्यासजीने शिवपूजन आदि जो भी था, उसे सुनकर लोकहितकी कामनासे मुझे पढ़ा दिया था ॥ ८ ॥

तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ।
तदहं कथयिष्यामि यथा ब्रह्माऽवदत्पुरा ॥ ९ ॥
इसी विषयको भगवान् श्रीकृष्णने महात्मा उपमन्युसे सुना था । पूर्वकालमें ब्रह्माजीने नारदजीसे इस विषयमें जो कुछ कहा था, वही इस समय मैं कहूँगा ॥ ९ ॥

ब्रह्मोवाच
शृणु नारद वक्ष्यामि सङ्‌क्षेपाल्लिङ्‌गपूजनम् ।
वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥ १० ॥
एवं तु शाङ्‌करं रूपं मुखं स्वच्छं सनातनम् ।
पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥ ११ ॥
ब्रह्माजी बोले-हे नारद ! मैं संक्षेपमें लिंगपूजनकी विधि बता रहा हूँ, सुनिये । हे मुने ! इसका वर्णन सौ वर्षों में भी नहीं किया जा सकता है । जो भगवान् शंकरका सुखमय, निर्मल एवं सनातन रूप है, सभी मनोवांछित फलोंकी प्राप्तिके लिये उसाका उत्तम भक्तिभावसे पूजन करे ॥ १०-११ ॥

दारिद्र्यं रोगदुःखं च पीडनं शत्रुसम्भवम् ।
पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥ १२ ॥
दरिद्रता, रोग, दुःख तथा शत्रुजनित पीड़ा-ये चार प्रकारके पाप-कष्ट तभीतक रहते हैं, जबतक मनुष्य भगवान् शिवका पूजन नहीं करता है ॥ १२ ॥

सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ।
सम्पद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥ १३ ॥
भगवान् शिवकी पूजा होते ही सारे दु:ख विलीन हो जाते हैं और समस्त सुखोंकी प्राप्ति हो जाती है । तत्पश्चात् [समय आनेपर उपासककी] मुक्ति भी हो जाती है ॥ १३ ॥

ये वै मानुष्यमाश्रित्य मुख्यं सन्तानतः सुखम् ।
तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ॥ १४ ॥
जो मानवशरीरका आश्रय लेकर मुख्यतया सन्तानसुखकी कामना करता है, उसे चाहिये कि सम्पूर्ण कार्यों और मनोरथोंके साधक महादेवजीकी पूजा करे ॥ १४ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च विधिवत्क्रमात् ।
शङ्‌करार्चां प्रकुर्वन्तु सर्वकामार्थसिद्धये ॥ १५ ॥
ब्राह्मण, क्षत्रिय, वैश्य और शूद्र भी सम्पूर्ण कामनाओं तथा प्रयोजनोंकी सिद्धिके लिये क्रमसे विधिके अनुसार भगवान् शंकरकी पूजा करें ॥ १५ ॥

प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसञ्ज्ञके ।
गुरोश्च स्मरणं कृत्वा शम्भोश्चैव तथा पुनः ॥ १६ ॥
तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि ।
ममापि निर्जराणां वै मुन्यादीनां तथा मुने ॥ १७ ॥
ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम् ।
प्रात:काल ब्राह्ममुहूर्तमें उठकर गुरु तथा शिवका स्मरण करके पुनः तीर्थोंका चिन्तन करके भगवान् विष्णुका ध्यान करे । हे मुने ! इसके बाद मेरा, देवताओंका और मुनि आदिका भी स्मरण चिन्तन करके स्तोत्र पाठपूर्वक शंकरजीका विधिपूर्वक नाम ले ॥ १६-१७ १/२ ॥

ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ॥ १८ ॥
एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्य तच्छ्रुतम् ।
तदेव कथयाम्यद्य शृण्वाधाय मनो मुने ॥ १९ ॥
उसके बाद शय्यासे उठकर निवासस्थानसे दक्षिण दिशामें जाकर मलत्याग करे । हे मुने ! एकान्तमें मलोत्सर्ग करना चाहिये । उससे शुद्ध होनेके लिये जो विधि मैंने सुन रखी है, आप लोगोंसे उसीको आज कहता हूँ, मनको एकाग्र करके सुनें ॥ १८-१९ ॥

शुद्धां मृदं द्विजो लिप्यात्पञ्चवारं विशुद्धये ।
क्षत्रियश्च चतुर्वारं वैश्यो चारत्रयं तथा ॥ २० ॥
शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये ।
गुदे वाथ सकृल्लिङ्‌गे वारमेकं प्रयत्नतः ॥ २१ ॥
ब्राह्मण [गुदाकी] शुद्धिके लिये पाँच बार मिट्टीका लेप करे और धोये । क्षत्रिय चार बार, वैश्य तीन बार और शूद्र दो बार विधिपूर्वक गुदाकी शुद्धिके लिये उसमें मिट्टी लगाये । लिंगमें भी एक बार प्रयत्नपूर्वक मिट्टी लगानी चाहिये ॥ २०-२१ ॥

दशवारं वामहस्ते सप्तवारं द्वयोस्तथा ।
प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः ॥ २२ ॥
तत्पश्चात् बायें हाथमें दस बार और दोनों हाथोंमें सात बार मिट्टी लगाये । हे तात ! प्रत्येक पैरमें तीन-तीन बार मिट्टी लगाये, फिर दोनों हाथोंमें भी तीन बार मिट्टी लगाकर धोये ॥ २२ ॥

स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम् ।
हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ॥ २३ ॥
स्त्रियोंको शूद्रकी भाँति अच्छी तरह मिट्टी लगानी चाहिये । हाथ-पैर धोकर पूर्ववत् शुद्ध मिट्टीका संग्रह करना चाहिये ॥ २३ ॥

दन्तकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ॥ २४ ॥
विप्रः कुर्याद्दन्तकाष्ठं द्वादशाङ्‌गुलमानतः ।
एकादशाङ्‌गुलं राजा वैश्यः कुर्याद्दशाङ्‌गुलम् ॥ २५ ॥
शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम् ।
कालदोषं विचार्य्यैव मानदुष्टं विवर्जयेत् ॥ २६ ॥
इसके बाद मनुष्यको अपने वर्णके अनुसार दातीन करना चाहिये । ब्राह्मणको बारह अंगुलकी दातौन करनी चाहिये । क्षत्रिय ग्यारह अँगुल, वैश्य दस अंगुल और शूद्र नौ अंगुलकी दातौन करे । दातौनका यह मान बताया गया है । मनुस्मृतिके अनुसार कालदोषका विचार करके ही दातौन करे या त्याग दे ॥ २४-२६ ॥

षष्ट्याद्यामश्च नवमी व्रतमस्तं रवेर्दिनम् ।
तथा श्राद्धदिनं तात निषिद्धं रदधावने ॥ २७ ॥
हे तात ! षष्ठी, प्रतिपदा, अमावस्या, नवमी, व्रतका दिन, सूर्यास्तका समय, रविवार तथा श्राद्धदिवस-ये दन्तधावनके लिये वर्जित हैं ॥ २७ ॥

स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु ।
देशकालविशेषेण स्नानं कार्यं समन्त्रकम् ॥ २८ ॥
[दन्तधावनके पश्चात्] तीर्थ आदिमें विधिपूर्वक स्नान करना चाहिये, विशेष देश-काल आनेपर मन्त्रोच्चारणपूर्वक स्नान करना चाहिये ॥ २८ ॥

आचम्य प्रथमं तत्र धौतं वस्त्रं च धारतेत् ।
एकान्ते सुस्थले स्थित्वा सन्ध्याविधिमथाचरेत् ॥ २९ ॥
[स्नानके पश्चात्] पहले आचमन करके धुला हुआ वस्त्र धारण करे । फिर सुन्दर एकान्त स्थलमें बैठकर सन्ध्याविधिका अनुष्ठान करे ॥ २९ ॥

यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् ।
मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ॥ ३० ॥
पूजाविधिं समादाय स्वासने ह्युपविश्य वै ।
न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम् ॥ ३१ ॥
यथायोग्य सन्ध्याविधि करके पूजाका कार्य आरम्भ करे । मनको सुस्थिर करके पूजागृहमें प्रवेशकर वहाँ पूजन सामग्री लेकर सुन्दर आसनपर बैठे । पहले न्यास आदि करके क्रमश: महादेवजीको पूजा करे ॥ ३०-३१ ॥

प्रथमं च गणाधीशं द्वारपालांस्तथैव च ।
दिक्पालांश्च सुसम्पूज्य पश्चात्पीठं प्रकल्पयेत् ॥ ३२ ॥
[शिवकी पूजास] पहले गणेशजीकी, द्वारपालोंकी और दिक्पालोंकी भलीभाँति पूजा करके बादमें देवताके लिये पीठकी स्थापना करे ॥ ३२ ॥

अथवाऽष्टदलं कृत्वा पूजाद्रव्यंसमीपतः ।
उपविश्य ततस्तत्र चोपवेश्य शिवम् प्रभुम् ॥ ३३ ॥
त्रयमाचमनं कृत्वा प्रक्षाल्य च पुनः करौ ।
प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ॥ ३४ ॥
पञ्चवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ।
सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ॥ ३५ ॥
तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरः सदा ।
शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ॥ ३६ ॥
अथवा अष्टदलकमल बनाकर पूजाद्रव्यके समीप बैठकर उस कमलपर ही भगवान् शिवको समासीन करे । तत्पश्चात् तीन बार आचमन करके पुनः दोनों हाथ धोकर तीन प्राणायाम करके मध्यम प्राणायाम अर्थात् कुम्भक करते समय त्रिनेत्रधारी भगवान् शिवका इस प्रकार ध्यान करे-उनके पाँच मुख हैं, दस भुजाएँ हैं, शुद्ध स्फटिकके समान उनकी कान्ति है, वे सब प्रकारके आभूषणोंसे विभूषित हैं तथा वे व्याघ्रचर्मका उत्तरीय ओढ़े हुए हैं । उनके सारूप्यकी भावना करके मनुष्य सदाके लिये अपने पापको भस्म कर डाले । [इस प्रकारकी भावनासे युक्त होकर] वहाँपर शिवको प्रतिष्ठापितकर उन परमेश्वरकी पूजा करे ॥ ३३-३६ ॥

देहशुद्धिं ततः कृत्वा मूलमन्त्रं न्यसेत्क्रमात् ।
सर्वत्र प्रणवेनैव षडङ्‌गन्यासमाचरेत् ॥ ३७ ॥
शरीरशुद्धि करके मूलमन्त्रका क्रमशः न्यास करे अथवा सर्वत्र प्रणवसे ही घडंगन्यास करे ॥ ३७ ॥

कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् ।
पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत् ॥ ३८ ॥
इस प्रकार हृदयादि न्यास करके पूजा आरम्भ करे । पाद्य, अर्घ्य और आचमनके लिये पात्रोंको तैयार करके रखे ॥ ३८ ॥

स्थापयेद्विविधान्कुम्भान्नव धीमान्यथाविधि ।
दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ॥ ३९ ॥
तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम् ।
प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ॥ ४० ॥
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।
जातीकंकोलकर्पूरवटमूलतमालकम् ॥ ४१ ॥
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ।
एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ॥ ४२ ॥
बुद्धिमान् पुरुष विधिपूर्वक भिन्न-भिन्न प्रकारके नौ कलश स्थापित करे । उन्हें कुशाओंसे ढककर कुशाओंसे ही जल लेकर उन सबका प्रोक्षण करे । उन उन सभी पात्रों में शीतल जल डाले । तत्पश्चात् बुद्धिमान् पुरुष देख-भालकर प्रणवमन्त्रके द्वारा उनमें इन द्रव्योंको डाले । खस और चन्दनको पाद्यपात्रमें रखे । चमेलीके फूल, शीतलचीनी, कपूर, बड़की जड़ तथा तमालइन सबको यथोचितरूपसे [कूट-पीसकर चूर्ण बनाकर आचमनीय पात्र (पंचपात्र) में डाले । यह सब चन्दनसहित सभी पात्रोंमें डालना चाहिये ॥ ३९-४२ ॥

पार्श्वयोर्देवदेवस्य नन्दीशं तु समर्चयेत् ।
गन्धैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम् ॥ ४३ ॥
देवाधिदेव महादेवजीके पार्श्वभागमें नन्दीश्वरका पूजन करे । गन्ध, धूप, दीप आदि विविध उपचारोंसे शिवकी पूजा करे ॥ ४३ ॥

लिङ्‌गशुद्धिं ततः कृत्वा मुदायुक्तो नरस्तदा ।
यथोचितं तु मन्त्रौघैः प्रणवादिर्नमोन्तकैः ॥ ४४ ॥
कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु ।
तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ॥ ४५ ॥
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ।
प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च ॥ ४६ ॥
ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे ।
सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ॥ ४७ ॥
फिर प्रसन्नतापूर्वक लिंगशुद्धि करके मनुष्य उचित रूपसे मन्त्रसमूहोंके आदिमें 'प्रणव' तथा अन्तमें 'नमः' पद जोड़कर उनके द्वारा [इष्टदेवके लिये] अथवा प्रणवका उच्चारण करके स्वस्ति, पद्म आदि आसनकी कल्पना करे । पुनः यह भावना करे कि इस कमलका पूर्वदल साक्षात् अणिमा नामक ऐश्वर्यरूप तथा अविनाशी है । दक्षिणदल लघिमा है । पश्चिमदल महिमा है । उत्तरदल प्राप्ति है । अग्निकोणका दल प्राकाम्य है । नैऋत्यकोणका दल ईशित्व है । वायव्यकोणका दल वशित्व है । ईशानकोणका दल सर्वज्ञत्व है और उस कमलकी कर्णिकाको सोम कहा जाता है ॥ ४४-४७ ॥

सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम् ।
धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ॥ ४८ ॥
अव्यक्तादि चतुर्दिक्षु सोमस्यान्ते गुणत्रयम् ।
सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम् ॥ ४९ ॥
वामदेवेन मन्त्रेण तिष्ठेच्चैवासनोपरि ।
सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ॥ ५० ॥
ईशानं सर्वविद्यानामिति मन्त्रेण पूजयेत् ।
पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत् ॥ ५१ ॥
इस सोमके नीचे सूर्य है, सूर्यके नीचे यह अग्नि है और अग्निके भी नीचे धर्म आदिकी क्रमशः कल्पना करे । इसके पश्चात् चारों दिशाओंमें अव्यक्त आदिकी तथा सोमके नीचे तीनों गुणोंकी कल्पना करे । इसके बाद ॐ सद्योजातं प्रपद्यामि' इत्यादि मन्त्रसे परमेश्वर शिवका आवाहन करके 'ॐ वामदेवाय नमः' इत्यादि वामदेवमन्त्रसे उन्हें आसनपर विराजमान करे । फिर 'ॐ तत्पुरुषाय विद्महे' इत्यादि रुद्रगायत्रीद्वारा इष्टदेवका सान्निध्य प्राप्त करके उन्हें 'ॐ अघोरेभ्योऽथ' इत्यादि अघोर मन्त्रसे वहाँ निरुद्ध करे । तत्पश्चात् 'ॐ ईशानः सर्व-विद्यानाम्' इत्यादि मन्त्रसे आराध्य देवका पूजन करे । पाद्य और आचमनीय अर्पित करके अर्घ्य दे ॥ ४८-५१ ॥

स्थापयेद्विधिना रुद्रं गन्धचन्दनवारिणा ।
पञ्चागव्यविधानेन गृह्यपात्रेऽभिमन्त्र्य च ॥ ॥ ५२ ॥
प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् ।
दध्ना च मधुना चैव तथा चेक्षुरसेन तु ॥ ५३ ॥
घृतेन तु यथा पूज्य सर्वकामहितावहम् ।
पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् ॥ ५४ ॥
तत्पश्चात् गन्ध और चन्दनमिश्रित जलसे विधिपूर्वक रुद्रदेवको स्नान कराये । फिर पंचगव्यनिर्माणको विधिसे पाँचों द्रव्योंको एक पात्रमें लेकर प्रणवसे ही अभिमन्त्रित करके उन मिश्रित गव्यपदार्थोद्वारा भगवानको स्नान कराये । तत्पश्चात् पृथक्-पृथक् दूध, दही, मधु, गन्नेके रस तथा घीसे नहलाकर समस्त अभीष्टोंके दाता और हितकारी पूजनीय महादेवजीका प्रणवके उच्चारणपूर्वक पवित्र द्रव्योंद्वारा अभिषेक करे ॥ ५२-५४ ॥

पवित्रजलभाण्डेषु मन्त्रैः तोयं क्षिपेत्ततः ।
शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ॥ ५५ ॥
साधक श्वेत वस्त्रसे उस जलको यथोचित रीतिसे छान ले और पवित्र जलपात्रोंमें मन्त्रोच्चारणपूर्वक जल डाले ॥ ५५ ॥

तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् ।
तन्दुलैः सुन्दरैस्तत्र पूजयेच्छङ्‌करम्मुदा ॥ ५६ ॥
कुशापामार्गकर्पूरजातिचम्पकपाटलैः ।
करवीरैःसितैश्चैव मल्लिकाकमलोत्पलैः ॥ ५७ ॥
अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च ।
जलेन जलधाराञ्च कल्पयेत्परमेश्वरे ॥ ५८ ॥
जलधारा तबतक बन्द न करे, जबतक इष्टदेवको चन्दन न चढ़ाये । तब सुन्दर अक्षतोंद्वारा प्रसन्नतापूर्वक शंकरजीकी पूजा करे । उनके ऊपर कुश, अपामार्ग, कपूर, चमेली, चम्पा, गुलाब, श्वेत कनेर, बेला, कमल और उत्पल आदि भाँति-भाँतिके अपूर्व पुष्पों एवं चन्दनसे उनकी पूजा करे । परमेश्वर शिवके ऊपर जलकी धारा गिरती रहे, इसकी भी व्यवस्था करे ॥ ५६-५८ ॥

पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् ।
मन्त्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ॥ ५९ ॥
जलसे भरे भाँति-भाँतिके पात्रोंद्वारा महेश्वरको स्नान कराये । इस प्रकार मन्त्रोच्चारणपूर्वक समस्त फलोंको देनेवाली पूजा करनी चाहिये ॥ ५९ ॥

मन्त्रांश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये ।
प्रवक्ष्यामि समासेन सावधानतया शृणु ॥ ६० ॥
हे तात । अब मैं आपको समस्त मनोवांछित कामनाओंकी सिद्धिके लिये उन [पूजासम्बन्धी मन्त्रोंको भी संक्षेपमें बता रहा हूँ, सावधानीके साथ सुनिये ॥ ६० ॥

पाठ्यमानेन मन्त्रेण तथा वाङ्‌मयकेन च ।
रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च ॥ ६१ ॥
होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च ।
शान्त्या वाथ पुनः शान्त्या ह्यारुणेनारुणेन च ॥ ६२ ॥
अर्थाभीष्टेन साम्ना च तथा देवव्रतेन च ॥ ६३ ॥
रथान्तरेण पुष्पेण सूक्तेन प्रस्तुतेन च ।
मृत्युञ्जयेन मन्त्रेण तथा पञ्चाक्षरेण च ॥ ६४ ॥
पावमानमन्त्रसे, 'वाङ्‌मे०' इत्यादि मन्त्रसे, रुद्रमन्त्रसे, नीलरुद्रमन्त्रसे, सुन्दर एवं शुभ पुरुषसूक्तसे, श्रीसूक्तसे, सुन्दर अथर्वशीर्षके मन्त्रसे, 'आ नो भद्रा०' इत्यादि शान्तिमन्त्रसे, शान्तिसम्बन्धी दूसरे मन्त्रोंसे, भारुण्ड मन्त्र और अरुणमन्त्रोंसे, अर्थाभीष्टसाम तथा देवव्रतसामसे, 'अभि त्वा०' इत्यादि स्थन्तरसामसे, पुरुषसूक्तसे, मृत्युंजयमन्त्रसे तथा पंचाक्षरमन्त्रसे पूजा करे ॥ ६१-६४ ॥

जलधाराः सहस्रेण शतेनैकोत्तरेण वा ।
कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ॥ ६५ ॥
एक सहस्र अथवा एक सौ एक जलधाराएँ वैदिक विधिसे शिवके नाममन्त्रसे प्रदान करे ॥ ६५ ॥

ततश्चन्दनपुष्पादि रोपणीयं शिवोपरि ।
दापयेत्प्रणवेनैव मुखवासादिकं तथा ॥ ६६ ॥
तदनन्तर भगवान् शंकरके ऊपर चन्दन और फूल आदि चढ़ाये । प्रणवसे ताम्बूल आदि अर्पित करे ॥ ६६ ॥

ततः स्फटिकसङ्‌काशं देवं निष्कलमक्षयम् ।
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ६७ ॥
ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् ।
वेदविद्‌भिर्हि वेदान्ते त्वगोचरमिति स्मृतम् ॥ ६८ ॥
आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् ।
शिवतत्त्वमिति ख्यातं शिवलिङ्‌गं व्यवस्थितम् ॥ ६९ ॥
प्रणवेनैव मन्त्रेण पूजयेल्लिङ्‌गमूर्द्धनि ।
धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा ॥ ७० ॥
नीराजनेन रम्येण यथोक्तविधिना ततः ।
नमस्कारैः स्तवैश्चान्यैर्मन्त्रैर्नानाविधैरपि ॥ ७१ ॥
इसके बाद जो स्फटिकमणिके समान निर्मल, निष्कल, अविनाशी, सर्वलोककारण, सर्वलोकमय, परमदेव हैं, जो ब्रह्मा, इन्द्र, उपेन्द्र, विष्णु आदि देवताओंको भी गोचर न होनेवाले, वेदवेत्ता विद्वानोंके द्वारा वेदान्तमें [मन-वाणीसे] अगोचर बताये गये हैं, जो आदि-मध्य-अन्तसे रहित, समस्त रोगियोंके लिये औषधरूप, शिवतत्त्वके नामसे विख्यात तथा शिवलिंगके रूपमें प्रतिष्ठित हैं, उन भगवान् शिवका शिवलिंगके मस्तकपर प्रणवमन्त्रसे ही पूजन करे । धूप, दीप, नैवेद्य, सुन्दर ताम्बूल, सुरम्य आरती, स्तोत्रों तथा नाना प्रकारके मन्त्रों एवं नमस्कारोंद्वारा यथोक्त विधिसे उनकी पूजा करे ॥ ६७-७१ ॥

अर्घ्यं दत्त्वा तु पुष्पाणि पादयोः सुविकीर्य च ।
प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ॥ ७२ ॥
तत्पश्चात् अर्घ्य देकर भगवान्के चरणोंमें फूल बिखेरकर और साष्टांग प्रणाम करके देवेश्वर शिवकी आराधना करे ॥ ७२ ॥

हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृताञ्जलिः ।
प्रार्थयेत्पुनरीशानं मन्त्रेणानेन शङ्‌करम् ॥ ७३ ॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शङ्‌कर ॥ ७४ ॥
इसके बाद हाथमें फूल लेकर खड़ा हो करके दोनों हाथ जोड़कर सर्वेश्वर शंकरकी पुनः प्रार्थना करे-हे शिव ! मैंने अनजानमें अथवा जान-बूझकर जो जप-पूजा आदि सत्कर्म किये हों, वे आपकी कृपासे सफल हों । ७३-७४ ॥

पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् ।
ततः स्वस्त्ययनं कृत्वा ह्याशिषो विविधास्तथा ॥ ७५ ॥
मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः ।
नमस्कारं ततः क्षान्तिं पुनराचमनाय च ॥ ७६
अघोरमंत्रमुच्चार्य नमस्कारं प्रकल्पयेत् ।
प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ॥ ७७ ॥
शिवे भक्तिः शिवे भक्तिः शिवे भक्तिर्भवे भवे ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ ७८ ॥
इस प्रकार पढ़कर भगवान् शिवके ऊपर प्रसन्नतापूर्वक फूल चढ़ाये । तत्पश्चात् स्वस्तिवाचन करके नाना प्रकारकी आशी: प्रार्थना करे । फिर शिवके ऊपर मार्जन करना चाहिये । इसके बाद नमस्कार करके अपराधके लिये क्षमा-प्रार्थना करते हुए पुनरागमनके लिये विसर्जन करना चाहिये । इसके बाद अघोर मन्त्रका उच्चारण करके नमस्कार करे । फिर सम्पूर्ण भावसे युक्त होकर इस प्रकार प्रार्थना करे-प्रत्येक जन्ममें शिवमें मेरी भक्ति हो, शिवमें भक्ति हो, शिवमें भक्ति हो । आपके अतिरिक्त दूसरा कोई मुझे शरण देनेवाला नहीं है । हे महादेव ! आप ही मेरे लिये शरणदाता हैं ॥ ७५-७८ ॥

इति सम्प्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् ।
पूजयेत्परया भक्त्या गलनादैर्विशेषतः ॥ ७९ ॥
इस प्रकार प्रार्थना करके पराभक्तिके द्वारा सम्पूर्ण सिद्धियोंके दाता देवेश्वर शिवका पूजन करे । विशेषतः गलेकी ध्वनिसे भगवान्को सन्तुष्ट करे ॥ ७९ ॥

नमस्कारं ततः कृत्वा परिवारगणैः सह ।
प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ॥ ८० ॥
तत्पश्चात् परिवारजनोंके साथ नमस्कार करके अनुपम प्रसन्नता प्राप्त करके समस्त [लौकिक कार्य सुखपूर्वक करता रहे ॥ ८० ॥

एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः ।
तस्य वै सकला सिद्धिर्जायते तु पदे पदे ॥ ८१ ॥
जो इस प्रकार शिवभक्तिपरायण होकर प्रतिदिन पूजन करता है, उसे अवश्य ही पग-पगपर सब प्रकारकी सिद्धि प्राप्त होती है ॥ ८१ ॥

वाग्मी स जायते तस्य मनोभीऽष्टफलं ध्रुवम् ।
रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ॥ ८२ ॥
कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् ।
तद्दुःखं नाशयत्येव महादेव शिवः परः ॥ ८३ ॥
वह उत्तम वक्ता होता है तथा उसे मनोवांछित फलकी निश्चय ही प्राप्ति होती है । रोग, दुःख, शोक, दूसरोंके निमित्तसे होनेवाला उद्वेग, कुटिलता, विष तथा अन्य जो-जो कष्ट उपस्थित होता है, उसे कल्याणकारी परम शिव अवश्य नष्ट कर देते हैं । ८२-८३ ॥

कल्याणं जायते तस्य शुक्लपक्षे यथा शशी ।
वर्द्धते सद्‌गुणस्तत्र ध्रुवं शङ्‌करपूजनात् ॥ ८४ ॥
उस उपासकका कल्याण होता है । जैसे शुक्लपक्षमें चन्द्रमा बढ़ता है, वैसे ही शंकरकी पूजासे उसमें अवश्य ही सद्‌गुणोंकी वृद्धि होती है । ८४ ॥

इति पूजाविधिः शम्भोः प्रोक्तस्ते मुनिसत्तम ।
अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ॥ ८५ ॥
हे मुनिश्रेष्ठ ! इस प्रकार मैंने शिवकी पूजाका विधान आपको बताया । हे नारद ! अब आप और क्या पूछना तथा सुनना चाहते हैं ? ॥ ८५ ॥

इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे
सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ॥ ११ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुवसंहिताके प्रथम खण्डमें सृष्टि उपाख्यानमें शिवपूजाविधिवर्णन नामक ग्यारहवां अध्याय पूर्ण हुआ ॥ ११ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP