Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां प्रथमः सृष्टीखण्डे

त्रयोदशोऽध्यायः ॥

[ Right click to 'save audio as' for downloading Audio ]


शिवपूजनवर्णनम्
शिवपूजनकी सर्वोत्तम विधिका वर्णन


ब्रह्मोवाच
अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ।
श्रूयतामृषयो देवाःसर्वकामसुखावहम् ॥ १ ॥
ब्रह्माजी बोले-अब मैं पूजाकी सर्वोत्तम विधि बता रहा हूँ, जो समस्त अभीष्ट सुखोंको सुलभ करानेवाली है । हे देवताओ तथा ऋषियो । आपलोग ध्यान देकर सुनें ॥ १ ॥

ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्साम्बकं शिवम् ।
कुर्यात्तत्प्रार्थनां भक्त्या साञ्जलिर्नतमस्तकः ॥ २ ॥
उपासकको चाहिये कि वह ब्राह्म मुहूर्तमें उठकर जगदम्बा पार्वतीसहित भगवान् शिवका स्मरण करे तथा हाथ जोड़ मस्तक झुकाकर भक्तिपूर्वक उनसे इस प्रकार प्रार्थना करे- ॥ २ ॥

उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ।
उत्तिष्ठ त्वमुमास्वामिन् ब्रह्माण्डे मङ्‌गलं कुरु ॥ ३ ॥
जानामि धर्मं न च मे प्रवृत्ति-
     र्जानाम्यधर्मं न च मे निवृत्तिः ।
त्वया महादेव हृदिस्थितेन
     यथा नियुक्तोऽस्मि तथा करोमि ॥ ४ ॥
हे देवेश्वर ! उठिये, उठिये । मेरे हदयमें शयन करनेवाले देवता ! उठिये । हे उमाकान्त ! उठिये और ब्रह्माण्डमें सबका मंगल कीजिये । मैं धर्मको जानता हूँ, किंतु मेरी उसमें प्रवृत्ति नहीं होती, मैं अधर्मको जानता हूँ, परंतु मैं उससे दूर नहीं हो पाता । हे महादेव ! आप मेरे हृदयमें स्थित होकर मुझे जैसी प्रेरणा देते हैं, वैसा ही मैं करता हूँ ॥ ३-४ ॥

इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ।
बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ॥ ५ ॥
भक्तिपूर्वक यह वचन कहकर और गुरुके चरणोंका स्मरण करके गाँवसे बाहर दक्षिण दिशामें मलमूत्रका त्याग करनेके लिये जाय ॥ ५ ॥

देहशुद्धिं ततः कृत्वा समृज्जलविशोधनैः ।
हस्तौ पादौ च प्रक्षाल्य दन्तधावनमाचरेत् ॥ ६ ॥
इसके बाद मिट्टी और जलसे शरीरकी शुद्धि करके दोनों हाथों और पैरोंको धोकर दन्तधावन करे ॥ ६ ॥

दिवानाथे त्वनुदिते कृत्वा वै दन्तधावनम् ।
मुखं षोडशवारं तु प्रक्षाल्याञ्जलिभिस्तथा ॥ ७ ॥
षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ।
वर्ज्याः सुरर्षयो यत्नाद्‌भक्तेन रदधावने ॥ ८ ॥
सूर्योदय होनेसे पहले ही दातौन करके मुंहको सोलह बार जलकी अंजलियोंसे धोये । हे देवताओ तथा ऋषियो ! षष्ठी, प्रतिपदा, अमावास्या और नवमी तिथियों तथा रविवारके दिन शिवभक्तको यत्नपूर्वक दातौनको त्याग देना चाहिये ॥ ७-८ ॥

यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ।
देशकालाविरुद्धं च स्नानं कार्यं नरेण च ॥ ९ ॥
अवकाशके अनुसार नदी आदिमें जाकर अथवा घरमें ही भलीभाँति स्नान करे । मनुष्यको देश और कालके विरुद्ध स्नान नहीं करना चाहिये ॥ ९ ॥

रवेर्दिने तथा श्राद्धे सङ्‌क्रान्तौ ग्रहणे तथा ।
महादाने तथा तीर्थे ह्युपवासदिने तथा ॥ १० ॥
अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ।
यथा साभिमुखं स्नायात्तीर्थादौ भक्तिमान्नरः ॥ ११ ॥
रविवार, श्राद्ध, संक्रान्ति, ग्रहण, महादान, तीर्थ, उपवासदिवस अथवा अशौच प्राप्त होनेपर मनुष्य गर्म जलसे स्नान न करे । शिवभक्तिसे युक्त मनुष्य तीर्थ आदिमें प्रवाहके सम्मुख होकर स्नान करे ॥ १०-११ ॥

तैलाभ्यङ्‌गं च कुर्वीत वारान्दृष्ट्‍वा क्रमेण च ।
नित्यमभ्यङ्‌गके चैव वासितं वा न दूषितम् ॥ १२ ॥
जो नहानेके पहले तेल लगाना चाहे, उसे विहित एवं निषिद्ध दिनोंका विचार करके ही तैलाभ्यंग करना चाहिये । जो प्रतिदिन नियमपूर्वक तेल लगाता हो, उसके लिये किसी भी दिन तैलाभ्यंग करना दोषपूर्ण नहीं है अथवा जो तेल इत्र आदिसे वासित हो, उसका लगाना किसी भी दिन दूषित नहीं है ॥ १२ ॥

श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ।
अथवा सार्षपं तैलं न दुष्येद्‌ग्रहणं विना ॥ १३ ॥
श्राद्ध, ग्रहण, उपवास और प्रतिपदाके दिन तेल नहीं लगाना चाहिये । सरसोंका तेल ग्रहणको छोड़कर किसी भी दिन दूषित नहीं होता ॥ १३ ॥

देशं कालं विचार्यैवं स्नानं कुर्याद्यथाविधि ।
उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः ॥ १४ ॥
इस तरह देश-कालका विचार करके ही विधिपूर्वक स्नान करे । स्नानके समय अपने मुखको उत्तर अथवा पूर्वकी ओर रखना चाहिये ॥ १४ ॥

उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ।
शुद्धवस्त्रेण स स्नायात्तद्देव स्मरपूर्वकम् ॥ १५ ॥
उच्छिष्ट वस्त्र धारण करके स्नान कभी न करे । शुद्ध वस्त्र धारण करके इष्टदेवका स्मरण करते हुए स्नान करना चाहिये ॥ १५ ॥

परधार्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ।
तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ॥ १६ ॥
जिस वस्त्रको दूसरेने धारण किया हो तथा जिसे स्वयं रातमें धारण किया गया हो, उससे तभी स्नान किया जा सकता है, जब उसे धो लिया गया हो ॥ १६ ॥

तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ।
धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ॥ १७ ॥
इसके पश्चात् देवताओं, ऋषियों तथा पितरोंको तृप्ति देनेवाला तर्पण करना चाहिये । उसके बाद धुला हुआ वस्त्र पहने और आचमन करे ॥ १७ ॥

शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ।
आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ॥ १८ ॥
शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ।
चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम् ॥ १९ ॥
हे श्रेष्ठ द्विजो ! तदनन्तर गोबर आदिसे लीप पोतकर स्वच्छ किये हुए शुद्ध स्थानमें जाकर वहाँ सुन्दर आसनकी व्यवस्था करे । वह आसन विशुद्ध काष्ठका बना हुआ, पूरा फैला हुआ तथा चित्रमय होना चाहिये । ऐसा आसन सम्पूर्ण अभीष्ट फलोंको देनेवाला है ॥ १८-१९ ॥

यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ।
तत्रोपविश्य कुर्वीत त्रिपुण्ड्रं भस्मना सुधीः ॥ २० ॥
उसके ऊपर बिछानेके लिये यथायोग्य मृगचर्म आदि ग्रहण करे । शुद्ध बुद्धिवाला पुरुष उस आसनपर बैठकर भस्मसे त्रिपुण्ड लगाये ॥ २० ॥

जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ।
अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ॥ २१ ॥
त्रिपुण्ड्से जप, तप तथा दान सफल होते हैं । भस्मके अभावमें त्रिपुण्ड्रका साधन जल आदि बताया गया है ॥ २१ ॥

एवं कृत्वा त्रिपुण्ड्रं च रुद्राक्षान्धारयेन्नरः ।
सम्पाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ॥ २२ ॥
इस तरह त्रिपुण्ड करके मनुष्य रुद्राक्ष धारण करे और अपने (सन्ध्योपासना आदि) नित्यकर्मका सम्पादन करके पुन: शिवकी आराधना करे ॥ २२ ॥

पुनराचमनं कृत्वा त्रिवारं मन्त्रपूर्वकम् ।
एकं वाथ प्रकुर्याच्च गङ्‌गाबिन्दुरिति ब्रुवन् ॥ २३ ॥
तत्पश्चात् तीन बार मन्त्रपूर्वक आचमन करे अथवा 'गंगाबिन्दुः'-ऐसा उच्चारण करते हुए एक बार आचमन करे ॥ २३ ॥

अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ।
अन्यद्वस्तु च यत्किञ्चिद्यथाशक्ति समीपगम् ॥ २४ ॥
तत्पश्चात् वहाँ शिवकी पूजाके लिये अन्न और जल लाकर रखे । दूसरी कोई भी जो वस्तु आवश्यक हो, उसे यथाशक्ति जुटाकर अपने पास रखे ॥ २४ ॥

कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ।
अर्घपात्रं तथा चैकं जलगन्धाक्षतैर्युतम् ॥ २५ ॥
दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ।
गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ॥ २६ ॥
सङ्‌कल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ।
पूजयेत्परया भक्त्या शिवं सपरिवारकम् ॥ २७ ॥
इस प्रकार पूजन-सामग्रीका संग्रह करके वहाँ धैर्य धारण करके जल, गन्ध और अक्षतसे युक्त एक अर्घ्यपात्र लेकर उसे दाहिने भागमें रखे, उससे उपचारकी सिद्धि होती है । फिर गुरुका स्मरण करके उनकी आज्ञा लेकर विधिवत् सकाम संकल्प करके पराभक्तिसे सपरिवार शिवका पूजन करे ॥ २५-२७ ॥

मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम् ।
सिन्दुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ॥ २८ ॥
लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः ।
चतुर्थ्यन्तैर्नामपदैर्नमोन्तैः प्रणवादिभिः ॥ २९ ॥
एक मुद्रा दिखाकर सिन्दूर आदि उपचारोंद्वारा सिद्धि-बुद्धिसहित विघ्नहारी गणेशका पूजन करे । लक्ष और लाभसे युक्त गणेशजीका पूजन करके उनके नामके आदिमें प्रणव तथा अन्तमें नमः जोड़कर नामके साथ चतुर्थी विभक्तिका प्रयोग करते हुए नमस्कार करे । यथा-ॐ गणपतये नमः अथवा ॐ लक्षलाभयुताय सिद्धिबुद्धिसहिताय गणपतये नमः ॥ २८-२९ ॥

क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ।
पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ॥ ३० ॥
तदनन्तर उनसे क्षमाप्रार्थना करके पुनः भाई कार्तिकेयसहित गणेशजीका पराभक्तिसे पूजन करके उन्हें बारंबार नमस्कार करे ॥ ३० ॥

द्वारपालं सदा द्वारि तिष्ठन्तं च महोदरम् ।
पूजयित्वा ततः पश्चात्पूजयेद्‌गिरिजां सतीम् ॥ ३१ ॥
तत्पश्चात् सदा द्वारपर खड़े रहनेवाले महोदरका पूजन करके सती-साध्वी गिरिराजनन्दिनी उमाकी पूजा करे ॥ ३१ ॥

चन्दनैः कुङ्‌कुमैश्चैव धूपैर्दीपैरनेकशः ।
नैवेद्यैर्विविधैश्चैव पूजयित्वा ततः शिवम् ॥ ३२ ॥
नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ ।
यदि गेहे पार्थिवीं वा सौवर्णीं राजतीं तथा ॥ ३३ ॥
धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ।
नमस्कृत्य पुनस्तां च पूजयेद्‌भक्तितत्परः ॥ ३४ ॥
तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ।
चन्दन, कुंकुम तथा धूप, दीप आदि अनेक उपचारों तथा नाना प्रकारके नैवेद्योंसे शिवाका पूजन करके नमस्कार करनेके पश्चात् साधक शिवजीके समीप जाय । यथासम्भव अपने घर में मिट्टी, सोना, चाँदी, धातु या अन्य [द्रव्य] पारे आदिकी शिवप्रतिमा बनाये और उसे नमस्कार करके भक्तिपरायण होकर पूजा करे । उसकी पूजा हो जानेपर सभी देवता पूजित हो जाते हैं ॥ ३२-३४ १/२ ॥

स्थापयेच्च मृदालिङ्‌गं विधाय विधिपूर्वकम् ॥ ३५ ॥
कर्तव्यं सर्वथा तत्र नियमात्स्वगृहे स्थितैः ।
प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ॥ ३६ ॥
मिट्टीका शिवलिंग बनाकर विधिपूर्वक उसकी स्थापना करे । अपने घरमें रहनेवाले लोगोंको स्थापनासम्बन्धी सभी नियमोंका सर्वथा पालन करना चाहिये । भूतशुद्धि करके प्राणप्रतिष्ठा करे ॥ ३५-३६ ॥

दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ।
गृहे शिवः सदा पूज्यो मूलमन्त्राभियोगतः ॥ ३७ ॥
शिवालयमें दिक्पालोंकी भी स्थापना करके उनकी पूजा करे । घरमें सदा मूलमन्त्रका प्रयोग करके शिवकी पूजा करनी चाहिये ॥ ३७ ॥

तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ।
गृहे लिङ्‌गं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ॥ ३८ ॥
घरमें द्वारपालोंके पूजनका सर्वथा नियाम नहीं है; क्योंकि घरमें जिस शिवलिंगकी पूजा की जाती है, उसमें सभी देवता प्रतिष्ठित रहते हैं ॥ ३८ ॥

पूजाकाले च साङ्‌गं वै परिवारेण संयुतम् ।
आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ॥ ३९ ॥
घरपर होनेवाली शिवकी पूजाके समय अंगोंसहित तथा सपरिवार उन सदाशिवका आवाहन करके पूजन किया जाय, ऐसा कोई नियम नहीं है ॥ ३९ ॥

शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ।
उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ॥ ४० ॥
भगवान् शिवके समीप ही अपने लिये आसनकी व्यवस्था करे । उस समय उत्तराभिमुख बैठकर आचमन करे ॥ ४० ॥

प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ।
मूलमन्त्रेण तत्रैव दशावर्तं नयेन्नरः ॥ ४१ ॥
उसके बाद दोनों हाथोंका प्रक्षालन करके प्राणायाम करे । प्राणायामकालमें मनुष्यको मूलमन्त्रकी दस आवृत्तियों करनी चाहिये ॥ ४१ ॥

पञ्च मुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ।
एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ॥ ४२ ॥
हार्थोंसे पाँच मुद्राएँ दिखाये । यह पूजाका आवश्यक अंग है । इन मुद्राओंका प्रदर्शन करके ही मनुष्य पूजाविधिका अनुसरण करे ॥ ४२ ॥

दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ।
बध्वा पद्मासनं तत्र भद्रासनमथापि वा ॥ ४३ ॥
उत्तानासनकं कृत्वा पर्यङ्‌कासनकं तथा ।
यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ॥ ४४ ॥
कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ।
यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ॥ ४५ ॥
तदनन्तर वहाँ दीप निवेदन करके गुरुको नमस्कार करे और पद्मासन या भद्रासन बाँधकर बैठे अथवा उत्तानासन या पर्यकासनका आश्रय लेकर सुखपूर्वक बैठे और पुन: पूजनका प्रयोग करे । पुराने समयमें तो पत्थरकी बटियाकी ही श्रद्धापूर्वक पूजा करके लोग भवसागरसे पार हो जाते थे । यदि वे शुद्ध रूपमें स्वयमेव घरमें विद्यमान हैं, तो उसके लिये कोई नियमकी आवश्यकता नहीं है ॥ ४३-४५ ॥

पश्चाच्चैवार्घपात्रेण क्षालयेल्लिङ्‌गमुत्तमम् ।
अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ॥ ४६ ॥
पश्चाच्चावाहयेद्देवं मन्त्रेणानेन वै नरः ।
तत्पश्चात् अर्घ्यपात्रसे उत्तम शिवलिंगका प्रक्षालन करे । मनको भगवान् शिवसे अन्यत्र न ले जाकर पूजा-सामग्रीको अपने पास रखकर निम्नांकित मन्त्रसमूहसे महादेवजीका आवाहन करे ॥ ४६ १/२ ॥

कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ॥ ४७ ॥
यथोक्तरूपिणं शम्भुं निर्गुणं गुणरूपिणम् ।
पञ्चवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ॥ ४८ ॥
कर्पूरगौरं दिव्याङ्‌गं चन्द्रमौलिं कपर्दिनम् ।
व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ॥ ४९ ॥
वासुक्यादिपरीताङ्‌गं पिनाकाद्यायुधान्वितम् ।
सिद्धयोऽष्टौ च यस्याग्रे नृत्यन्तीह निरन्तरम् ॥ ५० ॥
जयजयेति शब्दश्च सेवितं भक्त पूजकैः ।
तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ॥ ५१ ॥
शरण्यं सर्वसत्त्वानां प्रसन्नमुखपङ्‌कजम् ।
वेदैः शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा ॥ ५२ ॥
भक्तवत्सलमानन्दं शिवमावाहयाम्यहम् ।
एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत् ॥ ५३ ॥
जो कैलासके शिखरपर निवास करते हैं, पार्वतीदेवीके पति हैं, समस्त देवताओंसे उत्तम हैं, जिनके स्वरूपका शास्त्रोंमें यथावत् वर्णन किया गया है, जो निर्गुण होते हुए भी गुणरूप हैं, जिनके पाँच मुख, दस भुजाएँ और प्रत्येक मुखमण्डलमें तीन-तीन नेत्र हैं, जिनकी ध्वजापर वृषभ चिह्न अंकित है, जिनके अंगकी कान्ति कर्पूरके समान गौर है, जो दिव्यरूपधारी, चन्द्रमारूपी मुकुटसे सुशोभित तथा सिरपर जटाजूट धारण करनेवाले हैं, जो हाथीकी खाल पहनते हैं और व्याघ्रचर्म ओढ़ते हैं, जिनका स्वरूप शुभ है, जिनके अंगोंमें वासुकि आदि नाग लिपटे रहते हैं, जो पिनाक आदि आयुध धारण करते हैं, जिनके आगे आठों सिद्धियाँ निरन्तर नृत्य करती रहती हैं, भक्तसमुदाय जय-जयकार करते हुए जिनकी सेवामें लगे रहते हैं, दुस्सह तेजके कारण जिनकी ओर देखना भी कठिन है, जो देवताओंसे सेवित हैं, जो सम्पूर्ण प्राणियोंको शरण देनेवाले हैं, जिनका मुखारविन्द प्रसन्नतासे खिला हुआ है, वेदों और शास्त्रोंने जिनकी महिमाका यथावत् गान किया है, विष्णु और ब्रह्मा भी सदा जिनकी स्तुति करते हैं तथा जो भक्तवत्सल हैं, उन परमानन्दस्वरूप शिवका मैं आवाहन करता हूँ । इस प्रकार साम्बशिवका ध्यान करके उनके लिये आसन दे ॥ ४७-५३ ॥

चतुर्थ्यन्तपदेनैव सर्वं कुर्याद्यथाक्रमम् ।
ततः पाद्यं प्रदद्याद्वै ततोऽर्घ्यं शङ्‌कराय च ॥ ५४ ॥
ततश्चाचमनं कृत्वा शम्भवे परमात्मने ।
पश्चाच्च पञ्चभिर्द्रव्यैः स्नापयेच्छङ्‌करं मुदा ॥ ५५ ॥
चतुर्थ्यन्त पदसे ही क्रमशः सब कुछ अर्पित करे । [यथा-साम्बाय सदाशिवाय नमः आसनं समर्पयामि इत्यादि । ] तत्पश्चात् भगवान् शंकरको पाद्य और अर्घ्य दे । तदनन्तर परमात्मा शम्भुको आचमन कराकर पंचामृतसम्बन्धी द्रव्योंद्वारा प्रसन्नतापूर्वक शंकरको स्नान कराये ॥ ५४-५५ ॥

वेदमन्त्रैर्यथायोग्यं नामभिर्वा समन्त्रकैः ।
चतुर्थ्यन्तपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ॥ ५६ ॥
तथाभिलषितं द्रव्यमर्पयेच्छङ्‌करोपरि ।
ततश्च वारुणं स्नानं करणीयं शिवस्य वै ॥ ५७ ॥
वेदमन्त्रों अथवा समन्त्रक चतुर्थ्यन्त नामपदोंका उच्चारण करके भक्तिपूर्वक यथायोग्य समस्त द्रव्य भगवान्को अर्पित करे । अभीष्ट द्रव्यको शंकरके ऊपर चढ़ाये । फिर भगवान् शिवको जलधारासे स्नान कराये ॥ ५६-५७ ॥

सुगन्धं चन्दनं दद्यादन्यलेपानि यत्नतः ।
ससुगन्धजलेनैव जलधारां प्रकल्पयेत् ॥ ५८ ॥
वेदमन्त्रैः षडङ्‌गैर्वा नामभी रुद्रसङ्‌ख्यया ।
यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ॥ ५९ ॥
स्नानके पश्चात् उनके श्रीअंगोंमें सुगन्धित चन्दन तथा अन्य द्रव्योंका यत्नपूर्वक लेप करे । तत्पश्चात् सुगन्धित जलसे ही उनके ऊपर जलधारा गिराकर अभिषेक करे । वेदमन्त्रों, घडंगों अथवा शिवके ग्यारह नामोंद्वारा यथावकाश जलधारा चढ़ाकर वस्त्रसे शिवलिंगको अच्छी तरह पोछे ॥ ५८-५९ ॥

पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ।
तिलाश्चैव जवा वापि गोधूमा मुद्‌गमाषकाः ॥ ६० ॥
अर्पणीयाः शिवायैव मन्त्रैर्नानाविधैरपि ।
ततः पुष्पाणि देयानि पञ्चास्याय महात्मने ॥ ६१ ॥
तदनन्तर आचमन प्रदान करे और वस्त्र समर्पित करे । नाना प्रकारके मन्त्रोंद्वारा भगवान् शिवको तिल, जौ, गेहूँ, मूंग और उड़द अर्पित करे । फिर पाँच मुखवाले परमात्मा शिवको पुष्प चढ़ाये ॥ ६०-६१ ॥

प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ।
कमलैश्शतपत्रैश्च शङ्‌खपुष्पैः परैस्तथा ॥ ६२ ॥
कुशपुष्पैश्च धत्तूरैर्मन्दारैर्द्रोणसम्भवैः ।
तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ॥ ६३ ॥
पूजयेत्परया भक्त्या शङ्‌करं भक्तवत्सलम् ।
सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै ॥ ६४ ॥
। प्रत्येक मुखपर ध्यानके अनुसार यथोचित अभिलाषा करके कमल, शतपत्र, शंखपुष्प, कुशपुष्प, धतूर, मन्दार, द्रोणपुष्प, तुलसीदल तथा बिल्वपत्रके द्वारा पराभक्तिके साथ भक्तवत्सल भगवान् शंकरकी विशेष पूजा करे । अन्य सब वस्तुओंका अभाव होनेपर शिवको केवल बिल्वपत्र ही अर्पित करे ॥ ६२-६४ ॥

बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ।
ततःसुगन्धचूर्णं वै वासितं तैलमुत्तमम् ॥ ६५ ॥
अर्पणीयं च विविधं शिवाय परया मुदा ।
ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ॥ ६६ ॥
बिल्वपत्र समर्पित होनेसे ही शिवको पूजा सफल होती है । तत्पश्चात् सुगन्धित चूर्ण तथा सुवासित उत्तम तैल, इत्र आदि विविध वस्तुएँ बड़े हर्षके साथ भगवान् शिवको अर्पित करे । तदनन्तर प्रसन्नतापूर्वक गुग्गुल और अगुरु आदिसे धूप निवेदित करे ॥ ६५-६६ ॥

दीपो देयस्ततस्तस्मै शङ्‌कराय घृतप्लुतः ।
अर्घं दद्यात्पुनस्तस्मै मन्त्रेणानेन भक्तितः ॥ ६७ ॥
कारयेद्‌भावतो भक्त्या वस्त्रेण मुखमार्जनम् ।
रूपं देहि यशो देहि भोगं देहि च शङ्‌कर ॥ ६८ ॥
भुक्तिमुक्तिफलं देहि गृहीत्वाऽर्घं नमोस्तु ते ।
ततो देयं शिवायैव नैवेद्यं विविधं शुभम् ॥ ६९ ॥
तदनन्तर शंकरजीको घृतपूर्ण दीपक दे । इसके बाद निम्न मन्त्रसे भक्तिपूर्वक पुनः अर्घ्य दे और भक्तिभावसे वस्त्रद्वारा उनके मुखका मार्जन करे-'हे शंकर ! आपको नमस्कार है । आप इस अयको स्वीकार करके मुझे रूप दीजिये, यश दीजिये, सुख दीजिये तथा भोग और मोक्षका फल प्रदान कीजिये । ' इसके बाद भगवान् शिवको भाँति-भौतिके उत्तम नैवेद्य अर्पित करे ॥ ६७-६९ ॥

तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ।
ततश्शिवाय ताम्बूलं साङ्‌गोपाङ्‌गं विधाय च ॥ ७० ॥
कुर्यादारार्तिकं पञ्चवर्तिकामनुसङ्‌ख्यया ।
पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ॥ ७१ ॥
एककृत्वे मुखे सप्तकृत्वः सर्वाङ्‌गं एव हि ।
ततो ध्यानं यथोक्तं वै कृत्वा मन्त्रमुदीरयेत् ॥ ७२ ॥
इसके पश्चात् प्रेमपूर्वक शीघ्र आचमन कराये । तदनन्तर सांगोपांग ताम्बूल बनाकर शिवको समर्पित करे । इसके अनन्तर पाँच बत्तीकी आरती बनाकर भगवान्को दिखाये । पैरोंमें चार बार, नाभिमण्डलके सामने दो बार, मुखके समक्ष एक बार तथा सम्पूर्ण अंगोंमें सात बार आरती दिखाये । तत्पश्चात् यथोक्त ध्यान करके मन्त्रका उच्चारण करे ॥ ७०-७२ ॥

यथासङ्‌ख्यं यथाज्ञानं कुर्यान्मन्त्रविधिन्नरः ।
गुरूपदिष्टमार्गेण कृत्वा मन्त्रजपं सुधीः ॥ ७३ ॥
गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ।
यथासङ्‌ख्यं यथाज्ञानं कुर्यान्मन्त्रविधिन्नरः ॥ ७४ ॥
बुद्धिमान् मनुष्यको गुरुके द्वारा बताये गये नियमके अनुसार ही मन्त्रका जप करना चाहिये । अथवा अपने ज्ञानके अनुसार जितनी संख्यामें हो सके, उतनी संख्या ही मन्त्रोंका विधिवत् उच्चारण करे ॥ ७३-७४ ॥

स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ।
ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैः शनैः ॥ ७५ ॥
प्रेमपूर्वक नाना प्रकारके स्तोत्रोंसे वृषभध्वज शंकरकी स्तुति करे । तत्पश्चात् धीरे-धीरे शिवकी परिक्रमा करे ॥ ७५ ॥

नमस्कारांस्ततः कुर्यात्साष्टाङ्‌गं विधिवत्पुमान् ।
ततः पुष्पाञ्जलिर्देयो मन्त्रेणानेन भक्तितः ॥ ७६ ॥
शङ्‌कराय परेशाय शिवसन्तोषहेतवे ।
अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ॥ ७७ ॥
कृतं तदस्तु सफलं कृपया तव शङ्‌कर ।
तावकस्त्वद्‌गतप्राणत्वच्चित्तोहं सदा मृड ॥ ७८ ॥
इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ।
भूमौ स्खलितवादानां भूमिरेवावलम्बनम् ॥ ७९ ॥
त्वयि जातापराधानां त्वमेव शरणं प्रभो ।
इसके बाद भक्त पुरुष साष्टांग प्रणाम करे और शिवकी प्रसन्नताके लिये उन परमेश्वर शंकरको इस मन्त्रसे भक्तिपूर्वक पुष्पांजलि दे-हे शंकर ! मैंने अज्ञानसे या जान-बूझकर जो-जो पूजन आदि किया है, वह आपकी कृपासे सफल हो । हे मृड ! मैं आपका हूँ, मेरे प्राण सदा आपमें लगे हुए हैं, मेरा चित्त सदा आपका ही चिन्तन करता है-ऐसा जानकर है गौरीनाथ ! हे भूतनाथ ! आप मुझपर प्रसन्न होइये । हे प्रभो ! धरतीपर जिनके पैर लड़खड़ा जाते हैं, उनके लिये भूमि ही सहारा है, उसी प्रकार जिन्होंने आपके प्रति अपराध किये हैं, उनके लिये भी आप ही शरणदाता हैं ॥ ७६-७९ १/२ ॥

इत्यादि बहुविज्ञप्तिं कृत्वा सम्यग्विधानतः ॥ ८० ॥
पुष्पाञ्जलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः ।
स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो ॥ ८१ ॥
पूजाकाले पुनर्नाथ त्वया गन्तव्यमादरात् ।
इस प्रकार बहुविध प्रार्थना करके उत्तम विधिसे पुष्पांजलि अर्पित करनेके पश्चात् पुनः भगवान्को बार-बार नमस्कार करे । [तत्पश्चात् यह बोलकर विसर्जन करना चाहिये] हे देवेश ! हे प्रभो ! अब आप परिवारसहित अपने स्थानको जायें । नाथ ! जब पूजाका समय हो, तब पुनः आप आदरपूर्वक पधारें । ८०-८१ १/२ ॥

इति सम्प्रार्थ्य बहुशः शङ्‌करं भक्तवत्सलम् ॥ ८२ ॥
विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत् ।
इस प्रकार भक्तवत्सल शंकरकी बारम्बार प्रार्थना करके उनका विसर्जन करे और उस जलको अपने हृदयमें लगाये तथा मस्तकपर चढ़ाये ॥ ८२ १/२॥

इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ।
भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ॥ ८३ ॥
हे ऋषियो ! इस तरह मैंने शिवपूजनकी सारी विधि बता दी, जो भोग और मोक्षको देनेवाली है । अब आपलोग और क्या सुनना चाहते हैं ? ॥ ८३ ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे
सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ॥ १३ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुनसंहिताके प्रथम सृष्टिखण्डमें सृष्टि उपाख्यानमें शिवपूजनवर्णन नामक तेरहवां अध्याय पूर्ण हुआ ॥ १३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP