Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

त्रयस्त्रिंशोऽध्यायः ॥

[ Right click to 'save audio as' for downloading Audio ]


वीरभद्रयात्रा
गणोंसहित वीरभद्र और महाकालीका दक्षयज्ञ-विध्वंसके लिये प्रस्थान


ब्रह्मोवाच
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात् ।
वीरभद्रोऽतिसन्तुष्टः प्रणनाम महेश्वरम ॥ १ ॥
ब्रह्माजी बोले-हे नारद !] महेश्वरके कहे गये इस वचनको आदरपूर्वक सुनकर वीरभद्र बहुत सन्तुष्ट हुए । उन्होंने महेश्वरको प्रणाम किया ॥ १ ॥

शासनं शिरसा धृत्वा देवदेवस्य शूलिनः ।
प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति । २ ॥
शिवोऽथ प्रेषयामास शोभार्थं कोटिशो गणान् ।
तेन सार्द्धं महावीरान्मलयानलसन्निभान् ॥ ३ ॥
तत्पश्चात् त्रिशूलधारी उन देवाधिदेवकी आज्ञाको शिरोधार्य करके वीरभद्र वहाँसे शीघ्र ही दक्षके यज्ञकी ओर चल पड़े । भगवान् शिवने प्रलयाग्निके समान करोड़ों महावीर गणोंको [केवल] शोभाके लिये उनके साथ भेज दिया ॥ २-३ ॥

अथ ते वीरभद्रस्य पुरतः प्रबला गणाः ।
पश्चादपि ययुर्वीराः कुतूहलकरा गणाः ॥ ४ ॥
वीरभद्रसमेता ये गणाः शतसहस्रशः ।
पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥ ५ ॥
वे बलशाली तथा वीर गण वीरभद्रके आगे और पीछे भी चल रहे थे । कौतूहल करते हुए वीरभद्रसहित जो लाखों गण थे, वे कालके भी काल शिवके पार्षद थे, वे सब रुद्रके ही समान थे ॥ ४-५ ॥

गणैःसमेतः किल तैर्महात्मा
     स वीरभद्रो हरवेषभूषणः ।
सहस्रबाहुर्भुजगाधिपाढ्यो
     ययौ रथस्थः प्रबलोऽतिभीकरः ॥ ६ ॥
महात्मा वीरभद्र शिवके समान ही वेशभूषा धारण करके रथपर बैठकर उन गणोंके साथ चल पड़े । उनकी एक हजार भुजाएँ थीं, उनके शरीरमें नागराज लिपटे हुए थे । वे प्रबल और भयंकर दिखायी पड़ रहे थे ॥ ६ ॥

नल्वानं च सहस्रे द्वे प्रमाणं स्यन्दनस्य हि ।
अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥ ७ ॥
उनका रथ आठ लाख हाथ विस्तारवाला था । उसामें दस हजार सिंह जुते हुए थे, जो प्रयत्नपूर्वक रथको खींच रहे थे ॥ ७ ॥

तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ।
शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥ ८ ॥
उसी प्रकार बहुत से प्रबल सिंह, शार्दूल, मगर, मत्स्य और हजारों हाथी उनके पावरक्षक थे ॥ ८ ॥

वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ।
कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥ ९ ॥
तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम् ।
चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः ॥ १० ॥
इस प्रकार जब दक्षके विनाशके लिये वीरभद्रने प्रस्थान किया, उस समय कल्पवृक्षोंसे फूलोंकी वर्षा होने लगी । सभी गणोंने शिवजीके कार्यके लिये चेष्टा करनेवाले वीरभद्रकी स्तुति की और उस यात्राके उत्सवमें कुतूहल करने लगे ॥ ९-१० ॥

काली कात्यायिनीशानी चामुण्डा मुण्डमर्दिनी ।
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११ ॥
एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।
ययौ दक्षविनाशाय सर्वभूतगणैः सह । १२ ॥
उसी समय काली, कात्यायनी, ईशानी, चामुण्डा, मुण्डमर्दिनी, भद्रकाली, भद्रा, त्वरिता तथा वैष्णवी-इन नौ दुर्गाओं तथा समस्त भूतगणोंके साथ महाकाली दक्षका विनाश करनेके लिये चल पड़ी ॥ ११-१२ ॥

डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ।
कूष्माण्डाः पर्पटाश्चैव चटका ब्रह्मराक्षसाः ॥ १३ ॥
भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ।
निर्ययुस्त्वरितं वीराः शिवाज्ञाप्रतिपालकाः ॥ १४ ॥
शिवकी आज्ञाके पालक, डाकिनी, शाकिनी, भूत, प्रमथ, गुहाक, कूष्माण्ड, पर्पट, चटक, ब्रह्मराक्षस, भैरव तथा क्षेत्रपाल आदि वीर दक्षके यज्ञका विनाश करनेके लिये तुरंत चल दिये ॥ १३-१४ ॥

तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ।
निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥ १५ ॥
उसी प्रकार चौंसठ गणोंके साथ योगिनियोंका मण्डल भी सहसा कुपित होकर दक्षयज्ञका विनाश करनेके लिये निकल पड़ा ॥ १५ ॥

तेषां गणानां सर्वेषां सङ्‌ख्यानं शृणु नारद ।
महाबलवतां सङ्‌घो मुख्यानां धैर्यशालिनाम् ॥ १६ ॥
हे नारद ! उन सभी गणोंके धैर्यशाली तथा महाबली मुख्य गोंका जो समूह था, उसकी संख्याको सुनिये ॥ १६ ॥

अभ्ययाच्छङ्‌कुकर्णश्च दशकोट्या गणेश्वरः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव ॥ १७ ॥
शंकुकर्ण [नामक] गणेश्वर दस करोड़ गणोंके साथ, केकराक्ष दस करोड़ गणोंके साथ तथा विकृत आठ करोड़ गणोंके साथ चल पड़े ॥ १७ ॥

चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिः सर्वाङ्‌गको वीरस्तथैव विकृताननः ॥ १८ ॥
ज्वालकेशो द्वादशभिः कोटिभिर्गणपुङ्‌गवः ।
सप्तभिः समदो धीमान् दुद्रभोष्टाभिरेव च ॥ १९ ॥
पञ्चभिश्च कपालीशः षड्भिः सन्दारको गणः ।
कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥ २० ॥
विष्टम्भोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः ।
सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा ॥ २१ ॥
आवेशनस्तथाष्टाभिरष्टाभिश्चन्द्रतापनः ।
महावेशः सहस्रेण कोटिना गणपो वृतः ॥ २२ ॥
कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ।
विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तमः ॥ २३ ॥
हे तात ! हे मुने ! विशाख चौंसठ करोड़, पारियात्रिक नौ करोड़, सर्वाकक छ: करोड़, वीर विकृतानन भी छ: करोड़, गणोंमें श्रेष्ठ ज्वालकेश बारह करोड़, समदज्जीमान् सात करोड़, दुद्रभ आठ करोड़, कपालीश पाँच करोड़, सन्दारक छ: करोड़, कोटि और कुण्ड एक-एक करोड़, गणोंमें उत्तम विष्टम्भ चौसठ करोड़ वीरोंके साथ, सन्नाद, पिप्पल एक हजार करोड़, आवेशन तथा चन्द्रतापन आठआठ करोड़, गणाधीश महावेश हजार करोड़ गणोंके साथ, कुंडी बारह करोड़ और गणश्रेष्ठ पर्वतक भी बारह करोड़ गणोंके साथ दक्षयज्ञका विध्वंस करनेके लिये चल पड़े ॥ १८-२३ ॥

कालश्च कालकश्चैव महाकालस्तथैव च ।
कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥ २४ ॥
काल, कालक और महाकाल सौ-सौ करोड़ गणोंको साथ लेकर दक्षयज्ञकी ओर चल पड़े ॥ २४ ॥

अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ।
आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥ २५ ॥
सन्नाहः शतकोट्या च कोट्या च कुमुदो गणः ।
अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥ २६ ॥
काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ।
सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ॥ २७ ॥
हे तात ! अग्निकृत् सौ करोड़, अग्निमुख एक करोड़, आदित्यमूर्धा तथा घनावह एक-एक करोड़, सन्नाह सौ करोड़, गण कुमुद एक करोड़, गणेश्वर अमोघ तथा कोकिल एक-एक करोड़ और गणाधीश काष्ठागूड, सुकेशी, वृषभ तथा सुमन्त्रक चौंसठचौंसठ करोड़ गणोंको साथ लेकर चले ॥ २५-२७ ॥

काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ।
तथा सन्तानकः षष्टिकोटिभिर्गणपुङ्‌गवः ॥ २८ ॥
महाबलश्च नवभिः कोटिभिः पुङ्‌गवस्तथा । २९ ॥
मधुपिङ्‌गस्तथा तात गणाधीशो हि निर्ययौ ।
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ ३० ॥
निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ।
काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥ ३१ ॥
हे तात ! गणोंमें श्रेष्ठ काकपादोदर साठ करोड़, गणश्रेष्ठ सन्तानक साठ करोड़, महाबल तथा पुंगव नौ-नौ करोड़, गणाधीश मधुपिंग नौ करोड़ और नील तथा पूर्णभद्र नब्बे करोड़ गणोंको साथ लेकर चल पड़े । गणराज चतुर्वका सौ करोड़ गणोंको साथ लेकर चला ॥ २८-३१ ॥

विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ।
तालकेतुः षडास्यश्च पञ्चास्यश्च गणाधिपः ॥ ३२ ॥
संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ।
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ ३३ ॥
गणो भृङ्‌गी रिटिः श्रीमान् देवदेवप्रियस्तथा ।
अशनिर्भालकश्चैव चतुःषष्ट्या सहस्रकः ॥ ३४ ॥
हे मुने ! गणेश्वर विरूपाक्ष, तालकेतु, षडास्य तथा गणेश्वर पंचास्य चौंसठ करोड़, संवर्तक, स्वयं प्रभु कुलीश, लोकान्तक, दीप्तात्मा, दैत्यान्तक एवं शिवके परम प्रिय गण श्रीमान् भंगी, रिदि, अशनि, भालक और सहस्रक चौंसठ करोड़ गणोंके साथ चले ॥ ३२-३४ ॥

कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ।
वीरेशो ह्यभ्ययाद्वीरो वीरभद्र शिवाज्ञया ॥ ३५ ॥
महावीर तथा वीरेश्वर वीरभद्र भी शिवजीकी आज्ञासे बीसों, सैकड़ों तथा हजारों करोड़ गणोंसे घिरे हुए वहाँ पहुँचे ॥ ३५ ॥

भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ।
रोमजैः श्वगणैश्चैव तथा वीरो ययौ द्रुतम् ॥ ३६ ॥
वीरभद्र हजार करोड़ भूतों तथा तीन करोड़ रोमजनित श्वगणोंके साथ शीघ्र ही वहाँ पहुँच गये ॥ ३६ ॥

तदा भेरीमहानादः शङ्‌खाश्च विविधस्वनाः ।
जटाहरोमुखाश्चैव शृङ्‌गाणि विविधानि च ॥ ३७ ॥
ते तानि विततान्येव बन्धनानि सुखानि च ।
वादित्राणि विनेदुश्च विविधानि महोत्सवे ॥ ३८ ॥
उस समय भेरियोंकी गम्भीर ध्वनि होने लगी । शंख बजने लगे । जटाहर, मुखों तथा शृंगोंसे अनेक प्रकारके शब्द होने लगे । उस महोत्सवमें चित्तको आकर्षित एवं सुखानुभूति उत्पन्न करनेवाले बाजोंके शब्द चारों ओर व्याप्त हो गये ॥ ३७-३८ ॥

वीरभद्रस्य यात्रायां सबलस्य महामुने ।
शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ॥ ३९ ॥
हे महामुने ! सेनासहित महाबली वीरभद्रकी उस यात्रामें अनेक प्रकारके सुखदायक शकुन होने लगे ॥ ३९ ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके द्वितीय सतीखण्डमें वीरभद्रकी यात्राका वर्णन नामक तैतीसवाँ अध्याय पूर्ण हुआ ॥ ३३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP