Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

एकोनचत्वारिंशोऽध्यायः ॥

[ Right click to 'save audio as' for downloading Audio ]


विष्णुदधीचयुद्धवर्णनम्
श्रीविष्णु और देवताओंसे अपराजित दधीचिद्वारा देवताओंको शाप देना तथा राजा क्षुवपर अनुग्रह करना


ब्रह्मोवाच
क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ ।
विप्ररूपमथास्थाय भगवान् भक्तवत्सलः ॥ १ ॥
ब्रह्माजी बोले-[नारद !] भक्तवत्सल भगवान् विष्णु राजा क्षुवके हितसाधनके लिये ब्राह्मणका रूप धारणकर दधीचिके आश्रममें गये ॥ १ ॥

दधीचं प्राह विप्रर्षिमभिवन्द्य जगद्‌गुरुः ।
क्षुवकार्यार्थमुद्युक्तः शैवेन्द्रं छलमाश्रितः ॥ २ ॥
कपटरूप धारण करके जगद्‌गुरु श्रीहरि शिवभक्तोंमें श्रेष्ठ ब्रह्मर्षि दधीचिको प्रणाम करके क्षुवके कार्यकी सिद्धिके लिये तत्पर हो उनसे कहने लगे- ॥ २ ॥

विष्णुरुवाच
भो भो दधीच विप्रर्षे भवार्चनरताव्यय ।
वरमेकं वृणे त्वत्तस्तद्‌भवान् दातुमर्हति ॥ ३ ॥
विष्णु बोले-हे दधीचि ! शिवकी आराधनामें तत्पर रहनेवाले हे विप्रर्षे ! हे अव्यय ! मैं आपसे एक वर माँगता हूँ, कृपा करके उसे आप मुझे दीजिये ॥ ३ ॥

ब्रह्मोवाच
याचितो देवदेवेन दधीचः शैवसत्तमः ॥
क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम् ॥ ४ ॥
ब्रह्माजी बोले-शुवकी कार्यसिद्धि चाहनेवाले देवदेव विष्णुके द्वारा याचित परम शिवभक्त दधीचि विष्णुसे शीघ्र यह वचन कहने लगे- ॥ ४ ॥

दधीच उवाच
ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ।
भगवान् विप्ररूपेण मायी त्वमसि वै हरिः ॥ ५ ॥
भूतं भविष्यं देवेश वर्तमानं जनार्दन ।
ज्ञानं प्रसादाद्‌रुद्रस्य सदा त्रैकालिकं मम ॥ ६ ॥
दधीचि बोले-हे विप्र ! मैंने आपका अभीष्ट जान लिया है, आप भगवान् श्रीहरि सुवके कार्यके लिये ही यहाँ ब्राह्मणका रूप धारणकर आये हैं. आप तो मायावी हैं । हे देवेश ! हे जनार्दन ! शिवजीकी कृपासे मुझे भूत-भविष्य और वर्तमान-इन तीनों कालोंका ज्ञान सदा रहता है ॥ ५-६ ॥

त्वां जानेऽहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ।
आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना ॥ ७ ॥
जाने तवैव भगवन् भक्तवत्सलतां हरे ।
छलं त्यज स्वरूपं हि स्वीकुरु स्मर शंकरम् ॥ ८ ॥
मैं आप श्रीहरि विष्णुको जानता हूँ । हे सुव्रत ! इस ब्राह्मणवेशको छोड़िये । दुष्टबुद्धिवाले क्षुवने आपकी आराधना की है । हे भगवन् ! हे हरे ! मैं आपकी भक्तवत्सलताको जानता हूँ, यह छल छोड़िये, अपने रूपको ग्रहण कीजिये और भगवान् शंकरका स्मरण कीजिये ॥ ७-८ ॥

अस्ति चेत्कस्यचिद्‌भीतिर्भवार्चनरतस्य मे ।
वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम् ॥ ९ ॥
वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ।
न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि ॥ १० ॥
शंकरकी आराधनामें लगे रहनेवाले मुझसे यदि किसीको भय हो, तो आप उसे यत्नपूर्वक सत्यकी शपथके साथ कहिये । शिवके स्मरणमें आसक्त बुद्धिवाला मैं कभी झूठ नहीं बोलता । मैं इस संसारमें किसी देवता या दैत्यसे भी नहीं डरता ॥ ९-१० ॥

विष्णुरुवाच
भयं दधीच सर्वत्र नष्टं च तव सुव्रत ।
भवार्चनरतो यस्माद्‌भवान्सर्वज्ञ एव च ॥ ११ ॥
विष्णु बोले-उत्तम व्रतका पालन करनेवाले हे दधीचि ! आपका भय तो सर्वथा नष्ट ही है; क्योंकि आप शिवकी आराधनामें तत्पर रहते हैं और सर्वज्ञ हैं ॥ ११ ॥

बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ।
नियोगान्मम राजेन्द्रक्षुवान् प्रतिसहादहम् ॥ १२ ॥
आपको नमस्कार है । आप मेरे कहनेसे एक बार अपने प्रतिद्वन्द्वी राजा शुवसे यह कह दीजियेहे राजेन्द्र ! मैं आपसे डरता हूँ ॥ १२ ॥

ब्रह्मोवाच
एवं श्रुत्वापि तद्वाक्यं विष्णोः स तु महामुनिः ।
विहस्य निर्भयः प्राह दधीचः शैवसत्तमः ॥ १३ ॥
ब्रह्माजी बोले-विष्णुका यह वचन सुनकर भी शिवभक्तोंमें श्रेष्ठ महामुनि दधीचि हँसकर निर्भय हो कहने लगे- ॥ १३ ॥

दधीच उवाच
न बिभेमि सदा क्वापि कुतश्चिदपि किञ्चन ।
प्रभावाद्देवदेवस्य शम्भोःसाक्षात्पिनाकिनः ॥ १४ ॥
दधीचि बोले-मैं पिनाकधारी देवाधिदेव शम्भुके प्रभावसे कहीं भी किसीसे किंचिन्मात्र भी नहीं डरता हूँ ॥ १४ ॥

ब्रह्मोवाच
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ।
चक्रमुद्यम्य सन्तस्थौ दिधक्षुमुनिसत्तमम् ॥ १५ ॥
अभवत्कुण्ठितं तत्र विप्रे चक्रं सुदारुणम् ।
प्रभावाच्च तदीशस्य नृपतेः संनिधावपि ॥ १६ ॥
दृष्ट्‍वा तं कुण्ठितास्यं तच्चक्रं विष्णुं जगाद ह ।
दधीचःसस्मितं साक्षात्सदसद्व्यक्ति कारणम् ॥ १७ ॥
ब्रह्माजी बोले-उन मुनिका यह वचन सुनकर भगवान् विष्णु क्रोधित हो उठे और वे मुनिश्रेष्ठ दधीचिको जलानेकी इच्छासे अपने चक्रको ऊपर उठाकर खड़े हो गये । राजा क्षुबके सामने ही ब्राह्मणपर चलाया जानेवाला उनका भयंकर चक्र शिवजीके प्रभावसे वहींपर कुण्ठित हो गया । इस प्रकार उस चक्रको कुण्ठित हुआ देखकर दधीचि हँसते हुए सत् एवं असत्की अभिव्यक्तिके कारणभूत भगवान् विष्णुसे कहने लगे- ॥ १५-१७ ॥

दधीच उवाच
भगवन् भवता लब्धं पुरातीव सुदारुणम् ।
सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ॥ १८ ॥
भवस्य तच्छुभं चक्रं न जिघांसति मामिह ।
भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ।
ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि ॥ १९ ॥
दधीचि बोले-हे भगवन् ! आपने पूर्व समयमें [[तपस्याके] प्रयत्नसे शिवजीसे सुदर्शन नामक अत्यन्त दारुण जिस चक्रको प्राप्त किया है, शिवजीका वह शुभ चक्र मुझे नहीं मारना चाहता है । तब भगवान् श्रीहरिने क्रुद्ध होकर क्रमसे सभी अस्वोंको उनपर चलाया । [इसपर दधीचिने कहा-] अब आप ब्रह्मास्त्र आदि बाणोंसे तथा अन्य प्रकारके अस्त्रोंसे प्रयत्न कीजिये ॥ १८-१९ ॥

ब्रह्मोवाच
स तस्य वचनं श्रुत्वा दृष्ट्‍वा नि्र्वीर्यमानुषम् ।
ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ २० ॥
चक्रुर्देवास्ततस्तस्य विष्णोःसाहाय्यमादरात् ।
द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः ॥ २१ ॥
ब्रह्माजी बोले-दधीचिके वचनको सुनकर भगवान् विष्णु उन्हें अपने सामने अत्यन्त तुच्छ मनुष्य समझकर क्रोधित हो अन्य प्रकारके अस्त्रोंका उनपर प्रयोग करने लगे । उस समय एकमात्र उस ब्राह्मणसे युद्ध करनेके लिये मूर्ख देवता भी आदरपूर्वक विष्णुकी सहायता करने लगे ॥ २०-२१ ॥

चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ।
दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः ॥ २२ ॥
कुशमुष्टिमथादाय दधीचः संस्मरन् शिवम् ।
ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी ॥ २३ ॥
विष्णुपक्षीय इन्द्र आदि देवगण भी दधीचिके ऊपर बड़े वेगसे अपने-अपने अस्त्र-शस्त्र शीघ्र चलाने लगे । तब वज्र हुई अस्थियोंवाले जितेन्द्रिय दधीचिने शिवजीका स्मरण करते हुए मुट्ठीभर कुशा लेकर सभी देवताओंपर प्रयोग किया ॥ २२-२३ ॥

शंकरस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ।
दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने ॥ २४ ॥
। हे मुने ! शंकरजीके प्रभावसे [मुनीश्वर दधीचिके द्वारा प्रयुक्त] वह मुट्ठीभर कुशा कालाग्निके समान दिव्य त्रिशूल बन गया ॥ २४ ॥

दग्धुं देवान् मतिं चक्रे सायुधं सशिखं च तत् ।
प्रज्वलत्सर्वतः शैवं युगान्ताग्न्यधिकप्रभम् ॥ २५ ॥
चारों ओरसे जलता हुआ, प्रलयाग्निसे भी अधिक तेजवाला तथा ज्वालाओंसे युक्त वह शैव अस्त्र आयुधोंसहित समस्त देवताओंको भस्म करनेका विचार करने लगा ॥ २५ ॥

नारायणेन्द्रमुख्यैस्तु देवैः क्षिप्तानि यानि च ।
आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ॥ २६ ॥
देवाश्च दुद्रुवुः सर्वे ध्वस्तवीर्या दिवौकसः ।
तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः ॥ २७ ॥
उस समय विष्णु, इन्द्र आदि मुख्य देवताओंके द्वारा जो अस्त्र छोड़े गये थे, वे सभी उस त्रिशूलको प्रणाम करने लगे । तब नष्टपराक्रमवाले सभी स्वर्गवासी देवगण [इधर-उधर भागने लगे । मायावियोंमें श्रेष्ठ स्वामी विष्णु ही एकमात्र भयभीत हो वहाँ स्थित रहे ॥ २६-२७ ॥

ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ।
आत्मनःसदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ॥ २८ ॥
ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ।
मुनिनैकेन देवर्षे दधीचेन शिवात्मना ॥ २९ ॥
तब पुरुषोत्तम भगवान् विष्णुने अपने शरीरसे अपने ही समान हजारों एवं लाखों दिव्य गणोंको उत्पन्न किया । हे देवर्षे ! तदनन्तर विष्णुके वीरगण अकेले शिवस्वरूप दधीचिसे युद्ध करने लगे ॥ २८-२९ ॥

ततो विष्णुगणांस्तान्वै नियुध्य बहुशो रणे ।
ददाह सहसा सर्वान् दधी चः शैवसत्तमः ॥ ३० ॥
तदनन्तर शिवभक्तोंमें श्रेष्ठ महर्षि दधीचिने रणमें उन गणोंके साथ वहाँ बहुत युद्धकर सहसा उन सबको जला दिया ॥ ३० ॥

ततस्तद्विस्मयाथाय दधीचेस्य मुनेर्हरिः ।
विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः ॥ ३१ ॥
तब मायाविशारद भगवान् विष्णु महर्षि दधीचिको विस्मित करनेके लिये शीघ्र ही विश्वमूर्ति हो गये ॥ ३१ ॥

तस्य देहे हरेः साक्षादपश्यद्‍द्विजसत्तमः ।
दधीचो देवतादीनां जीवानां च सहस्रकम् ॥ ३२ ॥
भूतानां कोटयश्चैव गणानां कोटयस्तथा ।
अण्डानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा ॥ ३३ ॥
ब्राह्मण श्रेष्ठ दधीचिने [उस समय] उन विष्णुके शरीरमें हजारों देवता आदिको और अन्य जीवोंको देखा । उस समय विश्वमूर्तिके शरीरमें करोड़ों भूत, करोड़ों गण तथा करोड़ों ब्रह्माण्ड विद्यमान थे ॥ ३२-३३ ॥

दृष्ट्‍वैतदखिलं तत्र च्यावनिः सततं तदा ।
विष्णुमाह जगन्नाथं जगत्स्तवमजं विभुम् ॥ ३४ ॥
इन सभीको देखकर दधीचि मुनि जगत्पति, जगत्स्तुत्य, अजन्मा तथा अविनाशी उन भगवान् विष्णुसे कहने लगे- ॥ ३४ ॥

दधीच उवाच
मायां त्यज महाबाहो प्रतिभासो विचारतः ।
विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ॥ ३५ ॥
मयि पश्य जगत्सर्वं त्वया युक्तमतन्द्रितः ।
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥ ३६ ॥
दधीचि बोले-हे महाबाहो ! आप मायाको त्याग दीजिये । विचार करनेसे सब प्रतिभासमात्र प्रतीत होता है । हे माधव ! मैंने भी हजारों दुर्विज्ञेय वस्तुओंको जान लिया है । अब आप निरालस्य होकर मुझमें अपने सहित ब्रह्मा, रुद्र तथा सम्पूर्ण जगत्को देखिये, मैं आपको दिव्य दृष्टि देता हूँ ॥ ३५-३६ ॥

ब्रह्मोवाच
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ।
ब्रह्माण्डं च्यावनिः शम्भुतेजसा पूर्णदेहकः ॥ ३७ ॥
ददाह विष्णुं देवेशं दधीचः शैवसत्तमः ।
संस्मरन् शंकरं चित्ते विहसन् विभयःसुधीः ॥ ३८ ॥
ब्रह्माजी बोले-इस प्रकार कहकर भगवान् शिवके तेजसे पूर्ण शरीरवाले दधीचि मुनिने अपने शरीरमें समस्त ब्रह्माण्डको दिखाया । तत्पश्चात् शिवभक्तोंमें श्रेष्ठ बुद्धिमान् दधीचि मनमें शंकरका स्मरण करते हुए निर्भय होकर देवेश भगवान् विष्णुसे कहने लगे ॥ ३७-३८ ॥

दधीच उवाच
मायया त्वनया किं वा मन्त्रशक्त्याऽथवा हरे ।
सत्कामायामिमां कृत्वा योद्धुमर्हसि यत्नतः ॥ ३९ ॥
दधीचि बोले-हे हरे ! आपकी इस मायासे अथवा मन्त्रशक्तिसे क्या हो सकता है ? आप श्रेष्ठ कामना करके यत्नपूर्वक मुझसे युद्ध कीजिये ॥ ३९ ॥

ब्रह्मोवाच
एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा ।
शम्भुतेजोमयं विष्णुश्चुकोपातीव तं मुनिम् ॥ ४० ॥
ब्रह्माजी बोले-तब उन मुनिका यह वचन सुनकर विष्णु शिवजीके तेजसे निर्भय होकर उन मुनिपर अत्यन्त कुपित हो उठे ॥ ४० ॥

देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ।
योद्धुकामाश्च मुनिना दधीचेन प्रतापिना ॥ ४१ ॥
उस समय जो देवता भाग गये थे, वे भी प्रतापी दधीचिसे युद्ध करनेकी इच्छासे उन नारायणदेवके पास आ गये ॥ ४१ ॥

एतस्मिन्नन्तरे तत्रागमत्सत्सङ्‌गमः क्षुवः ।
अवारयन्तं निश्चेष्टं पद्मयोनिं हरिं सुरान् ॥ ४२ ॥
निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ।
जगाम निकटं तस्य प्रणनाम मुनिं हरिः ॥ ४३ ॥
इसी बीच मुझे साथ लेकर राजा शुव वहाँ आ गये । मैंने देवताओं तथा विष्णुको युद्ध करनेसे मना किया और कहा कि यह ब्राह्मण [किसीसे] जीता नहीं जा सकता है । मेरी इस बातको सुनकर भगवान् विष्णुने मुनिके निकट जाकर उन्हें प्रणाम किया । ४२-४३ ॥

क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ।
दधीचमभिवाद्यैव प्रार्थयामास विक्लवः ॥ ४४ ॥
उसके बाद वे क्षुव भी अत्यन्त दीन होकर वहाँ मनीश्वर दधीचिके पास जाकर व्याकुल हो प्रणाम करके प्रार्थना करने लगे- ॥ ४४ ॥

क्षुव उवाच
प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ।
प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैः सदा ॥ ४५ ॥
क्षुव बोले-हे मुनिश्रेष्ठ ! प्रसन्न होइये । हे शिवभक्तशिरोमणे ! प्रसन्न होइये । हे परमेशान ! आप दुर्जनोंके द्वारा सदा दुर्लक्ष्य हैं ॥ ४५ ॥

ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य राज्ञः सुरगणस्य हि ।
अनुजग्राह तं विप्रो दधीचस्तपसां निधिः ॥ ४६ ॥
ब्रह्माजी बोले-[हे नारद !] उन राजा क्षुवकी तथा देवताओंकी यह बात सुनकर तपस्यानिधि ब्राह्मण दधीचिने उनपर अनुग्रह किया ॥ ४६ ॥

अथ दृष्ट्‍वा रमेशादीन् क्रोधविह्वलितो मुनिः ।
हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि ॥ ४७ ॥
तदनन्तर विष्णु आदिको देखकर मुनिने क्रोधसे व्याकुल होकर मनसे शिवजीका स्मरण करके विष्णु तथा देवताओंको शाप दे दिया । ४७ ॥

दधीच उवाच
रुद्रकोपाग्निना देवाः सदेवेन्द्रा मुनीश्वराः ।
ध्वस्ता भवन्तु देवेन विष्णुना च समं गणैः ॥ ४८ ॥
दधीचि बोले-देवराज इन्द्रसहित सभी देवता और मुनीश्वर तथा गोंके साथ विष्णुदेव रुद्रकी क्रोधाग्निसे ध्वस्त हो जायें ॥ ४८ ॥

ब्रह्मोवाच
एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ।
देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः ॥ ४९ ॥
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ।
इत्युक्त्वा स स्फुट विप्रः प्रविवेश निजाश्रमम् ॥ ५० ॥
ब्रह्माजी बोले-इस प्रकार देवताओंको शाप देकर पुनः क्षुवकी ओर देखकर मुनिने क्षुवसे कहाहे राजेन्द्र ! श्रेष्ठ द्विज देवताओं और राजाओंसे भी अधिक पूज्य होता है । हे राजेन्द्र ! ब्राह्मण ही बली और प्रभावशाली होते हैं-ऐसा स्पष्टरूपसे कहकर वे ब्राह्मण दधीचि अपने आश्रममें प्रविष्ट हो गये ॥ ४९-५० ॥

दधीचमभिवन्द्यैव क्षुवो निजगृहं गतः ।
विष्णुर्जगाम स्वं लोकं सुरैः सह यथागतम् ॥ ५१ ॥
तत्पश्चात् दधीचिको नमस्कार करके क्षुव अपने घर चले गये और भगवान् विष्णु भी जैसे आये थे, उसी तरह देवताओंके साथ अपने वैकुण्ठलोकको लौट गये ॥ ५१ ॥

तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ।
स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥ ५२ ॥
कथितस्तव सङ्‌क्षेपाद्वादः क्षुवदधीचयोः ।
नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना ॥ ५३ ॥
[इस प्रकार] वह स्थान स्थानेश्वर नामक तीर्थके रूपमें प्रसिद्ध हो गया । स्थानेश्वरमें पहुँचकर मनुष्य शिवका सायुज्य प्राप्त कर लेता है । हे तात ! इस प्रकार मैंने आपसे संक्षेपमें क्षुव और दधीचिका विवाद कह दिया और शंकरको छोड़कर ब्रह्मा और विष्णुको जो शाप प्राप्त हुआ, उसका भी वर्णन किया ॥ ५२-५३ ॥

य इदं कीर्तयेन्नित्यं वादं क्षुवदधीचयोः ।
जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥ ५४ ॥
जो [व्यक्ति] क्षुव और दधीचिके इस विवादसम्बन्धी प्रसंगका नित्य पाठ करता है, वह अपमृत्युको जीतकर शरीरत्यागके पश्चात् ब्रह्मलोकको जाता है ॥ ५४ ॥

रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ।
मृत्युभीतिर्भवेन्नैव विजयी च भविष्यति ॥ ५५ ॥
जो इसका पाठ करके रणभूमिमें प्रवेश करेगा, उसे सर्वदा मृत्युका भय नहीं रहेगा तथा वह विजयी होगा ॥ ५५ ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे विष्णुदधीचयुद्धवर्णनो नाम एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके द्वितीय सतीखण्डमें विष्णु और दधीचिके युद्धका वर्णन नामक उनतालीसवाँ अध्याय पूर्ण हुआ ॥ ३९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP