![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
द्वाविंशोऽध्यायः ॥ पार्वतीतपोवर्णनम् -
पार्वतीकी तपस्या एवं उसके प्रभावका वर्णन - ब्रह्मोवाच त्वयि देवमुने याते पार्वती हृष्टमानसा । तपःसाध्यं हरं मेने तपोर्थं मन आदधे ॥ १ ॥ ततः सख्यौ समादाय जयां च विजयां तथा । मातरं पितरं चैव सखीभ्यां पर्यपृच्छत ॥ २ ॥ ब्रह्माजी बोले-हे देवर्षे ! आपके चले जानेपर प्रसन्नचित्त पार्वतीने शिवजीको तपस्यासे ही साध्य माना और तपस्या करनेका मन बना लिया । तदनन्तर पार्वतीने अपनी जया एवं विजया नामक सखियोंके द्वारा अपनी माता मेना तथा पिता हिमालयसे तप करनेकी आज्ञा माँगी ॥ १-२ ॥ प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् । पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता ॥ ३ ॥ उन दोनों सखियोंने सबसे पहले पर्वतराज हिमालयके पास जाकर नम्रतापूर्वक भक्तिभावसे प्रणामकर पूछा- ॥ ३ ॥ सख्यावूचतुः - हिमवञ्च्छ्रूयतां पुत्री वचनं कथ्यतेऽधुना ॥ सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः । ४ ॥ भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति । तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत् ॥ ५ ॥ सखियाँ बोलीं-हे हिमालय ! आपकी पुत्री पार्वती, जो आपसे कुछ कहना चाह रही है, उसे सुनिये । यह आपकी पुत्री अपने शरीर, रूप तथा आपके कुलको [भगवान् शंकरकी आराधनासे] सफल बनाना चाहती है । वे शंकर तपस्यासे ही साध्य हैं, अन्य उपायसे उनका दर्शन सम्भव नहीं है । ४-५ ॥ तस्माच्च पर्वतश्रेष्ठ देयाऽऽज्ञां भवताधुना । तपः करोतु गिरिजा वनं गत्वेति सादरम् ॥ ६ ॥ हे गिरिराज ! इसलिये आपको इसी समय आज्ञा प्रदान करनी चाहिये, जिससे गिरिजा वनमें जाकर आदरपूर्वक तपस्या करे ॥ ६ ॥ ब्रह्मोवाच इत्येवं च तदा पृष्टः सखीभ्यां मुनिसत्तम । पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम् ॥ ७ ॥ ब्रह्माजी बोले-हे मुनिश्रेष्ठ ! पार्वतीकी सखियोंके द्वारा इस प्रकार पूछे जानेपर गिरिराज भलीभाँत विचारकर यह कहने लगे- ॥ ७ ॥ हिमालय उवाच मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः । यथेदं भवितव्यं च किमतः परमुत्तमम् ॥ ८ ॥ हिमालय बोले- मुझे तो यह बात अच्छी लगती है, परंतु यदि पार्वतीकी माताको यह बात अच्छी लगे तो ऐसा ही होना चाहिये । यदि ऐसा हो तो इससे बढ़कर और क्या बात हो सकती है ॥ ८ ॥ साफल्यं तु मदीयस्य कुलस्य च न संशयः । मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम् ॥ ९ ॥ यदि पार्वतीकी माताको यह बात रुचिकर लगे, तो इसमें हम तथा हमारा कुल दोनों ही धन्य हो जायेंगे । इससे बढ़कर और शुभकारक कौन-सी उत्तम बात होगी ॥ ९ ॥ ब्रह्मोवाच इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा । जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह ॥ १० ॥ गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद । सुप्रणम्य करो बध्वोचतुर्वचनमादरात् ॥ ११ ॥ ब्रह्माजी बोले-इस प्रकार दोनों सखियाँ पार्वतीके पिताके वचनको सुनकर पार्वतीकी मातासे आज्ञा लेनेके लिये उनके साथ वहाँ गयीं । हे नारद ! पार्वतीकी माताके पास जाकर प्रणामकर हाथ जोड़कर आदरपूर्वक उनसे यह वचन कहने लगी- ॥ १०-११ ॥ सख्यावूचतुः - मातस्त्वं वचनं पुत्र्याः शृणु देवि नमोऽस्तु ते ॥ सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि । १२ ॥ सखियाँ बोलीं-हे देवि ! आपको नमस्कार है । हे मातः ! आप पार्वतीके वचनको सुनें और उसे सुनकर प्रसन्नतापूर्वक स्वीकार करें ॥ १२ ॥ तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः । प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति ॥ १३ ॥ आपकी यह पुत्री शिवजीको प्राप्त करनेहेतु तपस्या करना चाहती है । इसे तप करनेकी आज्ञा पितासे प्राप्त हो गयी है । अब आपसे पूछ रही है ॥ १३ ॥ इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते । त्वदाज्ञया यदि जायेत तप्यते च तथा तपः ॥ १४ ॥ हे पतिव्रते ! यह [उत्तम पति प्राप्त करनेहेतु] अपने स्वरूपको सफल बनाना चाहती है, अत: यदि आपकी आज्ञा हो, तो यह तपस्या करे ॥ १४ ॥ ब्रह्मोवाच इत्युक्त्वा च ततःसख्यौ तूष्णीमास्तां मुनीश्वर । नाङ्गीचकार मेना सा तद्वाक्यं खिन्नमानसा ॥ १५ ॥ ततः सा पार्वती प्राह स्वयमेवाथ मातरम् । करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदाम्बुजम् ॥ १६ ॥ ब्रह्माजी बोले-हे मुनीश्वर ! इस प्रकार कहकर सखियाँ चुप हो गयीं । मेना [यह बात सुनते ही] खिन्न मनवाली हो गयीं और उन्होंने इस बातको अस्वीकार कर दिया । तब वे पार्वती शिवजीके चरणकमलोंका ध्यानकर हाथ जोड़कर विनम्रचित्त होकर अपनी मातासे स्वयं कहने लगीं- ॥ १५-१६ ॥ पार्वत्युवाच मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् । अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ॥ १७ ॥ पार्वती बोलीं-हे मातः ! मैं महेश्वरको प्राप्त करनेके लिये प्रातःकाल तपस्याहेतु तपोवन जाना चाहती हूँ, अतः आप मुझे जानेके लिये आज ही आज्ञा प्रदान कीजिये ॥ १७ ॥ ब्रह्मोवाच इत्याकर्ण्य वचः पुत्र्या मेना दुःखमुपागता । सोपाहूय तदा पुत्रीमुवाच विकला सती ॥ १८ ॥ ब्रह्माजी बोले-पुत्रीकी यह बात सुनकर मेना दुखी हो गयीं और विकल होकर पुत्रीको अपने पास बुलाकर कहने लगीं- ॥ १८ ॥ मेनोवाच दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि । तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ॥ १९ ॥ मेना बोली-हे शिवे ! हे पुत्रि ! यदि तुम दुखी हो और तपस्या करना चाहती हो, तो घरमें ही तपस्या करो, हे पार्वति ! अब बाहर मत जाओ ॥ १९ ॥ कुत्र यासि तपः कर्तुं देवाः सन्ति गृहे मम । तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ॥ २० ॥ कर्तव्यो न हठः पुत्रि गन्तव्यं न बहिः क्वचित् । साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि ॥ २१ ॥ शरीरं कोमलं वत्से तपस्तु कठिनं महत् । एवस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज ॥ २२ ॥ जब मेरे घरमें ही सब देवता, तीर्थ तथा समस्त क्षेत्र विद्यमान हैं, तो तप करनेके लिये तुम अन्यत्र कहाँ जा रही हो ? हे पुत्रि ! तुम हठ मत करो और न तो कहीं बाहर जाओ । तुमने पहले क्या सिद्ध कर लिया और अब क्या सिद्ध करोगी ? हे वत्से ! तुम्हारा शरीर कोमल है और तपस्या तो बड़ा कठिन कार्य है । इसलिये तुम यहीं तपस्या करो । कहीं बाहर मत जाओ ॥ २०-२२ ॥ स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी । तस्मात्त्वं पुत्रि मा कार्षीस्तपोर्थं गमनं प्रति ॥ २३ ॥ मनोकामनाकी पूर्तिके लिये स्त्रियोंके बन जानेकी बात तो मैंने नहीं सुनी है, इसलिये हे पुत्रि ! तपस्या करनेके लिये वनगमनका विचार मत करो ॥ २३ ॥ ब्रह्मोवाच इत्येवं बहुधा पुत्री तन्मात्रा विनिवारिता । संवेदे न सुखं किञ्चिद्विनाराध्य महेश्वरम् ॥ २४ ॥ ब्रह्माजी बोले-इस प्रकार उनकी माताने अनेक प्रकारसे पुत्रीको वन जानेके लिये मना किया, किंतु शंकरजीकी आराधनाके बिना कहीं भी उन पार्वतीको शान्ति नहीं मिली ॥ २४ ॥ तपोनिषिद्धा तपसे वनं गन्तुं च मेनया । हेतुना तेन सोमेति नाम प्राप शिवा तदा ॥ २५ ॥ मेनाने बार-बार तपस्याके निमित्त वन जानेसे उन्हें रोका, इसी कारणसे शिवाने 'उमा' नाम प्राप्त किया ॥ २५ ॥ अथ तां दुखितां ज्ञात्वा मेना शैलप्रिया शिवाम् । निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ॥ २६ ॥ हे मुने ! इसके बाद तपस्याकी अनुमति न मिलनेसे उन शिवाको दुखी जानकर शैलप्रिया मेनाने पार्वतीको तप करनेके लिये आज्ञा प्रदान कर दी ॥ २६ ॥ मातुराज्ञां च सम्प्राप्य सुव्रता मुनिसत्तम । ततः स्वान्ते सुखं लेभे पार्वती स्मृतशंकरा ॥ २७ ॥ हे मुनिश्रेष्ठ ! माताकी आज्ञा पाकर उत्तम व्रतवाली पार्वतीने शंकरका स्मरण करते हुए अपने मनमें बड़े सुखका अनुभव किया ॥ २७ ॥ मातरं पितरं साथ प्रणिपत्य मुदा शिवा । सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता ॥ २८ ॥ तदनन्तर शिवा माता-पिताको प्रसन्नतापूर्वक प्रणामकर अपनी दोनों सखियोंको साथ लेकर शिवजीका स्मरण करके तपस्या करनेके लिये वनकी ओर चलीं ॥ २८ ॥ हित्वा मतान्यनेकानि वस्त्राणि विविधानि च । वल्कलानि धृतान्याशु मौञ्जीं बद्ध्वा तु शोभनाम् ॥ २९ ॥ हित्वा हारं तथा चर्म मृगस्य परमं धृतम् । जगाम तपसे तत्र गङ्गावतरणं प्रति ॥ ३० ॥ उन्होंने अनेक प्रकारके विचारों, प्रिय वस्तुओं तथा नाना प्रकारके वस्त्रोंका परित्यागकर मौंजी, मेखला बाँधकर सुन्दर वल्कलको धारण कर लिया और बहुमूल्य हार उतारकर मृगचर्म धारण कर लिया । इसके बाद वे तपस्या करनेके लिये गंगावतरण नामक स्थानपर चली गयीं ॥ २९-३० ॥ शम्भुना कुर्वता ध्यानं यत्र दग्धो मनोभवः । गङ्गावतरणो नाम प्रस्थो हिमवतःस च ॥ ३१ ॥ हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः । काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया ॥ ३२ ॥ ध्यान करते हुए शंकरने जहाँ कामदेवको जलाकर भस्म कर दिया था, वही हिमालयका गंगावतरण नामवाला शिखर है । हे तात ! काली हिमवत्प्रदेशके शिखरपर स्थित उसी गंगावतरण नामक स्थानपर गयीं और जगदम्बा पार्वती कालीने उसे शिवजीसे रहित देखा ॥ ३१-३२ ॥ यत्र स्थित्वा पुरा शम्भुस्तप्तवान्दुस्तरं तपः । तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ॥ ३३ ॥ हा हरेति शिवा तत्र रुदन्ती सा गिरेः सुता । विललापातिदुःखार्ता चिन्ताशोकसमन्विता ॥ ३४ ॥ जहाँ स्थित रहकर शिवजीने अत्यन्त कठिन तप किया था, उस स्थानपर जाकर वे क्षणभरके लिये शिवविरहसे व्याकुल हो उठी । उस समय वे हा शंकर ! इस प्रकार कहकर रोती हुई चिन्ता तथा शोकसे युक्त होकर अत्यन्त दुःखित हो विलाप करने लगीं ॥ ३३-३४ ॥ ततश्चिरेण सा मोहं धैर्यात्संस्तभ्य पार्वती । नियमायाऽभवत्तत्र दीक्षिता हिमवत्सुता ॥ ३५ ॥ इसके अनन्तर बहुत समयके बाद हिमालयपुत्री पार्वती धैर्यपूर्वक मोहका त्याग करके नियममें दीक्षित हुई ॥ ३५ ॥ तपश्चकार सा तत्र शृङ्गितीर्थे महोत्तमे । गौरीशिखरनामासीत्तत्तपः करणाद्धि तत् ॥ ३६ ॥ वे उस महान् उत्तम शृंगी तीर्थमें तपस्या करने लगीं । उस स्थानमें गौरीके तपस्या करनेके कारण उसका गौरीशंकर-ऐसा नाम पड़ा ॥ ३६ ॥ सुन्दराश्च द्रुमास्तत्र पवित्राः शिवया मुने । आरोपिताः परीक्षार्थं तपसः फलभागिनः ॥ ३७ ॥ भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी । तथा तपःसमारब्धं मुनीनामपि दुष्करम् ॥ ३८ ॥ विगृह्य मनसा सर्वाणीन्द्रियाणि सहाशु सा । समुपस्थानिके तत्र चकार परमं तपः ॥ ३९ ॥ हे मुने ! वहाँ पार्वतीने अपनी तपस्याकी परीक्षाके लिये अनेक प्रकारके पवित्र, सुन्दर तथा फलवान् वृक्ष लगाये । उन सुन्दरीने भूमिशुद्धि और वेदीका निर्माण करके मनके साथ समस्त इन्द्रियोंको रोककर उसी स्थानपर मुनियोंके लिये भी कठिन तपस्या आरम्भ कर दी ॥ ३७-३९ ॥ ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् । कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम ॥ ४० ॥ वे ग्रीष्मकालमें दिन-रात अग्नि प्रज्वलितकर उसके बीचमें बैठकर पंचाग्नि तापती हुई पंचाक्षर महामन्त्रका जप करती थीं ॥ ४० ॥ सततं चैव वर्षासु स्थण्डिले सुस्थिरासना । शिलापृष्ठे च संसिक्ता बभूव जलधारया ॥ ४१ ॥ शीते जलान्तरे शश्वत्तस्थौ सा भक्तितत्परा । अनाहाराऽतपत्तत्र नीहारेषु निशासु च ॥ ४२ ॥ वे वर्षाके समय पत्थरकी चट्टानके स्थण्डिलपर सुस्थिर आसन लगाकर बैठी हुई खुले आकाशके नीचे जलकी धारा सहन करतीं और भक्तिमें तत्पर होकर निराहार रहकर वे शीतकालकी रात्रियोंमें निरन्तर शीतल जलमें निवास करतीं ॥ ४१-४२ ॥ एवं तपः प्रकुर्वाणा पञ्चाक्षरजपे रता । दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम् ॥ ४३ ॥ स्वारोपिताच्छुभान्वृक्षान्सखीभिः सिञ्चती मुदा । प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत् ॥ ४४ ॥ इस प्रकार पंचाक्षर मन्त्रके जपमें रत होकर तप करती हुई वे सम्पूर्ण मनोवांछित फलके दाता शंकरका ध्यान करने लगीं । वे प्रतिदिन अवकाश मिलनेपर अपने द्वारा लगाये गये सुन्दर वृक्षोंको सखियोंके साथ प्रसन्नतापूर्वक सींचती थीं तथा अतिथिसत्कार भी करती थीं ॥ ४३-४४ ॥ वातश्चैव तथा शीतवृष्टिश्च विविधा तथा । दुःसहोऽपि तथा घर्मस्तया सेहे सुचित्तया ॥ ४५ ॥ शुद्धचित्तवाली वे पार्वती आँधी, सर्दी, अनेक प्रकारको वर्षा तथा असह्य धूप बिना कष्ट माने सहन करती थीं ॥ ४५ ॥ दुःखं च विविधं तत्र गणितं न तयागतम् । केवलं मन आधाय शिवे सासीत्स्थिता मुने ॥ ४६ ॥ हे मुने ! इस प्रकार उनके ऊपर अनेक प्रकारके दुःख आये, परंतु उन्होंने उनकी कुछ भी परवाह नहीं की । वे केवल शिवमें मन लगाकर वहाँ स्थित थीं ॥ ४६ ॥ प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः । तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः ॥ ४७ ॥ इस प्रकार तप करती हुई देवीने पहले फलाहारसे, फिर पत्तेके आहारसे क्रमशः अनेक वर्ष बिताये ॥ ४७ ॥ ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता । निराहाराभवद्देवी तपश्चरणसंरता ॥ ४८ ॥ तदनन्तर हिमालयपुत्री शिवा देवी पत्ते भी छोड़कर सर्वथा निराहार रहकर तपस्यामें लीन रहने लर्गी ॥ ४८ ॥ आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुतः । तेन देवैरपर्णेति कथिता नामतः शिवा ॥ ४९ ॥ जब उन हिमालयपुत्री शिवाने पत्ते खाना भी छोड़ दिया, तब वे शिवा देवताओंके द्वारा 'अपर्णा' कही जाने लगीं ॥ ४९ ॥ एकपादस्थिता सासीच्छिवं संस्मृत्य पार्वती । पञ्चाक्षरं जपन्ती च मनुं तेपे तपो महत् ॥ ५० ॥ चीरवल्कलसंवीता जटासङ्घातधारिणी । शिवचिन्तनसंसक्ता जिगाय तपसा मुनीम् ॥ ५१ ॥ इसके बाद पार्वती भगवान् शिवका ध्यान करके एक पैरपर खड़ी होकर पंचाक्षरमन्त्रका जप करती हुई कठोर तपस्या करने लगी । उनके अंग चीर और बल्कलासे ढंके थे, वे सिरपर जटाजूटको धारण किये हुए थीं । इस प्रकार शिवजीके चिन्तनमें लगी हुई पार्वतीने तपस्याके द्वारा मुनियोंको भी जीत लिया ॥ ५०-५१ ॥ एवं तस्यास्तपस्यन्त्या चिन्तयन्त्या महेश्वरम् । त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ॥ ५२ ॥ षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः । तत्र क्षणमथोषित्वा चिन्तयामास सा शिवा ॥ ५३ ॥ इस प्रकार तप करती हुई तथा महेश्वरका चिन्तन करती हुई उन कालीने तीन हजार वर्ष इस तपोवनमें बिता दिये । जहाँपर शंकरजीने साठ हजार वर्षतक तपस्या की थी, उस स्थानपर कुछ क्षण रुककर वे अपने मनमें विचार करने लगीं ॥ ५२-५३ ॥ नियमस्थां महादेव किं मां जानासि नाधुना । येनाहं सुचिरं तेन नानुयाता तपोरता ॥ ५४ ॥ लोके वेदे च गिरिशो मुनिभिर्गीयते सदा । शंकरस्य हि सर्वज्ञः सर्वात्मा सर्वदर्शनः ॥ ५५ ॥ हे महादेव ! क्या आप तपस्यामें संलग्न हुई मुझे नहीं जानते, जो कि मुझे तपस्यामें लीन हुए इतने वर्ष बीत गये फिर भी आपने मेरी सुधि न ली । लोक एवं वेदमें मुनियोंके द्वारा सदा गान किया जाता है कि भगवान् शंकर सर्वज्ञ, सर्वात्मा तथा सर्वदर्शन हैं ॥ ५४-५५ ॥ सर्वभूतिप्रदो देवःसर्वभावानुभावनः । भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः ॥ ५६ ॥ वे देव समस्त ऐश्वर्यको प्रदान करनेवाले, सब प्रकारके भावोंसे प्राप्त होनेवाले, भक्तोंके मनोरथ सदा पूर्ण करनेवाले तथा सभी प्रकारके कष्टोंको दूर करनेवाले हैं ॥ ५६ ॥ सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे । अनुरक्ता तदा सोऽत्र सम्प्रसीदतु शंकरः ॥ ५७ ॥ यदि नारद तंत्रोक्तमन्त्रो जप्तः शराक्षरः । सुभक्त्या विधिना नित्यं सम्प्रसीदतु शंकरः ॥ ५८ ॥ यदि मैं अपनी सारी कामनाओंका त्यागकर मात्र वृषध्वज शंकरमें अनुरक्त हूँ, तो वे शंकर मुझपर प्रसन्न हों । यदि मैंने उत्तम भक्तिके साथ विधिपूर्वक नित्य नारदतन्त्रोक्त पंचाक्षर मन्त्रका जप किया है, तो वे शिवजी मेरे ऊपर प्रसन्न हों ॥ ५७-५८ ॥ यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् । सर्वेश्वरस्य चात्यन्तं सम्प्रसीदतु शंकरः ॥ ५९ ॥ यदि मैंने विकाररहित होकर भक्तिपूर्वक सर्वेश्वर शिवका यथोक्त चिन्तन किया है, तो वे शंकर [मुझपर] परम प्रसन्न हों ॥ ५९ ॥ एवं चिन्तयती नित्यं तेपे सा सुचिरं तपः । अधोमुखी निर्विकारा जटावल्कलधारिणी ॥ ६० ॥ इस तरह नित्य अपने मनमें सोचती हुई उन्होंने नीचेकी ओर मुख किये एवं जटा वल्कल धारणकर निर्विकार होकर दीर्घकालतक तप किया ॥ ६० ॥ तथा तया तपस्तप्तं मुनीनामपि दुष्करम् । स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः ॥ ६१ ॥ तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः । धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः ॥ ६२ ॥ इस तरह उन्होंने मुनियोंके लिये भी दुष्कर तपस्या की, जिसका स्मरणकर वहाँ सभी पुरुष परम विस्मयमें पड़ गये । उनकी तपस्या देखनेके लिये सभी लोग वहाँ उपस्थित हो गये और अपनेको धन्य मानते हुए एक स्वरसे कहने लगे । ६१-६२ ॥ महतां धर्मवृद्धेषु गमनं श्रेय उच्यते । प्रमाणं तपसो नास्ति मान्यो धर्मःसदा बुधैः ॥ ६३ ॥ धर्मवृद्धोंके पास बड़े लोगोंका जाना कल्याणकारी कहा गया है । तपस्यामें कोई प्रमाण नहीं है, विद्वानोंको सदा धर्मका मान करना चाहिये । ६३ ॥ श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः । अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति ॥ ६४ ॥ जल्पन्त इति ते सर्वे सुप्रशस्य शिवातपः । जग्मुः स्वं धाम मुदिताः कठिनाङ्गाश्च ये ह्यपि ॥ ६५ ॥ इसकी तपस्याको सुनकर तथा देखकर ऐसा ज्ञात होता है कि] अन्य लोग क्या तप कर सकते हैं । संसारमें इसके तपसे बढ़कर कोई तप न तो हुआ है और न होगा । इस प्रकार कहते हुए पार्वतीके तपकी प्रशंसाकर कठोर अंगवाले वे तपस्वी तथा अन्य जन प्रसन्न हो अपने-अपने स्थानोंको चले गये । ६४-६५ ॥ अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना । पार्वत्या जगदम्बायाः पराश्चर्यकरं महत् ॥ ६६ ॥ [ब्रह्माजी बोले-] हे महर्षे ! अब आप जगदम्बा पार्वतीकी तपस्याके अन्य बड़े प्रभावको सुनिये, जो महान् आश्चर्यजनक चरित्र है ॥ ६६ ॥ तदाश्रमगता ये च स्वभावेन विरोधिनः । तेऽप्यासँस्तत्प्रभावेण विरोधरहितास्तदा ॥ ६७ ॥ पार्वतीके आश्रममें रहनेवाले समस्त जन्तु जो स्वभावसे ही परस्पर विरोधी थे, वे भी उनकी तपस्याके प्रभावसे वैररहित हो गये ॥ ६७ ॥ सिंहा गावश्च सततं रागादिदोषसंयुताः । तन्महिम्ना च ते तत्र नाबाधन्त परस्परम् ॥ ६८ ॥ निरन्तर राग आदि दोषसे युक्त रहनेवाले वे सिंह और गौ आदि भी वहाँ उनकी तपस्याकी महिमासे परस्पर बाधा नहीं पहुँचाते थे ॥ ६८ ॥ अथान्ये च मुनिश्रेष्ठ मार्ज्जारा मूषकादयः । निसर्गाद्वैरिणो यत्र विक्रियन्ते स्म न क्वचित् ॥ ६९ ॥ हे मुनिश्रेष्ठ ! मार्जार, मूषक आदि भी जो स्वभावसे आपसमें वैर करनेवाले हैं, वे भी [एकदूसरेके प्रति] कभी विकारभाव नहीं रखते थे ॥ ६९ ॥ वृक्षाश्च सफलास्तत्र तृणानि विविधानि च । पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम ॥ ७० ॥ हे मुनिसत्तम ! वहाँ फलयुक्त वृक्ष, विविध प्रकारके तृण और विचित्र पुष्प उत्पन्न हो गये ॥ ७० ॥ तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् । जातं च तपसः तस्याः सिद्धिरूपमभूत्तदा ॥ ७१ ॥ वह सम्पूर्ण वन उनकी तपस्याकी सिद्धिके रूपमें हो गया और कैलासके समान मालूम पड़ने लगा ॥ ७१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीतपोवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुजसंहिताके तृतीय पार्वतीखण्डमें पार्वतीतपस्यावर्णन नामक बाईसवाँ अध्याय पूर्ण हुआ ॥ २२ ॥ श्रीगौरीशंकरार्पणमस्तु |