Menus in CSS Css3Menu.com


॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

सप्तत्रिंशोऽध्यायः ॥

पार्वतीविवाहसम्भारसङ्‌ग्रहवर्णनम् -
हिमालयद्वारा विवाहके लिये लग्नपत्रिकाप्रेषण, विवाहकी सामग्रियोंकी तैयारी तथा अनेक पर्वतों एवं नदियोंका दिव्य रूपमें सपरिवार हिमालयके घर आगमन -


नारद उवाच
तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ।
किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥ १ ॥
नारदजी बोले-हे तात ! हे महाप्राज्ञ ! हे प्रभो ! अब आप कृपाकर मुझे यह बताइये कि उन सप्तर्षियोंके चले जानेके बाद हिमालयने क्या किया ? ॥ १ ॥

ब्रह्मोवाच
गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ।
सारुन्धतीषु हिमवान् यदकार्षीद्‌ ब्रवीमि ते ॥ २ ॥
तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ।
महामनाःस मुमुदे हिमवान् पर्वतेश्वरः ॥ ३ ॥
ब्रह्माजी बोले-हे मुनीश्वर ! अरुन्धतीसहित उन सप्तर्षियोंके चले जानेपर हिमालयने जो किया, उसे मैं आपसे कह रहा हूँ । उसके बाद महामनस्वी गिरिराज हिमालय प्रिय पुत्रोंसहित अपने मेरु आदि बन्धुओंको बुलाकर बड़े प्रसन्न हुए ॥ २-३ ॥

तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्न पत्रिकाम् ।
लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥ ४ ॥
अथ प्रस्थापयामास तां शिवाय स पत्रिकाम् ।
नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥ ५ ॥
उनसे आज्ञा लेनेके बाद हिमालयने प्रीतिपूर्वक अपने पुरोहित गर्गजीसे लग्नपत्रिका लिखवायी और उन्होंने प्रसन्न मनवाले अपने सेवकोंसे अनेक प्रकारकी सामग्रियों तथा उस लग्नपत्रिकाको बड़े प्रेमसे शिवजीके पास भिजवाया । ४-५ ॥

ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ।
ददुः शिवाय तत्पत्रं तिलकं संविधाय च ॥ ६ ॥
उन लोगोंने कैलासपर शिवजीके समीप जाकर उनको तिलक लगाकर वह पत्रिका उन्हें प्रदान की ॥ ६ ॥

सन्मानिता विशेषेण प्रभुणा च यथोचितम् ।
सर्वे ते प्रीतिमनस आजग्मुः शैलसन्निधिम् ॥ ७ ॥
सन्मानितान्विशेषेण महेशेनागतान् जनान् ।
दृष्ट्‍वा सुहर्षितान् शैलो मुमोदातीव चेतसि ॥ ८ ॥
भगवान् सदाशिवने उन लोगोंका विशेष रूपसे यथोचित सम्मान किया और प्रसन्नतापूर्वक वे सभी लोग हिमालयके पास लौट आये । हिमालय भी शिवजीके द्वारा विशेष रूपसे सम्मानित हुए हर्षित लोगोंको देखकर मन-ही-मन अत्यन्त प्रसन्न हो गये ॥ ७-८ ॥

ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ।
नानादेशस्थितानां च निखिलानां सुखास्पदम् ॥ ९ ॥
ततःस कारयामास स्वन्नसङ्‌ग्रहमादरात् ।
नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥ १० ॥
तत्पश्चात् उन्होंने भी अनेक देशोंमें रहनेवाले अपने सम्बन्धियोंको बड़े प्रेमके साथ सुखदायक निमन्त्रण भेजा । उसके बाद उन्होंने आदरसे उत्तम अन्न तथा विवाहके लिये अनेक प्रकारकी उपयोगी सामग्रियाँ एकत्रित की ॥ ९-१० ॥

तण्डुलानां बहून् शैलान् पृथुकानां तथैव च ।
गुडानां शर्कराणां च लवणानां तथैव च ॥ ११ ॥
क्षीराणां च घृतानां च दध्नां वापीश्चकार सः ।
यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥ १२ ॥
शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ।
अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥ १३ ॥
बह्वीर्हैयङ्‌गवानां च ह्यासवानां तथैव च ।
नाना पक्वान्नसङ्‌घांश्च महास्वादुरसाँस्तथा ॥ १४ ॥
उन्होंने चावल, चिउड़ा, गुड़, शर्करा तथा नमकका पहाड़ लगवा दिया । दूध, घी, दहीकी वापी बनवाकर उन्होंने जौ आदिका आटा, लड्ड, पूड़ी, स्वस्तिक, शर्कराका प्रभूत-संग्रह करवाया और अमृतके समान स्वादिष्ट इक्षुरसकी वापी बनवा दी तथा मक्खन, आसवोंका समूह एवं महास्वादिष्ट पक्वान्नों एवं रसोंका ढेर लगवा दिया ॥ ११-१४ ॥

नाना व्यञ्जनवस्तूनि गणदेवहितानि च ।
अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥ १५ ॥
मणिरत्नप्रकाराणि सुवर्णरजतानि च ।
द्रव्याण्येतानि चान्यानि सङ्‌गृह्य विधिपूर्वकम् ॥ १६ ॥
मंगलं कर्तुमारेभे गिरिर्मंगलकृद्दिने ।
संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥ १७ ॥
ता मंगलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ।
पुरद्विजस्त्रियो हृष्टा लोकाचारं प्रचक्रिरे ॥ १८ ॥
शिवजीके गणों तथा देवताओंके लिये हितकारक अनेक प्रकारके व्यंजन, वस्तुएँ तथा अग्निसे पवित्र किये गये अनेक प्रकारके बहुमूल्य वस्त्र, नाना प्रकारकी मणियाँ, रत्न, सुवर्ण तथा चाँदी-इन द्रव्योंको तथा अन्य वस्तुओंको विधिपूर्वक एकत्रित करके गिरिराजने मंगलदायक दिनमें मंगलाचार प्रारम्भ किया । पर्वतोंकी स्त्रियाँ पार्वतीका संस्कार करने लगीं । वे स्वयं अनेक प्रकारके आभूषणोंसे सुसज्जित होकर प्रसन्नतापूर्वक मंगलाचार करने लगीं । नगरमें रहनेवाली द्विजस्त्रियाँ भी प्रसन्न होकर उत्सव तथा मंगलाचारके साथ अनेक प्रकारके लोकाचार करने लगीं ॥ १५-१८ ॥

सोत्सवं विविधं तत्र सुमंगलपुरःसरम् ।
हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमंगलम् ॥ १९ ॥
सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ।
एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥ २० ॥
आजग्मुः सस्त्रियो हृष्टाः ससुताः सपरिच्छदाः ।
तदैव शृणु देवर्षे गिर्यागमनमादृतः ॥ २१ ॥
वर्णयामि समासेन शिवप्रीतिविवृद्धये ।
हिमालय भी प्रसन्नचित्त होकर प्रेमके साथ समस्त मंगलाचारकर बन्धुवर्गोंके आनेकी प्रतीक्षा करने लगे । इसी बीच निमन्त्रित उनके सभी बान्धव अपनी स्त्रियों, पुत्रों तथा सेवकोंसहित प्रसन्नतापूर्वक वहाँ आ गये । हे देवर्षे ! अब उन पर्वतोंका आगमन आदरपूर्वक सुनिये । मैं शिवजीकी प्रीति बढ़ानेके लिये संक्षेपसे इसका वर्णन कर रहा हूँ ॥ १९-२१ १/२ ॥

देवालय गिरिर्यो हि दिव्यरूपधरो महान् ॥ २२ ॥
नानारत्नपरिभ्राजत्समाजः सपरिच्छदः ।
नानामणिमहारत्नसारमादाय यत्नतः ॥ २३ ॥
सुवेषालङ्‌कृतः श्रीमान् जगाम स हिमालयम् ।
मन्दरःसर्वशोभाढ्यः सनारीतनयो गिरिः ॥ २४ ॥
सूपायनानि सङ्‌गृह्य जगाम विविधानि च ।
अस्ताचलोपि दिव्यात्मा सोपायन उदारधीः ॥ २५ ॥
बहुशोभासमायुक्त आजगाम मुदान्वितः ।
उदयाचल आदाय सद्‌रत्नानि मणीनपि ॥ २६ ॥
अत्युत्कृष्टपरीवार आजगाम महासुखी ।
मलयो गिरिराजो हि सपरीवार आदृतः ॥ २७ ॥
सुदिव्यरचनायुक्त आययौ बहुसद्‌बलः ।
सद्यो दर्दुरनामा च मुदितः सकलत्रकः ॥ २८ ॥
बहुशोभान्वितस्तातः ययौ हिमगिरेर्गृहम् ।
निषदोऽपि प्रहृष्टात्मा सपरिच्छद आययौ ॥ २९ ॥
ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् ।
आजगाम महाभाग्यो भूधरो गन्धमादनः ॥ ३० ॥
करवीरस्तथैवापि महाविभवसंयुतः ।
महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ॥ ३ १ ॥
सबसे पहले सर्वश्रेष्ठ तथा श्रीमान् देवालय नामक पर्वत सुन्दर वेषसे अलंकृत होकर दिव्य रूप धारणकर अनेक प्रकारके रत्नोंसे देदीप्यमान अपने समाज तथा कुटुम्बके साथ अनेक मणियों तथा बहुमूल्य रत्नोंको लेकर हिमालयके यहाँ पहुँचे । सम्पूर्ण शोभासे संयुक्त मन्दराचल अनेक प्रकारके उत्तम उपहारोंको लेकर अपनी स्त्री तथा पुत्रोंसहित हिमालयके पास गये । उदारबुद्धिवाले तथा दिव्यात्मा अस्ताचल पर्वत भी महान् शोभासे युक्त हो विविध प्रकारकी भेंटसामग्री लेकर प्रसन्नतापूर्वक हिमालयके निकट आये । उसी प्रकार हर्षोल्लाससे समन्वित उदयाचल भी सभी प्रकारके उत्तम रत्न तथा मणियोंको लेकर अत्युत्तम परिवारके साथ आये । मलयाचल भी आदरपूर्वक अत्यन्त दिव्य रचनासे युक्त हो बहुत-सी सेना तथा परिवारसहित हिमालयके यहाँ आये । हे तात ! दर्दर नामक पर्वत भी प्रसन्न हो अपनी पत्नीके साथ महान् शोभासे युक्त होकर हिमालयके घर शीघ्र पहुँचे । निषद पर्वत भी प्रसन्नचित्त होकर अपने परिवारजनोंके साथ हिमालयके घर आये । इसी प्रकार महाभाग्यवान् गन्धमादन पर्वत भी पुत्र तथा स्त्रियोंके साथ प्रसन्नतासे हिमालयके घर आये । महान् ऐश्वर्यसे समन्वित होकर करवीर तथा पर्वतश्रेष्ठ महेन्द्र भी हिमालयके घर आये ॥ २२-३१ ॥

सगणःससुतस्त्रीको बहुशोभासमन्वितः ।
पारियात्रो हि हृष्टात्मा मणि रत्नाकरैर्युतः ॥ ३२ ॥
सगणः सपरीवार आययौ हिमभूधरम् ।
क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः ॥
आजगाम गिरिश्रेष्ठः समुपायन आदृतः । ३३ ॥
अनेक प्रकारकी शोभासे सम्पन्न पारियात्र भी प्रसन्न-चित्त होकर अनेक गणों, पुत्रों एवं स्त्रियोंको साथ लेकर मणि तथा रत्नोंकी खानसे युक्त हो हिमालयके पास गये । गिरिश्रेष्ठ पर्वतराज क्राँच अपनी सेना तथा सेवकोंको लेकर अपने पुत्र, स्त्री तथा परिवारसहित प्रसन्न हो भेंटसामग्रीसे युक्त हो आदरपूर्वक हिमालयके घर गये ॥ ३२-३३ ॥

पुरुषोत्तमशैलोपि सपरिच्छद आदृतः ।
महोपायनमादायाजगाम हिमभूधरम् ॥ ३४ ॥
नीलः सलीलः स सुतः सस्त्रीको द्रव्यसंयुतः ।
आजगाम हिमागस्य गृहमानन्दसंयुतः ॥ ३५ ॥
पुरुषोत्तम पर्वत भी अपने समाजसहित बड़े आदरके साथ बहुत-सी भेंट-सामग्री लेकर हिमालयके पास आये । नीलपर्वत भी अपनी स्त्री तथा पुत्रके साथ बहुत-सा द्रव्य लेकर आनन्दित होकर हिमालयके घर आये ॥ ३४-३५ ॥

त्रिकूटश्चित्रकूटोपि वेङ्‌कटः श्रीगिरिस्तथा ।
गोकामुखी नारदश्च हिमगेहमुपागमत् ॥ ३६ ॥
विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः ।
आजगाम प्रहृष्टात्मा सदारतनयः शुभः ॥ ३७ ॥
त्रिकूट, चित्रकूट, वेंकट, श्रीगिरि, गोकामुख तथा नारद-ये पर्वत भी हिमालयके घर आये । पर्वतश्रेष्ठ विन्ध्य भी अत्यन्त प्रसन्नचित्त होकर अपने स्त्री-पुत्रोंसहित नाना प्रकारकी सम्पत्तिसे युक्त हो हिमालयके घर आये ॥ ३६-३७ ॥

कालञ्जरो महाशैलो बहुहर्षसमन्वितः ।
बहुभिः सगणैः प्रीत्याजगाम हिमभूधरम् ॥ ३८ ॥
कैलासस्तु महाशैलो महाहर्षसमन्वितः ।
आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः ॥ ३९ ॥
महाशैल कालंजर अपने अनेक गणोंके साथ प्रसन्नता पूर्वक हिमालयके घर आये । कैलास नामक महापर्वत भी बड़ी प्रसन्नताके साथ कृपापूर्वक हिमालयके घर आये । वे सभी पर्वतोंकी अपेक्षा अधिक शोभासम्पन्न थे । ३८-३९ ॥

अन्येपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज ।
इहापि येऽचलाःसर्वे आययुस्ते हिमालयम् ॥ ४० ॥
निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने ।
आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति ॥ ४१ ॥
हे नारद ! इसी प्रकार अन्य द्वीपोंमें रहनेवाले तथा भारतवर्षमें रहनेवाले जो अन्य पर्वत थे, वे सब हिमालयके घर आये । हे मुने ! हिमालयने जिन पर्वतोंको पहले ही प्रेमसे आमन्त्रित किया था, वे सभी यह सोचकर कि यह शिवा-शिवका विवाह है, प्रसन्नतापूर्वक वहाँ आये ॥ ४०-४१ ॥

तदा सर्वे समायाताः शोणभद्रादयः खलु ।
बहुशोभा महाप्रीत्या विवाहः शिवयोरिति ॥ ४२ ॥
शिवा-शिवका विवाह हो रहा है-यह जानकर उस समय शोणभद्रादि सभी नद अनेक शोभासे युक्त होकर बड़ी प्रसन्नताके साथ वहाँ आये ॥ ४२ ॥

नद्यः सर्वाः समायाता नानालङ्‌कारसंयुताः ।
दिव्यरूपधराः प्रीत्या विवाहः शिवयोरिति ॥ ४३ ॥
गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा ।
आययौ हिमशैलं वै विवाहः शिवयोरिति ॥ ४४ ॥
शिवा-शिवका विवाह हो रहा है-यह जानकर सभी नदियाँ दिव्य रूप धारण करके नाना भौतिके अलंकारोंसे युक्त हो प्रेमपूर्वक वहाँ आयीं । शिवाशिवका विवाह हो रहा है-यह जानकर गोदावरी, यमुना, ब्रह्मस्त्री तथा वेणिका हिमालयके यहाँ आयीं ॥ ४३-४४ ॥

गङ्‌गा तु सुमहाप्रीत्या नानालङ्‌कारसंयुता ।
दिव्यरूपाययौ प्रीत्या विवाहः शिवयोरिति ॥ ४५ ॥
शिवा-शिवका विवाह हो रहा है-यह जानकर गंगाजी भी महाप्रसन्न हो दिव्य रूप धारण करके अनेक प्रकारके आभूषणोंसे सुसजित हो वहाँ आयीं ॥ ४५ ॥

नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा ।
महाप्रीत्या जगामाशु विवाहः शिवयोरिति ॥ ४६ ॥
शिवा-शिवका विवाह हो रहा है-यह जानकर सरिताओंमें श्रेष्ठ, अत्यन्त आनन्द प्रदान करनेवाली, रुद्रकी कन्या नर्मदा भी बड़े प्रेमसे शीघ्र वहाँ आ गयीं ॥ ४६ ॥

आगतैस्तैस्ततः सर्वैः सर्वतो हिमभूधरम् ।
सङ्‌कुलासीत्पुरी दिव्या सर्वशोभासमन्विता ॥ ४७ ॥
महोत्सवा लसत्केतुध्वजातोरणकाधिका ।
वितानविनिवृत्तार्का तथा नानालसत्प्रभा ॥ ४८ ॥
उस समय हिमालयके यहाँ आये हुए उन सभी लोगोंसे वह दिव्य तथा सभी शोभासे युक्त पुरी भर गयी । वह महोत्सवसे युक्त हो गयी, उसमें नाना प्रकारके केतु, ध्वज एवं तोरण सुशोभित होने लगे, नाना प्रकारके वितानोंसे सूर्यका प्रकाश रुक गया और वह पुरी रंगबिरंगे रत्नोंकी छटासे पूर्ण हो गयी ॥ ४७-४८ ॥

हिमालयोपि सुप्रीत्यादरेण विविधेन च ।
तेषां चकार सम्मानं तासां चैव यथायथम् ॥ ४९ ॥
सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् ।
सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः ॥ ५० ॥
हिमालयने भी प्रभूत आदरके साथ अत्यन्त प्रेमपूर्वक उन स्त्रियों तथा पुरुषोंका यथोचित सम्मान किया । उन्होंने सभी लोगोंको अलग-अलग उत्तम स्थानोंपर निवास प्रदान किया और अनेक प्रकारकी सामग्रियोंसे उन्हें पूर्णरूपसे सन्तुष्ट किया ॥ ४९-५० ॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे
लग्नपत्रसम्प्रेषणसामग्रीसङ्‌ग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुगसंहिताके तृतीय पार्वतीखण्डमें लग्नपत्रसम्प्रेषणसामग्रीसंग्रह शैलागमनवर्णन नामक सैंतीसवाँ अध्याय पूर्ण हुआ ॥ ३७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP