![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
अष्टत्रिंशोऽध्यायः ॥ विवाहमण्डपादिरचनावर्णनम् -
हिमालयपुरीकी सजावट, विश्वकर्माद्वारा दिव्यमण्डप एवं देवताओंके निवासके लिये दिव्यलोकोंका निर्माण करना - ब्रह्मोवाच ब्रह्माजी बोले-हे मुनिसत्तम ! इसके बाद हिमालयने प्रसन्न होकर महोत्सवसम्पन्न अपने नगरको विचित्र प्रकारसे सजाया ॥ १ ॥ अथ शैलेश्वरः प्रीतो हिमवान्मुनिसत्तम । स्वपुरं रचयामास विचित्रं परमोत्सवम् ॥ १ ॥ सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः । उन्होंने सभी मार्गोंपर जलका छिड़काव कराया और सभी प्रकारकी ऋद्धि-सिद्धिसे नगरको अलंकृतकर प्रत्येक द्वारको केलेके खम्भे तथा मंगलद्रव्योंसे सुसज्जित किया ॥ २ ॥ द्वारि द्वारि च रम्भादि मंगलं द्रव्यसंयुतम् ॥ २ ॥ प्राङ्गणं रचयामास रम्भास्तंभसमन्वितम् । आँगनमें केलेके खम्भे लगवाये गये । रेशमी धागोंमें आमका पल्लव बाँधकर बंदनवार, जिसमें मालतीकी माला बँधी हुई थी, लटकाया गया और उस आँगनको चारों दिशाओंमें कल्याणकारी मंगलद्रव्योंसे सुशोभित किया गया । पर्वतराजने महाप्रभावशाली गर्गाचार्यके आज्ञानुसार अपनी कन्याके विवाहके निमित्त परम प्रसन्नतासे युक्त हो सारी सामग्री तथा सभी प्रकारके मंगलद्रव्य एकत्रित किये ॥ ३-५ ॥ पट्टसूत्रैः संनिबद्धं रसालपल्लवान्वितम् ॥ ३ ॥ मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् । शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैः शुभैः ॥ ४ ॥ तथैव सर्वं परया मुदान्वित- श्चक्रे गिरीन्द्रः स्वसुतार्थमेव । गर्गं पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि ॥ ५ ॥ आहूय विश्वकर्माणं कारयामास सादरम् । उन्होंने विश्वकर्माको आदरपूर्वक बुलाकर विस्तृत मण्डप तथा मनोहर वेदिका आदिका निर्माण कराया ॥ ६ ॥ मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ॥ ६ ॥ अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् । हे देवर्षे ! वह [मण्डप] दस हजार योजन लम्बा, अनेक लक्षणों से युक्त तथा अनेक आश्चर्योसे परिपूर्ण था । स्थावर चित्रकी रचना जंगमके सदृश ही होनेसे वह मण्डप चारों ओर अद्भुत पदार्थोंसे परिपूर्ण हो गया ॥ ७-८ ॥ अनेकलक्षणोपेतं नानाश्चर्यसमन्वितम् ॥ ७ । स्थावरं जङ्गमं सर्वं सदृशन्तैर्मनोहरम् । सर्वतोऽद्भुतसर्वस्वं नानावस्तुचमत्कृतम् ॥ ८ ॥ जङ्गमं विजितं तत्र स्थावरेण विशेषतः । स्थावर रचनाने विशेष रूपसे जंगमको तथा जंगम रचनाने स्थावर रचनाको पराजित कर दिया था ॥ ९ ॥ जङ्गमेन च तत्रासीज्जितं स्थावरमेव हि ॥ ९ ॥ पयसा च जिता तत्र स्थलभूमिर्न चान्यथा । जलकी रचनासे स्थलभूमि जीत ली गयी । बड़ेबड़े विशेषज्ञोंको भी पता नहीं लगता था कि कहाँ जल है और कहाँ स्थल है ॥ १० ॥ जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ॥ १० ॥ क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपङ्क्तयः । कहींपर कृत्रिम सिंह तथा सारसोंकी पंक्ति बनी हुई थी तथा कहीं अत्यन्त मनोहर कृत्रिम मोर बने हुए थे ॥ ११ ॥ क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ॥ ११ ॥ क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैःसह । कहीं पुरुषोंके साथ नाचती हुई स्त्रियोंके चित्र बनाये गये थे, वे कृत्रिम स्त्रियाँ अपनी दृष्टिसे देखते हुए पुरुषोंको मानो मोह रही थीं ॥ १२ ॥ मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा ॥ १२ ॥ तथा तेनैव विधिना द्वारपाला मनोहराः । इसी प्रकार हाथमें धनुष धारण किये मनोहर द्वारपाल स्थावर होकर भी जंगमके सदृश प्रतीत होते थे ॥ १३ ॥ हस्तैर्धनूंषि चोद्धृत्य स्थावरा जङ्गमोपमाः ॥ १३ ॥ द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता । क्षीरसागरसे उत्पन्न हुई सर्वलक्षणयुक्त साक्षात् लक्ष्मीके समान अद्भुत कृत्रिम महालक्ष्मी दरवाजेपर बनायी गयी थी ॥ १४ ॥ सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात् ॥ १४ ॥ गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः । अलंकृत हाथी वास्तविक हाथीके समान दिखायी पड़ते थे । इसी प्रकार घुड़सवारोंसे समन्वित अश्व तथा गजारोहियोंसे युक्त गज और आश्चर्यपूर्ण रथीसे युक्त रथ समतामें किसी प्रकार जीवधारीसे कम न थे । अनेक प्रकारके वाहन तथा पैदल कृत्रिम होते हुए भी अकृत्रिम-जैसे प्रतीत होते थे ॥ १५-१६ ॥ तथाश्वाः सादिभिश्चैव गजाश्च गजसादिभिः ॥ १५ ॥ रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः । वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ॥ १६ ॥ एवं विमोहनार्थं तु कृतं वै विश्वकर्मणा । हे मुने ! उन प्रसन्नचित्त विश्वकर्माने देवताओं और मुनियोंको मोहित करनेके लिये यह सब किया था ॥ १७ ॥ देवानां च मुनीनां च तेन प्रीतात्मना मुने ॥ १७ ॥ महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने । हे मुने ! महाद्वारपर शुद्ध स्फटिकके समान अत्यन्त उज्ज्वल नन्दीका चित्र बनाया गया था, वह साक्षात् नन्दीके ही समान था । उसके ऊपर महादिव्य, रत्नजटित एवं मनोहर पल्लवों तथा चामरोंसे शोभायमान पुष्पक विमान रखा हुआ था ॥ १८-१९ ॥ शुद्धस्फटिकसङ्काशो यथा नन्दी तथैव सः ॥ १८ ॥ तस्योपरि महादिव्यं पुष्पकं रत्नभूषितम् । राजितं पल्लवैः शुभ्रैश्चामरैश्च सुशोभितम् ॥ १९ ॥ वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ । द्वारके बायें भागमें शुद्ध काश्मीरी रंगके चार दाँतवाले दो हाथी बनाये गये थे, जो महाकान्तिमान् तथा साठ वर्षके थे और एक दूसरेसे भिड़े हुए थे ॥ २० ॥ चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ ॥ २० ॥ तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ । उसी प्रकार सूर्यके समान महाकान्तिमान् तथा दिव्य दो घोड़े भी बनाये गये थे, जो चैवरों तथा दिव्य अलंकारोंसे सुसज्जित थे ॥ २१ ॥ चामरालङ्कृतौ दिव्यौ दिव्यालङ्कारभूषितौ ॥ २१ ॥ दंशिता वररत्नाढ्या लोकपालास्तथैव च । विश्वकर्माने श्रेष्ठ रत्नोंसे विभूषित यथार्थ रूपवाले सभी लोकपालों तथा देवताओंको बनाया था ॥ २२ ॥ सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ॥ २२ ॥ तथा हि ऋषयःसर्वे भृग्वाद्याश्च तपोधनाः । इसी प्रकार तपोधन भृगु आदि ऋषियों, अन्य उपदेवताओं, सिद्धों तथा अन्य लोगोंक भी चित्रोंका निर्माण किया गया था । कृत्रिम विष्णु अपने गरुड़ आदि पार्षदोंके साथ इस प्रकारके बनाये गये थे कि उनको देखनेसे महान् आश्चर्य प्रतीत हो रहा था ॥ २३-२४ ॥ अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ॥ २३ ॥ विष्णुश्च पार्षदैःसर्वैर्गरुडाख्यैः समन्वितः । कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ॥ २४ ॥ तथैवाहं सुतैवेदैःसिद्धैश्च परिवारितः । हे नारद ! इसी प्रकार अपने पुत्रों, वेदों एवं परिवारके साथ सूक्तपाठ करते हुए मुझ ब्रह्माके चित्रका भी निर्माण कराया गया था । विश्वकर्माने ऐरावतपर चढ़े हुए अपने दलसहित इन्द्रका निर्माण किया था, जो पूर्णचन्द्रके समान प्रकाशित हो रहे थे ॥ २५-२६ ॥ कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ॥ २५ ॥ ऐरावतगजारूढः शक्रःस्वदलसंयुतः । कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः ॥ २६ ॥ किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा । हे देवर्षे ! बहुत कहनेसे क्या लाभ ? विश्वकर्माने हिमालयसे प्रेरित होकर सम्पूर्ण देवसमाजकी शीघ्र ही रचना की थी । इस प्रकार दिव्य रूपसे युक्त, देवताओंको मोहित करनेवाले तथा अनेक आश्चयाँसे परिपूर्ण उस विशाल मण्डपका निर्माण विश्वकर्माने किया ॥ २७-२८ ॥ हिमागप्रेरितेनाशु क्लृप्तःसुरसमाजकः ॥ २७ ॥ एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् । अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ॥ २८ ॥ अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः । इसके अनन्तर महाबुद्धिमान् विश्वकर्मान हिमालयकी आज्ञा पाकर देवताओं आदिके निवासके लिये यत्नपूर्वक उनके लोकोंकी रचना की ॥ २९ ॥ निवासार्थं सुरादीनां तत्तल्लोकान् हि यत्नतः ॥ २९ ॥ तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः । विश्वकर्माने देवताओंको सुख देनेवाले, अत्यधिक प्रभावाले, परम आश्चर्यकारक तथा दिव्य मंचोंका भी निर्माण किया ॥ ३० ॥ रचिताःसुखदा दिव्यास्तेषां वै विश्वकर्मणा ॥ ३० ॥ तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् । उन्होंने ब्रह्माके निवासके लिये क्षणभरमें परम दीप्तिसे युक्त अद्भुत सत्यलोककी रचना कर डाली ॥ ३१ ॥ दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ॥ ३१ ॥ तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् । उसी प्रकार उन्होंने विष्णुके लिये वैकुण्ठ नामक स्थान क्षणमात्रमें बनाया, जो अति उज्ज्वल, दिव्य तथा नाना प्रकारके आश्चर्यसे युक्त था ॥ ३२ ॥ विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ॥ ३२ ॥ अमरेशगृहं दिव्यं तथैवाद्भुतमुत्तमम् । उन विश्वकर्माने सम्पूर्ण ऐश्वर्यसे युक्त, अत्यन्त अद्भुत, दिव्य तथा उत्तम इन्द्रभवनका निर्माण किया ॥ ३३ ॥ विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ॥ ३३ ॥ गृहाणि लोकपालानां विरेचे सुन्दराणि च । उसी प्रकार उन्होंने लोकपालोंके लिये सुन्दर, दिव्य, अद्भुत तथा महान् गृहोंकी प्रीतिपूर्वक रचना की ॥ ३४ ॥ तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ॥ ३४ ॥ अन्येषाममराणां च सर्वेषां क्रमशस्तथा । उन्होंने अन्य देवताओंके लिये क्रमश: विचित्र गृहोंकी रचना की । शिवजीसे वर प्राप्त करनेके कारण महाबुद्धिमान् विश्वकर्माने क्षणभरमें शिवजीकी प्रसन्नताके लिये सारे स्थानका निर्माण किया ॥ ३५-३६ ॥ सदनानि विचित्राणि रचितानि च तेन वै ॥ ३५ ॥ विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः । विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ॥ ३६ ॥ तथैव चित्रं परमं महोज्ज्वलं उन्होंने शिवलोकमें रहनेवाले, परम उज्ज्वल, महान् प्रभावाले, श्रेष्ठ देवताओंसे पूजित, गिरीशके चिह्नोंसे युक्त तथा शोभासम्पन्न शिवगृहका निर्माण किया ॥ ३७ ॥ महाप्रभं देववरैः सुपूजितम् । गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ॥ ३७ ॥ एवम्भूता कृता तेन रचना विश्वकर्मणा । विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ॥ ३८ ॥ एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् । उन विश्वकर्माने शिवजीकी प्रसन्नताके लिये इस प्रकारकी विचित्र, परम आश्चर्यसे युक्त तथा परमोग्ज्वल रचना की थी । इस प्रकार यह सारा लौकिक व्यवहार करके वे हिमालय अत्यन्त प्रेमसे शिवके आगमनकी प्रतीक्षा करने लगे । हे देवर्षे ! मैंने हिमालयका आनन्ददायक वृत्तान्त पूर्णरूपसे कह दिया, अब आप और क्या सुनना चाहते हैं ? ॥ ३८-४० ॥ पर्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ॥ ३९ ॥ इति प्रोक्तमशेषेण वृत्तान्तं प्रमुदावहम् । हिमालयस्य देवर्षे किं भूयः श्रोतुमिच्छसि ॥ ४० ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुगसंहिताके तृतीय पार्वतीखण्डमें मण्डपादिरचनावर्णन नामक अड़तीसवाँ अध्याय पूर्ण हुआ ॥ ३८ ॥ पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥ श्रीगौरीशंकरार्पणमस्तु |