![]() |
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां चतुर्थः कुमारखण्डे
पञ्चमोऽध्यायः ॥ देवकृतकुमाराभिषेकः -
पार्वतीके द्वारा प्रेषित रथपर आरूढ हो कार्तिकेयका कैलासगमन, कैलासपर महान् उत्सव होना, कार्तिकेयका महाभिषेक तथा देवताओद्वारा विविध अस्व-शस्त्र तथा रत्नाभूषण प्रदान करना, कार्तिकेयका ब्रह्माण्डका अधिपतित्व प्राप्त करना
- ब्रह्मोवाच एतस्मिन्नन्तरे तत्र ददर्श रथमुत्तमम् । अद्भुतं शोभितं शश्वद्विश्वकर्मविनिर्मितम् ॥ १ ॥ शतचक्रं सुविस्तीर्णं मनोयायि मनोहरम् । प्रस्थापितं च पार्वत्या वेष्टितं पार्षदैर्वरैः ॥ २ ॥ ब्रह्माजी बोले-उसी समय विश्वकर्माद्वारा विरचित अत्यन्त अद्भुत तथा शाश्वत शोभासे समन्वित एक रथ दिखायी पड़ा । उस रथमें सौ पहिये थे, वह बड़ा विस्तीर्ण और सुन्दर था, उसकी गति मनके समान वेगवाली थी, वह श्रेष्ठ रथ शिवजीके पार्षदोंसे घिरा हुआ था । पार्वतीजीने उसे भेजा था ॥ १-२ ॥ समारोहत्ततोऽनन्तो हृदयेन विदूयता । कार्त्तिकः परमज्ञानी परमेशानवीर्यजः ॥ ३ ॥ परम ज्ञानी, अनन्त तथा शिवजीके तेजसे उत्पन्न कार्तिकेय दुखी मनसे उस रथपर सवार हो गये ॥ ३ ॥ तदैव कृत्तिकाः प्राप्य मुक्तकेश्यः शुचाऽऽतुराः । उन्मत्ता इव तत्रैव वक्तुमारेभिरे वचः ॥ ४ ॥ उसी समय बिखरे केशोंवाली कृत्तिकाओंने शोकसे व्याकुल हो कार्तिकेयके पास जाकर शोकोन्मादसे कहना प्रारम्भ किया- ॥ ४ ॥ कृत्तिका ऊचुः विहायाऽस्मान् कृपासिन्धो गच्छसि त्वं हि निर्दयः । नायं धर्मो मातृवर्गान् पालितो यत् सुतस्त्यजेत् ॥ ५ ॥ कृत्तिकाएँ बोलीं-हे कृपासिन्धो ! आप हम सबको छोड़कर इस प्रकार निर्दयी होकर जा रहे हैं । पुत्रका धर्म यह नहीं है कि जिन माताओंने पालनपोषण किया, उनका परित्यागकर वह चला जाय ॥ ५ ॥ स्नेहेन वर्द्धितोऽस्माभिः पुत्रोऽस्माकं च धर्मतः । किं कुर्मः क्व च यास्यामो वयं किं करवाम ह ॥ ६ ॥ इत्युक्त्वा कृत्तिकाः सर्वाः कृत्वा वक्षसि कार्त्तिकम् । द्रुतं मूर्च्छामवापुस्ताःसुतविच्छेदकारणात् ॥ ७ ॥ ताः कुमारो बोधयित्वा अध्यात्मवचनेन वै । ताभिश्च पार्षदैः सार्द्धमारुरोह रथं मुने ॥ ८ ॥ हमलोगोंने बड़े स्नेहसे तुम्हें बड़ा बनाया, तुम हमारे धर्मपुत्र हो, अब तुम्हीं बताओ कि हम क्या करें, कैसे रहें और कहाँ जायें ? इस प्रकार कहकर वे सभी कृत्तिकाएँ कार्तिकेयको अपने वक्षसे लगाकर पुत्रकी वियोगजन्य व्यथासे मूच्छित हो गयी । तब कुमारने आध्यात्मिक वचनोंसे उन्हें समझाया । हे मुने ! फिर वे उनके तथा पार्षदोंके साथ रथपर आरूढ़ हो गये ॥ ६-८ ॥ दृष्ट्वा श्रुत्वा मंगलानि बहूनि सुखदानि वै । कुमारः पार्षदैः सार्द्धं जगाम पितृमन्दिरम् ॥ ९ ॥ अत्यधिक सुखदायी मंगलोंको देख तथा सुनकर कुमार कार्तिकेय पार्षदोंके साथ अपने पिताके घर गये ॥ ९ ॥ दक्षेण नन्दियुक्तश्च मनोयायिरथेन च । कुमारः प्राप कैलासं न्यग्रोधाऽक्षयमूलके ॥ १० ॥ तत्र तस्थौ कृत्तिकाभिः पार्षदप्रवरैः सह । कुमारः शांकरिः प्रीतो नानालीलाविशारदः ॥ ११ ॥ तदा सर्वे सुरगणा ऋषयः सिद्धचारणाः । विष्णुना ब्रह्मणा सार्द्धं समाचख्युस्तदागमम् ॥ १२ ॥ अपने दाहिनी ओर नन्दिकेश्वरसे युक्त कुमार कार्तिकेय मनके समान वेगवाले रथसे कैलासपर्वतपर अक्षयवटवृक्षके समीप पहुँचे । विविध लीलाविशारद शंकरपुत्र कुमार कार्तिकेय उन कृत्तिकाओं तथा पार्षदोंके साथ प्रसन्नतापूर्वक वहीं रुके । उसके बाद सभी देवता, ऋषिगण, सिद्ध, चारणोंने ब्रह्मा तथा विष्णुके साथ [शिवजीसे] कार्तिकेयके आनेका समाचार कहा ॥ १०-१२ ॥ तदा दृष्ट्वा च गाङ्गेयं ययौ प्रमुदितः शिवः । अन्यैः समेतो हरिणा ब्रह्मणा च सुरर्षिभिः । १३ ॥ उस समय शिवजी गंगापुत्र (कार्तिकेय)-को आया हुआ देखकर विष्णु, ब्रह्मा, अन्य देवताओं तथा सुरर्षियोंके साथ प्रसन्नतापूर्वक उनके पास गये ॥ १३ ॥ शङ्खाश्च बहवो नेदुर्भेरी तूर्याण्यनेकशः । उत्सवस्तु महानासीद्देवानां तुष्टचेतसाम् ॥ १४ ॥ तदानीमेव तं सर्वे वीरभद्रादयो गणाः । कुर्वन्तः स्वन्वयुः केलिं नानातालधरस्वराः ॥ १५ ॥ स्तावकाः स्तूयमानाश्च चक्रुस्ते गुणकीर्त्तनम् । जयशब्दं नमः शब्दं कुर्वाणाः प्रीतमानसाः ॥ १६ ॥ द्रष्टुं ययुस्तं शरजं शिवात्मजमनुत्तमम् । १७ ॥ उस समय शंख, भेरी आदि अनेक बाजे बजने लगे और आनन्दित हुए देवताओंके यहाँ महान् उत्सव होने लगा । उस समय वीरभद्र आदि सभी शिवगण अनेक तालपर गाना गाते तथा क्रीड़ा करते हुए शिवजीके पीछे पीछे चले । स्तुतिपाठक स्तुतिपूर्वक गुणकीर्तन करने ब्लगे और प्रसन्नमन होकर जय-जयकार तथा नमस्कार करने लगे और सरपतवन में उत्पन्न हुए उस शिवजीके पत्रको देखनेके लिये चले ॥ १४-१७ ॥ पार्वती मंगलं चक्रे राजमार्गं मनोहरम् । पद्मरागादिमणिभिः संस्कृतं परितः पुरम् ॥ १८ ॥ पतिपुत्रवतीभिश्च साध्वीभिः स्त्रीभिरन्विताः । लक्ष्म्यादित्रिंशद्देवीश्च पुरः कृत्वा समाययौ ॥ १९ ॥ पार्वतीने राजमार्गको अनेक मांगलिक द्रव्योंसे अत्यन्त मनोहर बना दिया और पद्मराग आदि मणियोंसे पुरको चारों ओरसे अलंकृत किया । वे पति-पुत्रवाली, सुहागिन स्त्रियोंके साथ तथा लक्ष्मी आदि तीस देवियोंको आगेकर कार्तिकेयको लेने चल पड़ीं ॥ १८-१९ ॥ रम्भाद्यप्सरसो दिव्याः सस्मिता वेषसंयुताः । सङ्गीतनर्तनपरा बभूवुश्च शिवाज्ञया ॥ २० ॥ ये तं समीक्षयामासुर्गागेयं शंकरोपमम् । ददृशुस्ते महत्तेजो व्याप्तमासीज्जगत्त्रये ॥ २१ ॥ शिवजीकी आज्ञासे रम्भा आदि दिव्य अप्सराएँ सुन्दर वेशभूषासे सुसज्जित होकर मन्द-मन्द हासपूर्वक नृत्या एवं गान करने लगी । जिन लोगोंने भगवान् शंकरके साथ गंगापुत्र कार्तिकेयको देखा, उन लोगोंको लगा कि सारे जगत्में एक बहुत बड़ा तेज व्याप्त हो रहा है । २०-२१ ॥ तत्तेजसा वृतं बालं तप्तचामीकरप्रभम् । ववन्दिरे द्रुतं सर्वे कुमारं सूर्यवर्चसम् ॥ २२ ॥ जहुर्षुर्विनतस्कन्धा नमः शब्दरतास्तदा । परिवार्योपतस्थुस्ते वामदक्षिणमागताः ॥ २३ ॥ उस तेजसे आवृत, प्रतप्त सुवर्णक समान देदीप्यमान तथा सूर्यके समान तेजस्वी उस बालक कार्तिकेयकी सबने वन्दना की । उस बालकके सामने सभी लोग 'नमः' शब्दका उच्चारण करते हुए अपना सिर झुकाकर हर्षोल्लाससे भर गये और बायीं तथा दाहिनी ओर उन्हें घेरकर स्थित हो गये । २२-२३ ॥ अहं विष्णुश्च शक्रश्च तथा देवादयोऽखिलाः । दण्डवत्पतिता भूमौ परिवार्य कुमारकम् ॥ २४ ॥ [हे नारद !] मैंने, विष्णु एवं इन्द्रादि सभी देवताओंने कुमारको चारों ओरसे घेरकर दण्डवत् प्रणाम किया ॥ २४ ॥ एतस्मिन्नन्तरे शम्भुर्गिरिजा च मुदान्विता । महोत्सवं समागम्य ददर्श तनयं मुदा ॥ २५ ॥ हे मुने ! उसी समय भगवान् शंकर तथा आनन्दसे परिपूर्ण देवी पार्वतीने प्रसन्नतापूर्वक उस महोत्सवमें आकर अपने पुत्रको देखा ॥ २५ ॥ पुत्रं निरीक्ष्य च तदा जगदेकबन्धुः प्रीत्यान्वितः परमया परया भवान्या । स्नेहान्वितो भुजगभोगयुतो हि साक्षात् सर्वेश्वरः परिवृतः प्रमथैः परेशः ॥ २६ ॥ जगत्के एकमात्र रक्षक, सर्पराजका भूषण धारण किये हुए तथा अपने प्रमथगणोंसे युक्त हो साक्षात् सर्वेश्वर सदाशिव पराम्बा भवानीके साथ बड़े स्नेहसे उस पुत्रको देखकर गद्गद हो प्रसन्नताको प्राप्त हुए ॥ २६ ॥ अथ शक्तिधरः स्कन्दो दृष्ट्वा तौ पार्वतीशिवौ । अवरुह्य रथात्तूर्णं शिरसा प्रणनाम ह ॥ २७ ॥ उस समय शक्तिको धारण किये हुए कुमार स्कन्दने पार्वती एवं शिवको देखकर शीघ्रतापूर्वक रथसे उतरकर सिर झुकाकर उन्हें प्रणाम किया ॥ २७ ॥ उपगुह्य शिवः प्रीत्या कुमारं मूर्ध्नि शंकरः । जघ्रौ प्रेम्णा परमेशानः प्रसन्नः स्नेहकर्तृकः ॥ २८ ॥ परमेश्वर भगवान् शिवने प्रसन्नतापूर्वक कुमारका आलिंगन करके प्रेमपूर्वक उनके सिरको सूंघा ॥ २८ ॥ उपगुह्य गुहं तत्र पार्वती जातसम्भ्रमा । प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ २९ ॥ तदा नीराजितो देवैःसकलत्रैर्मुदान्वितैः । जयशब्देन महता व्याप्तमासीन्नभस्तलम् ॥ ३० ॥ पार्वतीजीने भी आश्चर्यमें पड़कर उस पुत्रको गले लगाया तथा स्नेहाधिक्यके कारण बहते हुए स्तनका दूध उसे पिलाने लगीं । प्रसन्न हो देवताओंने अपनी स्त्रियोंके साथ कुमारकी आरती उतारी, उस समय जय-जयकारकी महान् ध्वनिसे सारा आकाशमण्डल गूंज उठा ॥ २९-३० ॥ ऋषयो ब्रह्मघोषेण गीतेनैव च गायकाः । वाद्यैश्च बहवस्तत्रोपतस्थुश्च कुमारकम् ॥ ३१ ॥ स्वमङ्कमारोप्य तदा महेशः कुमारकं तं प्रभया समुज्ज्वलम् । बभौ भवानीपतिरेव साक्षा- च्छ्रियाऽन्वितः पुत्रवतां वरिष्ठः ॥ ३२ ॥ अनेक ऋषियोंने वेदोंके उद्घोषसे, गायकोंने गीतसे तथा वाद्ययन्वोंके बजानेवालोंने वाद्योंसे कुमारका स्वागत किया । कान्तिसे देदीप्यमान अपने उस पुत्रको गोदमें धारणकर पुत्रवानोंमें श्रेष्ठ भवानीपति शंकर साक्षात् शोभासे सम्पन्न हुए ॥ ३१-३२ ॥ कुमारः स्वगणैः सार्द्धमाजगाम शिवालयम् । शिवाज्ञया महोत्साहैः सह देवैर्महासुखी ॥ ३३ ॥ इस प्रकार महान् उत्साहसम्पन्न देवताओं तथा अपने गणोंके साथ परम आनन्दित कुमार कार्तिकेय भगवान् शिवकी आज्ञासे शिवजीके भवनमें पधारे ॥ ३३ ॥ दम्पती तौ तदा तत्रैकपद्येन विरेजतुः । विवन्द्यमानावृषिभिरावृतौ सुरसत्तमैः ॥ ३४ ॥ उस समय श्रेष्ठ देवताओं एवं ऋषियोंसे वन्दित तथा उनसे घिरे हुए वे दोनों शिवा-शिव एक साथमें परम शोभित हुए ॥ ३४ ॥ कुमारः क्रीडयामास शिवोत्सङ्गे मुदान्वितः । वासुकिं शिवकण्ठस्थं पाणिभ्यां समपीडयत् ॥ ३५ ॥ इधर कुमार भी प्रेमसे शिवजीकी गोदमें बैठकर खेलने लगे और उन्होंने उनके कण्ठमें लिपटे हुए वासुकि नागको अपने दोनों हाथोंसे दबाकर पकड़ लिया ॥ ३५ ॥ प्रहस्य भगवान् शम्भुः शशंस गिरिजां तदा । निरीक्ष्य कृपया दृष्ट्या कृपालुर्लीलयाकृतिम् ॥ ३६ ॥ मदस्मितेन च तदा भगवान्महेशः प्राप्तो मुदं च परमां गिरिजासमेतः । प्रेम्णा स गद्गदगिरो जगदेकबन्धु- र्नोवाच किञ्चन विभुर्भुवनैकभर्त्ता ॥ ३७ ॥ लीलासे युक्त कुमार कार्तिकेयको कृपादृष्टिसे देखकर कृपालु भगवान् शंकरने हँसते हुए पार्वतीसे उनकी प्रशंसा की । सर्वव्यापक, जगत्के एकमात्र पालनकर्ता तथा जगत्के एकमात्र स्वामी भगवान् महेश गिरिजाके सहित हर्षित होकर मन्द मन्द हंसते हुए आनन्दसे विभोर हो गये, प्रेमवश गला रँध गया और वे कुछ भी कह न सके ॥ ३६-३७ ॥ अथ शम्भुर्जगन्नाथो हृष्टो लौकिकवृत्तवान् । रत्नसिंहासने रम्ये वासयामास कार्त्तिकम् ॥ ३८ ॥ उसके बाद लोकवृत्तान्तको जाननेवाले जगत्पति भगवान् शंकरने प्रसन्न होकर रत्नोंसे जड़े हुए रमणीय सिंहासनपर कुमार कार्तिकेयको बैठाया ॥ ३८ ॥ वेदमन्त्राभिपूतैश्च सर्वतीर्थोदपूर्णकैः । सद्रत्नकुम्भशतकैः स्नापयामास तं मुदा ॥ ३९ ॥ सद्रत्नसाररचितकिरीटमुकुटाङ्गदम् । वैजयन्ती स्वमालां च तस्मै चक्रं ददौ हरिः ॥ ४० ॥ शूलं पिनाकं परशुं शक्ति पाशुपतं शरम् । संहारास्त्रं च परमां विद्यां तस्मै ददौ शिवः ॥ ४१ ॥ फिर वेदमन्त्रोंके द्वारा पवित्र किये गये समस्त तीर्थोके जलसे पूर्ण रत्नजटित सौ कलशोंसे उनको प्रसन्नतापूर्वक स्नान कराया । भगवान् विष्णुने उत्तम प्रकारके रत्नोंसे निर्मित किरीट, मुकुट, बाजूबन्द, अपनी वैजयन्ती माला एवं सुदर्शन चक्र उन्हें प्रदान किया । सदाशिवने अपना त्रिशूल, पिनाक धनुष, परशु, शक्ति, पाशुपतास्त्र, बाण, संहारास्त्र एवं परम विद्या कुमारको प्रदान की ॥ ३९-४१ ॥ अदामहं यज्ञसूत्रं वेदांश्च वेदमातरम् । कमण्डलुं च ब्रह्मास्त्रं विद्यां चैवाऽरिमर्दिनीम् ॥ ४२ ॥ मुझ ब्रह्माने यज्ञोपवीत, वेद, वेदमाता गायत्री, कमण्डलु, ब्रह्मास्त्र तथा शत्रुनाशिनी विद्या उन्हें प्रदान की ॥ ४२ ॥ गजेन्द्रं चैव वज्रं च ददौ तस्मै सुरेश्वरः । श्वेतच्छत्रं रत्नमालां ददौ वस्तुं जलेश्वरः ॥ ४३ ॥ देवराज इन्द्रने अपना ऐरावत नामक गजेन्द्र तथा वन प्रदान किया । जलके स्वामी वरुणदेवने श्वेतच्छत्र, पाश तथा रत्नमाला उन्हें दी ॥ ४३ ॥ मनोयायिरथं सूर्यः सन्नाहं च महाचयम् । यमदण्डं यमश्चैव सुधाकुंभं सुधानिधिः ॥ ४४ ॥ हुताशनो ददौ प्रीत्या महाशक्तिं स्वसूनवे । ददौ स्वशस्त्रं निर्ऋतिर्वायव्यास्त्रं समीरणः ॥ ४५ ॥ सूर्यने मनकी गतिसे चलनेवाला उत्तम रथ और महातेजस्वी कवच दिया । यमराजने यमदण्ड तथा चन्द्रमाने अमृतपूर्ण घट प्रदान किया । अग्निने प्रसन्न होकर अपने पुत्रको महाशक्ति प्रदान की । नितिने अपना शस्त्र तथा वायुने वायव्यास्त्र प्रदान किया ॥ ४४-४५ ॥ गदां ददौ कुबेरश्च शूलमीशो ददौ मुदा । नानाशस्त्राण्युपायांश्च सर्वे देवा ददुर्मुदा ॥ ४६ ॥ कुबेरने गदा तथा ईश्वरने प्रसन्नतासे अपना त्रिशूल दिया । इसी प्रकार सभी देवताओंने प्रसन्नतापूर्वक अनेक शस्त्र तथा अनेक प्रकारके उपहार अर्पित किये ॥ ४६ ॥ कामास्त्रं कामदेवोऽथ ददौ तस्मै मुदान्वितः । गदां ददौ स्वविद्याश्च तस्मै च परया मुदा ॥ ४७ ॥ क्षीरोदोऽमूल्यरत्नानि विशिष्टं रत्ननूपुरम् । हिमालयो हि दिव्यानि भूषणान्यंशुकानि च ॥ ४८ ॥ चित्रबर्हणनामानं स्वपुत्रं गरुडो ददौ । अरुणस्ताम्रचूडाख्यं बलिनं चरणायुधम् ॥ ४९ ॥ कामदेवने प्रसन्न होकर अपना कामास्त्र, गदा तथा अपनी आकर्षण एवं वशीकरण विद्याएँ परम प्रसन्नतासे उन्हें प्रदान की । क्षीरसागरने अमूल्य रत्न तथा विशिष्ट प्रकारका रलजटित नूपुर और हिमालयने दिव्य भूषण एवं वस्त्र प्रदान किये । गरुड़ने चित्रबर्हण (मयूर) नामका अपना पुत्र तथा ज्येष्ठ भ्राता अरुणने चरणोंसे युद्ध करनेवाला महाबलवान् ताम्रचूड (मुर्गा) दिया ॥ ४७-४९ ॥ पार्वती सस्मिता हृष्टा परमैश्वर्यमुत्तमम् । ददौ तस्मै महाप्रीत्या चिरञ्जीवित्वमेव च ॥ ५० ॥ लक्ष्मीश्च संपदं दिव्यां महाहारं मनोहरम् । सावित्री सिद्धविद्यां च समस्तां प्रददौ मुदा ॥ ५१ ॥ अन्याश्चापि मुने देव्यो यायास्तत्र समागताः । स्वात्मवत्सु ददुस्तस्मै तथैव शिशुपालिकाः ॥ ५२ ॥ मन्द मुसकानवाली पार्वतीने अत्यन्त प्रसन्नताके साथ अपने पुत्रको परमैश्वर्य एवं चिरंजीवी होनेका वर प्रदान किया । लक्ष्मीने दिव्य सम्पत्ति तथा मनोहर श्रेष्ठ हार प्रदान किया और सावित्रीने बड़े प्रेमसे समस्त सिद्धविद्याएँ प्रदान की । हे मुने ! इसी प्रकार अन्य जो भी देवियाँ वहाँ आयी थीं, उन्होंने अपनीअपनी प्रिय वस्तुएँ तथा बच्चेका पालना प्रदान किया ॥ ५०-५२ ॥ महामहोत्सवस्तत्र बभूव मुनिसत्तम । सर्वे प्रसन्नतां याता विशेषाच्च शिवाशिवौ ॥ ५३ ॥ एतस्मिन्नन्तरे काले प्रोवाच प्रहसन् मुदा । मुने ब्रह्मादिकान् देवान् रुद्रो भर्गः प्रतापवान् ॥ ५४ ॥ हे मुनिश्रेष्ठ ! उस समय वहाँ बहुत बड़ा महोत्सव हुआ और सब प्रसन्न हो गये । विशेषकर शिव-पार्वती तो अत्यन्त प्रसन्न हुए । हे मुने ! उसी समय महाप्रतापी ऐश्वर्यसम्पन्न भगवान् रुद्रने हँसते हुए प्रसन्नतापूर्वक ब्रह्मादि देवताओंसे कहा- ॥ ५३-५४ ॥ शिव उवाच हे हरे हे विधे देवाः सर्वे शृणुत मद्वचः । सर्वथाहं प्रसन्नोस्मि वरान्वृणुत ऐच्छिकान् ॥ ५५ ॥ शिवजी बोले-हे हरे । हे ब्रह्मन् ! हे देवगणो ! आप सब मेरी बात सुनें । मैं आपलोगोंपर अत्यधिक प्रसन्न हूँ । आपलोग अपने अभीष्ट वर मुझसे माँगिये ॥ ५५ ॥ ब्रह्मोवाच तच्छ्रुत्वा वचनं शंभोर्मुने विष्ण्वादयः सुराः । सर्वे प्रोचुः प्रसन्नास्या देवं पशुपतिं प्रभुम् ॥ ५६ ॥ ब्रह्माजी बोले-हे मुने ! शिवजीके इस वचनको सुनकर विष्णु आदि सभी देवताओंने प्रसन्नमुख होकर महादेव भगवान् पशुपतिसे कहा- ॥ ५६ ॥ कुमारेण हतो ह्येष तारको भविता प्रभो । तदर्थमेव सञ्जातमिदं चरितमुत्तमम् ॥ ५७ ॥ हे प्रभो ! यह तारकासुर कुमारके द्वारा मारा जाय, इसके लिये ही यह सारा उत्तम चरित्र हुआ है ॥ ५७ ॥ तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यता । आज्ञां देहि कुमाराय स तं हन्तुं सुखाय नः ॥ ५८ ॥ इसलिये हमलोग उसे मारनेके लिये आज ही प्रस्थान करेंगे । आप हमलोगोंके सुखके लिये इन कुमारको तारकासुरके वधकी आज्ञा प्रदान कीजिये ॥ ५८ ॥ ब्रह्मोवाच तथेति मत्वा स विभुर्दत्तवांस्तनयं तदा । देवेभ्यस्तारकं हन्तुं कृपया परिभावितः ॥ ५९ ॥ देवगणोंके वचनको सुनकर सर्वव्यापी शंकरजीने कृपासे अभिभूत होकर देवगणोंके कल्याणके लिये 'तथास्तु' कहकर अपना पुत्र समर्पित कर दिया ॥ ५९ ॥ शिवाज्ञया सुराः सर्वे ब्रह्मविष्णुमुखास्तदा । पुरस्कृत्य गुहं सद्यो निर्जग्मुर्मिलिता गिरेः ॥ ६० ॥ शिवजीकी आज्ञासे ब्रह्मा, विष्णु जिनमें प्रमुख हैं, ऐसे देवगण मिलकर कार्तिकेयको आगेकर तारकासुरका वध करनेके लिये उसी समय पर्वतसे चल पड़े ॥ ६० ॥ बहिर्निःसृत्य कैलासात्त्वष्टा शासनतो हरेः । विरेचे नगरं रम्यमद्भुतं निकटे गिरेः ॥ ६१ ॥ कैलाससे बाहर निकलकर विष्णुजीकी आज्ञासे विश्वकर्माने पर्वतके निकट ही अत्यन्त सुन्दर नगरकी रचना की ॥ ६१ ॥ तत्र रम्यं गृहं दिव्यमद्भुतं परमो ज्ज्वलम् । गुहार्थं निर्ममे त्वष्टा तत्र सिंहासनं वरम् ॥ ६२ ॥ उस नगरमें विश्वकर्माने अत्यन्त मनोहर, परम अद्भुत तथा अत्यन्त निर्मल गृह कुमारके लिये निर्मित किया तथा उस गृहमें उत्तम सिंहासनका भी निर्माण किया ॥ ६२ ॥ तदा हरिः सुधीर्भक्त्या कारयामास मंगलम् । कार्त्तिकस्याभिषेकं हि सर्वतीर्थजलैः सुरैः ॥ ६३ ॥ तब परम बुद्धिमान् विष्णुने उस गृहमें नाना प्रकारके मांगलिक कृत्य करवाये और देवताओंके साथ सभी तीचोंके जलसे उस सिंहासनपर कार्तिकेयका अभिषेक किया ॥ ६३ ॥ सर्वथा समलङ्कृत्य वासयामास सङ्ग्रहम् । कार्त्तिकस्य विधिं प्रीत्या कारयामास चोत्सवम् ॥ ६४ ॥ फिर कार्तिकेयको सुसज्जितकर (उनको प्रसन्न रखनेकी समस्त सामग्री वहाँ एकत्रित कर दी तथा उस उपलक्ष्यमें अनेक विधि-विधान तथा उत्सव किये ॥ ६४ ॥ ब्राह्माण्डाधिपतित्वं हि ददौ तस्मै मुदा हरिः । चकार तिलकं तस्य समानर्च सुरैः सह ॥ ६५ ॥ प्रणम्य कार्त्तिकं प्रीत्या सर्वदेवर्षिभिः सह । तुष्टाव विविधैः स्तोत्रैः शिवरूपं सनातनम् ॥ ६६ ॥ हरिने प्रेमसे उनको ब्रह्माण्डका अधिपतित्व प्रदान किया, फिर स्वयं तिलक लगाकर देवगणोंके साथ उनकी पूजा-अर्चना की । उन्होंने सभी देवताओं तथा ऋषियोंके साथ प्रीतिसे कार्तिकेयको प्रणाम किया और सनातन शिवस्वरूप उन कुमारकी विविध स्तोत्रोंसे स्तुति की ॥ ६५-६६ ॥ वरसिंहासनस्थो हि शुशुभेऽतीव कार्तिकः । स्वामिभावं समापन्नो ब्रह्माण्डस्यासि पालकः ॥ ६७ ॥ ब्रह्माण्डके पालक कार्तिकेय इस प्रकार उत्तम सिंहासनपर बैठकर स्वामित्वको प्राप्तकर अत्यन्त शोभित हुए । ६७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे कुमाराभिषेकवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ इस प्रकार श्रीशिवमहापुराणके अन्तर्गत द्वितीय रुद्रसंहिताके चतुर्थ कुमारखण्डमें कुमारका अभिषेकवर्णन नामक पाँचवाँ अध्याय पूर्ण हुआ ॥ ५ ॥ श्रीगौरीशंकरार्पणमस्तु |